________________
मलय
॥१५३॥
100*128x16001001460811290816
स स्माह हृष्टचेता मे मन्यसे यदि वांछितं । मेलयित्वा सुतं तत्ते पूरयामि समीहितं ॥ ६१ ॥ तं व्याघ्रदुस्तटीन्यायं वीक्ष्य सात्मन्युपस्थितं । मुनिवन्मोनमादाय शीलरक्षाकृते स्थिता ॥ ६२ ॥ अनुकूलेन वातेन प्राप बर्बरकूलकं । कतिभिर्दिवसैर्यानपात्रं क्षेमेण तस्य तत् ॥ ६३ ॥ सर्व भांडं समुतार्य शुल्कदानपुरस्सरं । वलसारस्ततो लग्नो विधातुं क्रयविक्रयं ॥ ६४ ॥ विक्रीता भूरिद्रव्येण तेन सापि महासती । कृमिरागवस्त्रकारिकारूणां निर्दये कुले ॥ ६५ ॥ तत्रापि दिव्यरूपा सा प्रार्थिता कामहेतवे । कामांधैर्युवभिः सामदानदंडैरनेकधा ॥ ६६ ॥ तस्यास्तु चलितं चेतो न कदापि मनागपि । एवंरूपा महासत्यो भवति भुवने यतः ॥ ६७ ॥ ततस्तैर्युवभिः क्रुद्धैस्तक्षं तक्षं वपुर्ध्रुवं । तथा रुधिरमादायि यथा मूर्छामवाप सा ॥ ६८ ॥ कारं कारमंतराले कतिचिद्दिवसान् पुनः । ततक्षुस्ते महापापा रक्तार्थं तां सतीमिति ॥ ६९ ॥ साचिंतयदहो पूर्वं तद् दुष्कर्म मयार्जितं । उपर्युपरि दुःखाली येनैवं ढोकते मयि ॥ ७० ॥ उत्पन्ना कुत्र कुत्राहं परिणीता गता क च । यद्यदद्यापि मे भावि सोढव्यं तत्तदेव हि ॥ ७१ ॥ अन्यदा साथ सर्वांगं तैस्तक्षित्वात्तलोहिता ।
* B * ¶ ©¶¶¶} * @@¶>+<]+hx@dp
चरित्रं
॥१५३॥