________________
मलय
॥१९२॥५
1-4300400911091109
रंकोऽथ राजाप्यन्यायतत्परः । राजधर्मोऽन्यथा कीदृगस्माकं न्यायकारिणां ॥ ९५ ॥ त्वत्स्वामिनोस्तदन्यायवतोर्नस्तप्तिलीनयोः । कर्त्तव्यास्ति रणे शिक्षा सा कौक्षेयकसाक्षिका ॥ ९६ ॥ रणाजिरे तयोः सर्वानचिंतितमनोरथान् । पूरयिष्यामि हे दूत ! राज्ञोः सपरिवारयोः ॥ ९७ ॥ तथाहि सज्जयस्यैतौ प्राप्तश्चाहमिति ब्रुवन् | शीघ्रं सांग्रामिकीं ढक्कां ताडयामास सिद्धराट् ॥ ९८ ॥ कथयित्वा रहस्य तद्राज्ञी मलयसुंदरी । आज्ञादानेन तत्रैवावासे संस्थापितामुना ॥ ९९ ॥ चतुरंगचमूयुक्तो रणरंगेभसंस्थितः । सिद्धराजः प्रमोदेन पूरितो निःसृतः पुरात् ॥ ५०० ॥ रणतूर्यरवोऽथाभूत्सैन्ययोरुभयोरपि । सर्वान् बधिरयन् लोकान् ब्रह्मांडं स्फोटयन्निव ॥ १ ॥ ...
નીલોડો
विविशे ते रसेनाजेर्युयुधाते उभे बले । वर्ण्यमाने महाभटैः सुभटानां पराक्रमे ॥ २ ॥ शस्त्रतेजोजला क्रीडद्राजहंसाऽसिवीचिका । पुंडरीकयुताराजदाजिभूः सिंधुवत्तदा ॥ ३ ॥ वचनस्य वचो - घातं घातस्यातिसुदुस्सहं । सिंहनादं तथा सिंहनादस्यापि भटा ददुः ॥ ४ ॥ गोत्रं जातिर्भुजादंडविक्रमोदद्भुतकर्म च । प्रोद्घटयंते मिथस्तत्र जयश्रीलंपटैर्भटैः ॥ ५ ॥ वीरोत्तमांगचिकुरा रणरंगो
194140474098
चरित्रं
॥१९२॥