SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मलय ॥ १८७॥ 5010014608484604470000696 तितोऽत्राहमश्वोऽप्येवं बभूव च ॥ ३९ ॥ आवयोर्न कदापीह रुग् जरा च मृतिस्तथा । भविष्यत्यन्य| दप्यत्र प्रविष्टैरिष्टमाप्यते ॥ ४० ॥ ततस्तत्र प्रवेशाय राजान्येऽपि समुद्यताः । सिद्धेनोक्तं ततो भो भोः क्षणमेकं विलंब्यतां ॥ ४१ ॥ पूजयाम्यनलं यावद्विधिवत्तोर्थमप्यथ । आनाय्याज्यादि चिक्षेप कूटमंत्रपुरस्सरं ॥ ४२ ॥ अहं पूर्व प्रवेक्ष्यामीत्युक्त्वा ध्यात्वा च वांछितं । प्राविशत्सहसा राजा सचि वोऽपि ततो द्रुतं ॥ ४३ ॥ कुमारो वारयामास सर्वान् प्रविशतः परान् । विलंब्यतां क्षणं राजमंत्रिनिर्गम ईक्ष्यतां ॥ ४४ ॥ न निर्गतौ चिरेणापि यावत्तौ तावदूविवान् । जनः सिद्ध यथा त्वं किं नायातौ नृपमंत्रिणौ ॥ ४५ ॥ सोऽवोचज्ज्वलनात् किं भोः कदाचित्कोपि निर्गतः । अहं तु कृतसान्निध्यः संतुष्टेन सुपर्वणा ॥ ४६ ॥ जनो जगाद हुं ज्ञातं वैरं स्वं वालितं त्वया । फलितोऽन्यायवूक्षोऽयं सपुत्रामात्यभूपयोः ॥ ४७ ॥ सामंताद्यैस्ततस्तत्र मंत्रयित्वा महानरैः । अराज्यापरे राज्ये सिद्ध एव कृतो नृपः ॥ ४८ ॥ ततोऽसौ पालयन् राज्यं न्यायेन जनसंमतः । सिद्धराज इति ख्यातोऽरिवर्ग दमयन्नभूत् ॥४९॥ 1898 चरित्रं ॥ १८७॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy