________________
मलय
मरसिका ववृधे कुमारी ॥ ४०० ।। ॥ इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरोचरित्रे मलयसुंदरोजन्मवर्णनो नाम प्रथमः प्रस्तावः संपूर्णः ॥
॥ अथ द्वितीयः प्रस्तावः प्रारभ्यते ॥ अथापूर्वेव सा बाला यौवनेन विनिर्ममे । समुल्लासयतांगेषु लावण्यं लोचनप्रियं ॥१॥ खलवत्कुटिलाः केशा माध्यं तुच्छं कुमैत्र्यवत् । सन्मनोरथवन्नाऽमात् तस्याः स्तनयुगं हृदि ॥ २ ॥ | नासिका सरला तस्याः साधूनां चित्तवृत्तिवत् । केशपाशः प्रलंबश्च मैत्र्यभावः सतामिव ॥३॥ | सुस्निग्धं लोचनद्वंद्वं जनन्या इव मानसं । कटाक्षवीक्षणं वक्त्रं तस्याः सापत्न्यकृत्यवत् ॥ ४॥ विला| सिन्या इवाचारः सरागोऽधरपल्लवः । कंठो लेखाभिरामोऽभू-तस्याः खर्ग इवान्वहं ॥ ५॥ सुकुमारं वपुस्तस्याः शालिग्रामसुवर्णवत् । मनोहरवरच्छायं चाभवद्वटवृक्षवत् ॥ ६ ॥ सविलासा गतिस्त- स्याः प्रशस्या वनभूरिख । विशालं जघनं चासी पानामिव पत्तनं ॥ ७ ॥ अंगे मालिकवत्सर्वे
॥३८॥