________________
मलया।
चरित्रं
लय- प्रत्युचे न पुनर्नृपः । दयौ देया कथं स्थाप्या यांती मलयसुंदरी ॥ २८ ॥ अत्रांतरे समुत्तस्थौ मंदुः।
|| रायां हताशनः । दारुणः प्ररयन ज्वालासहस्रैर्गगनांगणं ॥ २९ ॥ ततः प्रोचे नरेंद्रेण वरो मम ॥१८६॥
| तुरंगमः । दह्यते सिद्ध तं कर्ष कुरु तुर्य प्रयोजनं ॥ ३०॥ प्रियामादाय गच्छेस्त्वं पश्चादथैव ||
वांछया । ततोऽवत जनोऽद्यापि कुग्राहं न नृपोऽस्यति ॥ ३१ ॥ एतावतापि यद्दुष्टाध्यवसायं | जहाति न । पापोऽयं तदमुष्यात्र योग्यं कर्तुं करोमि तत् ॥ ३२ ॥ ध्यायन्निति कुमारोऽथ प्रवेष्टुं तं । * हविर्भुजं । उत्पन्नद्विगुणोत्साहो बभूव प्रगुणः क्षणात् ॥ ३३ ॥ हाहाकारपरे लोके बहुधा वारयत्यपि।।
मनसा भूपतिं भूरि निंदत्याक्रोशति क्रुधा ॥ ३४ ॥ कुमारः स्मृतदेवः स चिंतितात्ममनोरथः । पतंः | * गवत्पपातानो लोकानामश्रुभिः समं ॥ ३५ ॥ युग्मं ॥ संतुष्टे नृपतौ लोके स्फुरच्छोकभरे तथा । | क्षणमात्रेण सिद्धः स निर्ययो ज्वलनात्ततः ॥ ३६ ॥ वासवाश्वोपमाश्चाधिरूढोऽत्यंतवपुर्महः । संवी| तदिव्यवसनः सर्वालंकारभासुरः ॥ ३७॥ जनयन् विस्मयं सिद्धो वक्तुमेवं प्रचक्रमे । ददद्धर्षवि- १८६॥ षादौ च व्यत्ययाल्लोकभूपयोः ॥३८॥ युग्मं ॥ अहो एषा ज्वलद्वह्निपवित्रा सर्वकामदा । भूमियत्प- |