SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मलय चरित्रं ॥९९॥ कनवत्येतन्निशि गत्वा मयोदिता । गृहीत्वा तं महाहारं तत्रागच्छेस्त्वमित्यपि ॥ ७० ॥ आपृच्छय * मागधावेश्यां ततः स्थानात्कथंचन । संकेतस्थानमायांती भ्रष्टाहं मूलमार्गतः॥७१ ॥ भ्रामं भ्राम* मुन्मार्गेण तदा तत्राहमागता । मिलिता पुण्ययोगेन तव हारकथार्थिनः ॥७२॥ स्वयं सा कनक वती गृहीत्वा हारमेष्यति । अत्र त्वां पतिमिच्छंती मयेति कथितं वचः ॥ ७३ ॥ नार्येदृश्या समं वक्तुमपि नो युज्यते मम । इत्युक्त्वांबच मे शिक्षां दत्वा स्वामी तिरोऽभवत् ॥ ७४ ॥ इतश्चागता कनकवतीत्यालापिता मया । आगच्छ निभृता तिष्ट क्षणमायांति तस्कराः ॥७५॥ | तव पार्श्वेऽस्ति यत्किंचित्तत्सर्वं मे समर्पय । येन ब्रक्षाम्यहं भीत्या । तदानीं च तयार्पितं ॥ ७६ ॥ लक्ष्मीपुंज महाहारं वरमेकं च कंचुकं । तन्मध्यान्मयादाय शेषमेकत्र मेलितं ॥७७॥ मध्ये तस्करमंजूषं स क्षिप्तो ग्रंथिको मया । सा चोक्ता तस्करा एते यावद्गच्छंति सुंदरि।॥ ७८ ॥ तावत्त्वं | विश मंजुषामध्ये साध्वसकातरा । प्रविष्टायां ततस्तस्यां मया दत्तं च तालकं ॥ ७९ ॥ आकार्य | खामिनं मातमजूषां तामुत्पाठ्य च ॥ क्षिप्त्वा मन्येसरिद्वैरमावाभ्यां वालितं तदा ।। ८० ॥ स्वनि ॥१९॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy