SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मलय-|| शृणुतःस्म च देशनां । तो द्वावप्यासिषेवाते धर्ममेकाग्रमानसौ ॥ ८॥ आनर्चतुस्विकालं तो जिनं | सम्यक्त्वशालिनौ । पात्रेभ्यो ददतुर्दानं तपः शक्त्या च चक्रतुः ॥९॥ विधिना संघपूजां तौ दान॥२२०॥ शालाश्च चक्रतुः । वारयामासतुलोंकमधर्मान्मारितोऽपि च ॥१०॥प्रतिग्राम प्रतिद्वंगं जिनेंद्रभवन-1 | स्तथा । भूषयामासतुर्भूमि सकलामचलापती ॥ ११ ॥ जिनचैत्येषु सर्वेषु स्नात्रपूजोत्सवादिभिः । अष्टाहिकाः सदा तीर्थरथयात्राश्च चक्रतुः ।। १२ ॥ * दृढस्नेहो सदा जैनधर्मभारधुरंधरौ । बांधवौ तस्थतुस्तौ द्वो कुर्वाणो शासनोन्नति ॥ १३ ॥ सिषेवे सर्वलोकोऽपि जिनधर्म नृपानुगः । नास्फुरन्नपरे धर्मास्तारा इव खगोदये ।। १४ ॥ कांश्चित्कांश्चि|जनान् धर्मविशेषेऽथ क्वचित् क्वचित् । स्थापयित्वा गतान्यत्रापृच्छय पुत्रो महात्तरा ॥१५॥ प्रभू| तान्यथ वर्षाणि पालयित्वा यतिव्रतं । तुच्छयित्वा च कर्माणि तपोयोगसमाधिभिः ॥ १६ ॥ कृत्वा । | चाराधनां प्रांते श्रीमन्मलयसुंदरी । जगाम द्वादशे कल्पे साऽच्युताख्ये महत्तरा ॥ १७ ॥ युग्मं ॥ ततश्च्युता विदेहे सा समुत्पद्योत्तमे कुले । क्रमेण चरणं लात्वा गमिष्यति शिवालयं ॥ १८ ॥ ततो ॥२२०॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy