________________
H-1B8%8266
चरित्र
मलय- रूढायां नाशिकायां तु कुमारैत्य तांतिकं । कथयिष्याम्यहं सर्व चोरस्त्वं कंदरास्थितं ।। ९० ॥ इत्यु॥१२॥ क्त्वा सा गता तात ततः कृत्वा दृढं मनः । चर्टित्वा च वंटेऽच्छोंटि पाशः शबगलान्मया ॥९१॥
| मुक्त्वाधो मृतकं यावदुत्तीणोंऽहं वद्रुमात् । अपश्यं तात्वदुद्दद्धं वृक्षे तत्रैव तत्पुनः ॥ ९२ ॥ चिंतितं | HET च मया देव्यास्तस्या मे क्षोभणक्रमः । या काचित्साधितुं तेन प्रारब्धा योगिनाधुना ॥ ९३ ॥ ततः
कथमिदं ग्राह्यं ध्यायन्नित्यचटं वटं । छोटयित्वा च पाशं तत्केशग्राहमवातरं ॥ ९४ ॥ समारोप्य ततः | * स्कंधमागत्य मृतकं मया । पुरतो योगिनस्तस्य मुमुचे न क्षतं क्वचित् ॥ ९५ ॥ महाबलकुमारस्य |
चरितं शृण्वतां तदा । राज्ञो राज्यश्च लोकानां महाकंपः कदाप्यभूत् ।। ९६ ॥ कदाचिद्विस्मयः शोकः |
कदाचिच्च कदापि भीः । हास्यानंदो कदाचिच्च कदाचिदुःखमप्यलं ॥९७ ॥ युग्मं ॥ एवं सर्वरसांLal स्तेषु सर्वेष्वनुभवस्विह । भविष्यति पुरः किं किं चिंतयंत्स्विति चाह सः ॥९८ ॥ तात तेन महायोगीश्वरेण मृतकस्ततः । स्नपयित्वाशु सर्वांगं चर्वितं चंदनद्रवः ॥ ९९ ॥
ज्वलज्ज्वलनकुंडांते मंडयित्वाथ मंडलं.। तदंतः स्थापयित्वा तत्कृतोऽस्म्युत्तरसाधकः॥२०॥
8
--35-448
॥१२२॥
-