SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चारच मलय-- ॥१४७॥ आपदं लप्स्यते क्वापिं नानादुःखं सहिष्यते । पाथवत्पादचारी स भूशायी च भविष्यति ॥ ६८ ॥ लब्ध्वा तां सुवधू सुतं पुनरिहायातं कदा लोचने ईक्ष्याः पितराविति प्रतिदिनं चिंतातुरौ तस्थतुः ॥ एकाकी नृपनंदनस्तु वनितां पश्यन्प्रणश्यत्तृषा-क्षुन्निद्रासुखसंतामः क्षितितलं बभ्राम हृल्लेखवान् ॥६९॥ ॥ इत्यागमिकनोजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुरोचरित्रे श्वसुरकुलसमागमप्रकाशनो नाम तृतीयःप्रस्तावः समाप्तः॥श्रीरस्तु ॥ ॥अथ चतुर्थः प्रस्तावः प्रारभ्यते ॥ इतश्च प्रोज्झिता रात्री बाला मलयसुंदरी । अरण्ये क्रूरसखानां शब्दान् श्रुत्वा व्यचिंतयत् | * ॥१॥ शून्येऽरण्ये तमखिन्यामुग्झित्वा मां गताः खलु । निर्दया रथमादाय हा हा ते राजपूषाः | ॥२॥ अपराधमनाख्याय कृतो दंडी यदीदृशः । राज्ञा मे तन्सहादुःखमेकमेव दुनोति मां ॥३॥ अहो चित्रमिदं केनाप्येष यद्विप्रतारितः । श्वसुरः सूरपालो मे बुद्धिमानपि सर्वथा ॥ ४॥हा सूर ॥१४७॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy