SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चरित्र मलय ॥१९३॥ त्थिता बभुः । मनःप्रज्वलितक्रोधानलोत्थधूमपुंजवत् ॥ ६ ॥ संग्रामरसरोमांचेर्भिन्नादेशानवायुधैः ।। मध्यभेदो यतो बाह्यभेदात्स्यादप्रतिक्रियः ॥७॥ कृपाणे बिंबितेऽप्यंगे कंपे वीरव्रतांककृत् । इत्याकृष्य कृपाणांस्ते माधुन्वन् सुभटोत्तमाः ॥ ८॥ खाँगनोत्सुकैरेभिरहं तिमिरवान् कृतः। ररक्षार्कः करव्याजाम्रियमाणान् भटानिति ॥ ९॥ रथिनो रथिभिः साई सादिनः सादिभिः सह । गजारोहा गजारोहः समं तत्र दुढौकिरे ॥१०॥ शरैरंतरिते सूर्ये रणे रात्रिकलान्विते । अन्योऽन्यश-x स्त्रसंघद्यानयो भांतिस्म दीपवत् ॥ ११ ॥ प्रसरहाणसूत्कारे रणद्भल्लीभयंकरे । घूघूयमानसिल्लोघे| खड्गखाट्कारदारुणे ॥ १२ ॥ मूर्छच्छुरीछणत्कारे दंडभाट्कारभीषणे । त्रटत्त्रनितिकुर्वाणतनुत्राणगणे रणे ॥ १३ ॥ कंपिताः कातराः कामं शूराश्चोच्छ्वसिता भृशं । उद्धषितीगरोमीणः कृतपक्षा इवाजये ॥ १४ ॥ त्रिभिर्विशेषकं ॥ ____खड्गाखड्गि क्वचित्तत्र दंडादंडि शराशरि । कुंताकुंति तथा कापि प्रावर्तत गदागदि ॥१५॥ केशाकेशि तथा क्वापि दंतादंति तलातलि । मुष्टामुष्टि तथा वापि मुद्गरामुगरि क्वचित् ॥ १६ ॥ सुधा .. . . ॥१९३१ मतालात
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy