________________
मलय
चरित्रं
॥८
॥
सपरिच्छदाः । आवासितानि वासेषु दर्शितेषु पृथक् पृथक् ॥ ७१ ॥ नैमित्तिको नृपं प्रोचे मंत्रो मेऽस्त्यर्द्धसाधितः। न चेतं साधयाम्यद्य ततोऽसौ नैव सिध्यति ॥ ७२ ॥ तन्मामद्यतनीमेकां तमिस्रां| विसृज प्रभो । नियमेनागमिष्यामि निशांते पुनरप्यहं ॥ ७३ ॥ सोऽनुज्ञातस्ततो राज्ञा मंत्रसाधन| हेतवे । यत्किंचिदविणं युज्येत्तद्गृहाणेति जल्पता ॥७॥ कियद्रव्यमुपादाय नत्वा तं स विनिर्ययो। राजापि गमयामास तां निशां चिंतया भृशं ॥ ७५ ॥ प्रातरुद्घाट्यमानेषु गोपुरेषु समंततः । स | पुनः प्राणमद्भपं समागत्य निमित्तवित् ॥ ७६ ॥ पृष्टस्तुष्टेन भूपेन सन्मान्य स पुमानिति । सुखेन । मंत्रसंसिद्धिः संजाता तव सत्तम ॥ ७७॥
स स्माहाभूत्कियन्मात्रा सिद्धिर्मत्रस्य मे नृप । दुःसाध्यस्य कियन्मात्रा भविष्यत्यधुना पुनः In७८॥ किंत स्मरंस्तवादेशं तदैवाहमिहागमं । स्तंभार्चनविधिं कृत्वा पुनर्यास्यामि वेगतः ॥७९॥ अहो परोपकार्येष मंत्रं मुक्त्वार्द्धसाधितं । उक्तायामेव वेलायां मत्कार्येण समागतः ॥ ८० ॥ ईदृशा एव जायंते नराः स्वीकृतकारिणः । इति ध्यायन्नृपस्तस्थौ यावत्स्वस्थमतिस्तदा ॥ ८१ ॥ स्तंभस्य
॥८॥