________________
मलय
[[oા
3000000146
आगंतव्यं त्वया कार्ये स्मृतेन विषमे पुनः । इत्याभाष्य स सिद्धेन विसृष्टस्त्रिदशोऽगमत् ॥ ५० ॥ | देशांतरादथायातो बलसारः स सार्थपः । तत्रोपायनमादाय नृपस्य मिलितो मुदा ॥ ५१ ॥ तेनोपलक्षिता तत्रासीना मलयसुंदरी । तयापि सार्थवाहः स ततो भीतो गृहं गतः ॥ ५२ ॥ अहो द्वीपांतरात्तस्मादिहैषा कथमागता । भार्याभावेन राज्ञोऽस्य कथं संघटिता तथा ॥ ५३ ॥ मयास्या यत्कृतं तच्चेद्राज्ञेऽसौ कथयिष्यति । शरणं मरणं तन्मे स दध्याविति दुःखितः ॥ ५४ ॥ ऊचे मलयसुंदर्या बससारो नृपैष सः । अहं कदर्थिता येन गृहीतोऽस्ति सुतश्च मे ॥ ५५ ॥ मुद्रितानि यानानि सकुटुंबो धृतोऽथ सः । राज्ञा तस्यापराधोऽपि प्रोक्तस्तेनेति चिंतितं ॥ ५६ ॥ मोक्षो नैवास्ति मे किंतूपाय एकोऽत्र विद्यते । स सिद्धिं याति चेत्पुण्यैर्नूनं क्षेमं तदेव मे ॥ ५७ ॥ राज्ञोऽस्य सबलो वैरो सूरः परिचितो मम । चंद्रावत्याः पुरः स्वामी श्रीवीरधवलोऽपि सः ॥ ५८ ॥
निर्जित्यैनं नृपं मां स मोचयिष्यति सांप्रतं । तस्याहं मानयाम्यष्टौ द्रम्मलक्षाणि मानुषैः ॥ ५९ ॥ अष्टौ द्वीपांतराचे चानीताः संति गजा वराः । कथापयामि तस्याहं तानप्युत्तमलक्षणान्
386-48-400*488888
चरित्रं
॥१८८॥