________________
मलय-
चरित्र
॥१४०॥
किं दुष्टा सुस्थितचेतसः । निर्जनायां त्रिवामा घातनीयाधुनैव हि ॥ ९१ ॥ इति प्रजल्पता तेन तीव्रकोपेन भूभुजा । अषट्करं समादिष्टा निजविश्वासपुरुषाः ॥ ९२ ॥ अहो दुष्टामिमां गत्वा यूयं । धत्त दृढग्रहाः । रथं चारोप्य वेगेन निर्वासयत पत्तनात् ॥ ९३ ॥ रोद्राख्यामटवीं नीत्वा रात्रिमध्ये तथा हत । प्रच्छन्नं न यथा वार्तामपि जानाति कश्चन ॥ ९४ ॥ आगच्छतोऽथ दृष्ट्वा तान् खड्गह| स्तान्महाभटान् । प्रविवेशाशु भीता सा मध्ये राजसुतागृहं ॥ ९५ ॥ कंपमाना भयेनोचे हे वत्से! | केऽप्यमी नराः । आगच्छंति द्रुतं हंतुं मां राज्ञा प्रेषिताः किल ॥ ९६ ॥ राजादेशं विना येन स्थिताहं al तव सन्निधौ । मृगाक्षि। कुपितस्तेन मारयिष्यति मां नृपः ॥ ९७ ॥ तत्त्वं क्वापि क्षिपैतां मां यत्र
पश्यंति नागताः। ततस्ताशरूपा सा विवस्त्रा छिन्ननासिका ॥९८॥ मंजूषायां तया क्षिता मंक्ष दत्तं च तालकं । अथ ते कोपदुष्प्रेक्षाः प्राविशन् राजपुरुषाः ॥ ९९ ॥ युग्मं ॥ दृष्ट्वा मलयसुंदर्या रूपं स्वाभाविकं ततः । दध्युस्ते राक्षसीरूपं त्यक्तं भीत्यानया खलु ॥ ४०० ॥ आः पापेऽद्यापि लोकां- स्त्वं कियत्कालं हनिष्यसि । इति वादिभिराचा तैढं मलयसुंदरी ॥१॥ बहिष्कृष्ट्वा समारोप्य रथं
१४॥