SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मलय- ॥१८॥ दुःखं हि संगतः । परिणामं निजं दुष्टं त्यक्षतीति विचिंतयन् ॥ १७ ॥ सिद्धो जगाद यथेष स्वपाः | | दाभ्यां पुराबहिः । संस्थितं निनमानम्य पुनरागच्छतोह च ॥ १८॥ युग्मं ॥ सज्जितांगस्तदेष स्यात् | पतिवों नान्यथा पुनः । ततोऽशक्तोऽपि भूपः स तत्र गंतुं प्रचक्रमे ॥ १९ ॥ कोतृहलेन पुलोंके चटि| तेऽदृगृहादिषु । स्थाने स्थाने तथा पुंजोभूते भूपश्चचाल सः ॥ २० ॥ ____ऋजुपद्भ्यामचालीच्च अपश्यन्मार्गकं पुरः। पदे पदे स्खलन् राजा दुःखेन महता ययौ ॥२१॥ विपरीतांगपादेन पश्यन्मार्ग चचाल सः । ययौ तथापि दुःखेन प्रेरणाभां विडंबयन् ।। २२ ॥ द्वाभ्यामपि प्रकाराभ्यां जनयन्निति कोतुकं । केषां दुःखं च केषांचित् स गत्वा पुनरागमत् ॥ २३ ॥ प्रत्यक्षं सर्वलोकानां पापोऽयमिति न्यक्कृतः । निर्वय॑त्यधुना नूनं दुष्टादध्यवसायतः ॥ २४ ॥ ध्यायन्निall त्यपरां नाडी कंधरायाश्चकर्ष सः । नरेंद्रस्य ततो वक्त्रं वलित्वा स्थानमागतं ॥ २५॥ अवरोधस्ततः | सिद्धं प्रशशंस प्रमोदभाक् । ऊचे च प्रार्थयस्खाहो यत्ते किंचन रोचते ॥ २६ ॥ स स्माहैकामिमामेव | भार्यां मलयसुंदरों । मह्यं दापयतास्तीह यदि शक्तिलवोऽपि वः ॥ २७ ॥ ततस्ताभिर्भृशं प्रोचे ॥१८५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy