________________
मलय
॥ ८८ ॥
*8046696969888
गांधर्विकाकारमारविभ्रमधारिणः । महाबलकुमारस्य कंठे मालामलोठयत् ॥ ४८ ॥ त्रिभिर्विशेषकं ॥ अथ मिथो नरेंद्रास्ते तद्रूपेण चमत्कृताः । वदंतिस्म परीक्षाहो कुमार्या इह कीदृशी ॥ ४८ ॥ यदेषूतमवंशेषु राजपुत्रेषु सत्स्वपि । अज्ञात कुलवंशादिर्गत्वा गांधर्विको वृतः ॥ ५१ ॥ ततो वयं सहिष्यासो. नवं नैतत्पराभवं । हत्वा गांधर्विकं त्वेनं ग्रहीष्यामः पतिं वरां ॥ ५१ ॥ इति संभूय ते सर्वे यावत्तं हंतुमुद्यताः । तावच्छ्वसुरसैन्येन वेष्टितो वैणिकः क्षणात् ॥ ५३ ॥ वज्रसारं तदेवाशु चापमादाय लीलया । आविश्वके कुमारः स बाणवर्षेण विक्रमं ॥ ५४ ॥ महाबले महाबाहौ तस्मिन्निघ्नति भृभुजः । लगुडे पतिते काका इव नेशुर्दिशो दिशि ॥ ५४ ॥ अत्रांतरे कुमारः स रोमांचकवचं वहन् । एकेन. भट्टपुत्रेण दृष्टः पूर्वमबुध्यत ।। ५६ ।।
पेठे तेनेत्ययं सूनुः सुरपालनरेशितुः । महाबलो महावीर्यश्चिरं जयतु भूतले ॥ ५७ ॥ चिंतितं तेन भूपेन स्वयंवरविधायिना । अहो किं श्रूयते कर्णसुधासारोपमं वचः ॥ ५८ ॥ ऊचे च ब्रूहि रे सम्यक् कुमारः कोऽयमीदृशः । सोऽवोचदेव! संदेहो न कोऽप्यत्र मनागपि ॥ ५९ ॥ प्रसादैरहमेतस्य
200407+9
चरित्रं
॥ ८८ ॥