________________
૨le |
मलय- त्वमेकाश्लेषं ददाम्यहं । मुखं चास्य विलिंपामि चंदनेन यथा सुधीः ॥ ७७ ॥
तयेत्युक्ते मया देव कथितं कृपया तदा । भद्रे स्कंधं ममारुह्य यथेष्टं त्वं समाचर ॥७॥ Mai समुत्प्लुत्य मम स्कंधमारूढा सहसाथ सा । शबस्योत्कंठिता कंठं यावदालिंगति प्रभो ॥ ७९ ॥ - तावत्तेन शवेनास्या दंतरात्ताशु नासिका । रसंती विरसं भूरि लग्नासा कंपितुं ततः ॥ ८॥ गाढा.
तायानसस्तस्याः कषत्यास्त्रुटितस्तदा । अग्रभागः शबस्यास्य मुखमध्ये स्थितः किल ।। ८१ ॥ ममेदं पश्यतो हास्यं स्फुटित्वास्यं समागतं । प्रजल्पितं ततस्तेन शबेन हसता मनाक् ॥ ८२ ॥ ममेदं । चरितं दृष्ट्वा हससि त्वमहो कथं । उद्दद्धयसे त्वमप्याशु येनात्रैव वद्रुमे ॥ ८३॥ एष्यंत्यां निश्य
धोवक्त्रः स्थातास्यूर्वपदोऽपि च । शबस्येति वचः श्रुत्वा भीतोऽहं तातामानसे ।। ८४ ॥ ऊचुस्ते x विस्मिताः सर्वे श्रोतारः क्षिप्रमुत्कटं । किं कुमार प्रजल्पंति शबा अपि कदाचन ॥ ४५ ॥ *A
मयापि कथिते सत्ये नामस्थानादिके निजे। विश्वस्तमानसा साभूत्ततः किंचिन्ममोपरि ।।८९॥ * आ पछीना त्रण श्लोक मूलप्रतिमां न होवाची काया नथी.
પિયતી રામાં
॥१२१ .