________________
*-*
मलय- प्रदीपेन निरस्याभ्यंतरं तमः । ममात्मा निर्मलीचक्रे तस्मै श्रीगुरवे नमः ॥ ५॥ श्रीसूरिमंत्ररा- चरित्रं
जस्य प्राक्पदेषु प्रतिष्ठिता । श्रीगौतमांह्रिभक्ताऽस्तु प्रसन्ना मे सरस्वती ॥ ६ ॥ प्राकृतेनात्र यैरा मदर्थमिव संचिताः । पितृकल्पाः कवींद्रास्ते जयंति जिनशासने ॥७॥ तर्जयंतो जयंत्यत्र दुर्जनाः पंडिता इव । येषां भयेन काव्यानि न कूटानि पठंत्यमी ॥ ८॥ प्रकृत्या प्राक्कृतं प्राज्ञै-11 दुर्व्याख्येयं यथास्थितं । अतः संस्कृत्य पूर्वार्थान् श्रोतॄणां कथयाम्यहं ॥ ९॥
इत्थं कृतनमस्कारो भव्यानां बोधहेतवे । धर्मरत्नत्रयाख्यान-मयं शास्त्रं तनोम्यहं ॥ १० ॥ धर्मो मंगलमुत्कृष्टं धर्मः सर्वसमृद्धिदः । धर्मः शर्मकरो नित्यं धर्मः कर्ममलापहः ॥ ११ ॥ संतान- | | तारको धर्मो धर्मः पूर्वजपावनः । अपकीर्तिहरो धर्मो धर्मः कीर्तिविवर्धनः ॥ १२ ॥ तक्रादिव नव-11
नीतं कमलं कमादिव । इव मुक्तामणिशा-त्सारं धर्मो नृजन्मनः ॥ १३ ॥ वेदवाक्येषु सर्वेषु || * प्रणवः प्रथमो यथा । पुरुषार्थेषु सर्वेषु तथा धर्मो निगद्यते ॥ १४ ॥ दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म ॥२॥
उच्यते। ज्ञानदर्शनचारित्र-रत्नत्रयमयः स तु ॥१५॥ जीवाजीवादितत्वाना-मवबोधो यतो:
f%
६६०