________________
मलय
॥१८३॥
12804891610080107610
सिद्धोच्छलितं किमिदं भयं । येनैवं गमितो मार्ग महामात्यो ममेष हा ॥ ९५ ॥ सिद्धः स्माह नरा धीश | तवाऽन्यायतरोरयं | अंकूरोऽतः परं पुष्पं फलं चानुभविष्यति ॥ ९६ ॥ यतो ये पालयत्यत्र नृपा न्यायं महीतले । नाप्नुवंत्यापदां लेशमपि ते स्फीतसंपदः ॥ ९७ ॥ ततो विसृज मामद्य स्वभार्यासंयुतं नृप । पालयासादितं राज्यं निष्प्रत्यूहमिदं कुरु ॥ ९८ ॥ सामंताद्यास्ततः प्रोचुः कुरु स्वामिन्निदं वचः । अनयेनैष यत्साधुर्युक्तः कोपयितुं न हि ॥ ९९ ॥ ततो मलयसुंदर्यामनुरागवशंवदः । नृपो दध्यावसो सिद्धः शक्तिमान्मंत्रतंत्रवित् ॥ ४०० ॥ एष बाह्यानि कार्याणि साधयामास लीलया । कारयामि ततः स्वांगे किंचित्कार्यं सुदुष्करं ॥ १ ॥
horse तथा नांगं यथायं कारयिष्यति । पश्चादकृतकार्यस्तां कथं याचिष्यते प्रियां ॥ २ ॥ एवं कृतेऽत्र मे किंचिन्निंदापि न भविष्यति । ध्यात्वेत्युवाच हे सिद्ध | अर्पयिष्यामि ते प्रियां ॥ ३ ॥ किंतु त्वं बहुसामर्थ्यस्तवासाध्यं न किंचन । तृतीयं कुरु कार्यं तत् पूर्वं यन्मेऽस्ति मानितं ॥ ४ ॥ पश्याम्यहं स्वनेत्राभ्यां सर्वांगं न तु पृष्टकं । तत्त्वं कुरु तथा वोक्षे यथा तदपि मध्यवत् ॥
५ ॥
2901408141880
चरित्रं
॥१८३॥