________________
मलय.
| पुरोधसा । निष्प्रत्यूहं प्रववृते तत्पाणिग्रहणोत्सवः॥ ८२ ॥ ऊज्ज्वलनेपथ्यधरो वरोऽभावल्लभान्वितः।।
चरित्र | सुखलक्ष्म्यान्वितो मूर्त इव पुण्यमहोत्करः ॥ ८३ ॥ आशासितावुभावेवं पितृभ्यां तौ तु दंपती ।। संयोगो युवयोरस्तु ज्योत्स्नाचंद्रमसोरिव ॥ ८४ ॥
प्रभूतं नरनाथेन कुमाराय प्रकल्पितं । निजलक्ष्म्यनुमानेन गजवाजिरथादिकं ॥ ८५ ॥ तत|स्ताभ्यां प्रहृष्टाभ्यां आश्रिते वासवेश्मनि । तदैव भूपतिर्गत्वा पप्रच्छेति महाबलं ॥ ८६ ॥ कुमार | Ell
त्वं पुरात्वीयादेकाकी कंथमागतः। अतर्कितोऽत्र पुण्यैनः कार्यस्यैव क्षणे वद ।। ८७॥ पूर्वप्रपंचितं * खीयकूटस्य सदृशं वचः । कुमारः श्लिष्टमाचख्यो दृष्ट्या संज्ञापयन् प्रियां ॥ ८८॥ उत्पाट्याहं महा-| | राज देव्यानीतोऽत्र रंहसा। राजाह घटते सर्वं तत्कृतं कुलदैवतैः॥८९॥ कुमारः स्माह मे नूनं पितरौ | विरहाऽसहौ । अस्थातामतिदुःखेन पश्यंतौ मामितस्ततः ॥ ९० ॥ यदि द्वादशयामांतर्लप्स्येते नैव | मामिमौ । मरिष्यतस्तदा नूनमतिस्नेहलमानसौ ॥ ९१ ॥ ततः प्रसादमाधाय देव मां विसृजाधुना। ॥ ९१ मह्यं मम पितृभ्यां च देहि त्वं ननु जीवितं ॥ २२ ॥ प्रतिपदिवसे सूर्येऽनुद्गतेऽहं गतो यदि । पृथ्वी