________________
मलय
॥ ९२ ॥
*40*480*6081704183808484881
स्थानपुरे तन्मे पितृभ्यामस्ति संगमः ॥ ९३ ॥ इति श्रुत्वा नृपेणोचे न कुमाराऽधृतिस्त्वया । कर्त्त- चरित्रं व्या कापि यचिंता सर्वेषां वर्त्तते मम ॥ ९४ ॥ द्वषष्टियोंजनानीतः पृथ्वीस्थानपुरं हि तत् । रजन्याःप्रथमं यामं तिष्ट त्वं तावदत्र भोः ॥ ९५ ॥ यावद्यानाय्य करभिं प्रगुणां कारयाम्यहं । स्वस्थानेषु नृपान् क्रुद्धान् सत्कृस्य प्रेषयामि च ॥ ९६ ॥ युग्मं ॥ इत्युदित्वा गते भूपे प्रोक्तकार्यचिकीर्षया । कुमारः स्माह हे कांते! जातं तावद्भीप्सितं ॥ ९७ ॥ परिणेष्याम्यहं साक्षात्त्वां दत्तां जनकादिभिः । प्रतिज्ञेति कृता याभून्मया साप्यद्य पूरिता ॥ ९८ ॥ मिलिताभ्यां तदा किंवावाभ्यां भट्टारि कागृहे । कार्योंत्सुकतया स्तोका स्वस्ववार्त्ता प्रकाशिता ॥ ९९ ॥ इदानीं सा पुनर्वार्ता स्फुटा वाच्या परस्परं । यावदायाति भूपालः प्रयाणप्रेरणाय मे ॥ १००० ॥
इतस्तत्रागता वेगवती धात्री तमब्रवीत् । किमिदं देवताकृत्यं किं वान्यत्कथय स्फुटं ॥ ॥ १ ॥ ऊचे मलयसुंदर्या गुह्यस्थानमियं मम । अतो निःशंकमाख्याहि वेगवत्या ममापि च ॥ २ ॥ कथयित्वा ततः सर्वं मुद्राप्रक्षेपणादिकं । द्वितीयदिवसे सायं यावत्तत्र कृतं पुरा ॥ ३ ॥ कुमारः
4-1018981830014
॥९२॥