________________
चरित्रं
___ न जानीमो वयं किंचिदस्माभिः कुंभिनो मलं । गालयद्भिरिदं लब्धं मुद्रारत्नप्रभोऽधुना ॥६०॥ || तेरित्युक्त्वार्पिते हस्ते मुद्रारत्ने नरेश्वरः । सुतानामांकितं दृष्ट्वा तच्छिरोऽकंपयन्मुहुः ॥ ६१ ॥ पश्य-13|| त्यभिमुखं राज्ञि ज्ञानिना जगदे वचः । ज्ञानदृष्टं कदाप्येतन्नान्यथा भवति प्रभो ॥ ६२ ॥ राजा जगाद दुःखार्त्तकुमारीपार्श्वतः कथं । मत्तेभस्यास्य जठरे गतमेतन्नरोत्तम ॥ ६३ ॥ ज्ञानी जगाद नो सत्यं ज्ञायते देव किंचन । प्रभावः कुलदेवीनां किंतु संभाव्यतेऽप्ययं ॥ ६४ ॥ प्रत्यये मिलिते | तस्मिन् राजा हर्षवशंवदः। विशेषात्कारयामास कन्यावीवाहसजतां ॥६५॥ विशालः कारितो राज्ञा स्वयंवरणमंडपः । आवासा भूभुजां योग्याः सर्वेऽपि प्रगुणीकृताः॥ ६६ ॥ जनोऽवोचदहो चित्रं वीक्षध्वं कन्यकां विना । देवेनात्र समारेभे यद्विवाहमहोत्सवः ॥६७ ॥ न भविष्यति चेत्कन्यालाभस्तकिं गदिष्यति । आयातानामयं राज्ञां लाघवं भवितास्य तु ॥ ६८ ॥ ते सर्वे मिलिता भूपा विलक्षीभूतचेतसः । क्रुद्धा उत्थापयिष्यंति किमप्यत्रासमंजसं ॥ ६९ ॥ इदं युक्तमयुक्तं वाऽधुना न com ज्ञायते किल । कार्ये निष्पद्यमाने तु ज्ञास्यते भविता यथा ॥ ७० ॥ अथ सायं समाजग्मू राजानः