SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मलय ॥१८४॥ क्षुद्रादेशानहो एष वितरन्नैव तिष्टति । ध्यायन्निति कुमारः स साक्षेपमिदमब्रवीत् ॥ ६ ॥ नेक्षते कोऽपि पृष्टं स्वमसद्ग्राहस्तदेष किं । स्वपृष्टदृष्टौ ते कीहक् कार्यसिद्धिनराधिप ।। ७॥ ततः सिद्धो नरेंद्रस्य ग्रोवानाडौं तथा बलात् । आचकर्षातिरोषेण दंतैर्दैतान्निपीडयन् ॥ ८॥ यथा भ्रांत्वा मुखं जातं घंटास्थानेऽस्य तत्क्षणात् । मुखस्थाने पुनयंत्र न्यस्तेवाथ कृकाटिका ॥ ९ ॥ विलोकय निजं पृष्ट सिध्यत्विष्टं नरेंद्र।ते । इति जल्पति सिद्धे स चुकोप सचिवो नवः ॥ १० ॥ अन्यायकूटवसते हंहो धूर्तशिरोमणे । हतो मजनकस्तावज्जीवो मंत्रीश्वरस्त्वया ॥ ११ ॥ अस्माकं पश्यतां राज्ञो दुःखावस्थाप्यसौ कृता । भविष्यतीह किं किं न ततस्त्वत्तोऽसमंजसं ॥ १२ ।। इतश्चाकर्ण्य वृत्तांतं तं सर्वमपि भूपतेः । भीतास्तत्राययुर्घपभार्याः सर्वा अपि द्रुतं ॥ १३ ॥ दृष्ट्वा ताः स्वामिनं दुःस्थमपूर्वाकारधारिणं । प्रक्षिपंत्यो मुखे पंचाप्यंगुली रोदनान्विताः ॥ १४॥ अतिदीनस्वरेणैवं सिद्धस्याभिमुखं जगुः । कोपं मुंच प्रसीदाशु सुसाधोऽस्मासु संप्रति ॥ १५ ॥ यादृशोऽभन्नृपो मृर्त्या तादृशं कुर्वमुं Fu१८॥ पुनः । अस्मभ्यं पतिभिक्षा त्वं देहि कारुण्यमंदिर ॥ १६ ॥ त्रिभिर्विशेषकं ॥ प्रत्यक्षं सर्वलोकानामेष
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy