SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मलय- मयोचिरे ॥ ९१॥ नीत्वा स्तंभ यदीमं प्राक् प्रतोलीद्वारसन्निधौ।यूयं मुंचथ युष्मांस्तं तस्करं तह ॥१०१॥ IX ब्रुवे ॥ ९२ ॥ तथेत्युक्त्वा ततो लोप्नं तैः क्षिप्त्वा च नदीतटे । संभूयोत्पाटितः स्तंभः पुनरागत्य * || तस्करैः ॥ ९३ ॥ मया तत्पृष्टलग्नेन पूर्वगोपुरसन्निधौ । स्थानके वांछिते स्तंभो मोचितोऽतिप्रयत्नतः | 2॥ ९४ ॥ तत्र क्षिप्तो वराकः स मया मा मृत तस्करैः । ध्यात्वेति हृदि चौराणां तेषां दत्तं मृषोत्तरं ॥ ९५ ॥ अहो तेनातिलब्धेन मंजूषायाः कथंचन । उद्घाट्य तालकं सर्व गृहीतं भवतां धनं * ॥९६॥ प्रवाहे तारितां नद्या मंजूषामधिरुह्य तां । ततः स तस्करो मध्ये नदीवेगेन निर्ययो ॥ ९७॥ मया दृष्टमिदं सर्वे छन्नेनाभ्यर्णवर्तिना। ततस्तैर्भणितं चौरैः सत्यं ज्ञातं स्फुटं त्वया ॥९८॥ यावन्निशास्ति तावत् स यास्यत्येवं प्रगे पुनः । त्यक्त्वा पेटी गृहीत्वा च तत्सर्व क्व गमिष्यति | ॥ ९९॥ यत्र वा तत्र वा यातु मिलिष्यति कदापि नः । इत्युक्त्वा दस्यवस्तेऽपि निर्ययुर्मम पार्श्वतः ॥ ११०० ॥ युग्मं ॥ अहं तु नातिदूरस्थः कुर्वन् स्तंभस्य रक्षणं । प्रभातं यावदस्थां प्राक्प्रतोलीद्वा- रसन्निधो ॥१॥ स्तंभं वीक्षितुमायाते तत्र राजनरे द्रुतं । अलक्षितो गतो राजसमीपेऽहं प्रिये ततः ॥१०॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy