________________
मलय
चरित्र
११३०॥
bahk-984154984-
08-35-4992-93-986
वंति छिन्नानि तस्यांगानि विना शिरः ॥ ८० ॥ सकुटुंबोऽथ भूपालः संप्राप्तो निजमंदिरं । दशाहानि पुरे तत्र वर्धापनमकारयत् ॥ ८१ ॥ . .
. अथो मलयकेतुः स प्रस्थितोऽनुवधूवरं । शुद्धिं सर्वत्र कुर्वाणस्तस्य तत्र समागमत् ॥ ८ ॥ मिलित्वा भूपतेरुक्तं तेनागमनकारणं । राज्ञापि मेलितः सोऽथ स्वसुः खसृपतेरपि ॥ ८३ ॥ ताभ्यामपि प्रहृष्टाभ्यां पित्रोः पृष्टोंगमंगलं । सर्व जगाद तद्दुःखमाविष्कुर्वन्नयं ततः ॥८४॥ पृष्टौ तेनापि
तौ मूलावृत्तांतं तं निजं निजं। कथयामासतुः सर्वमनुभृतं यथा यथा ॥८५॥ कुमासे मलयाकेतुः ।। || शिरो धुन्वन् जगाविति । अनुभृतमहो दुःखं युवाभ्यां कथमोदृशं ॥ ८६ ॥ इत्थं परस्परप्रीतिवार्ता- 1
रसवशंवदाः । ते सर्वेऽपि क्षुधां तृष्णां निद्रां चान्वभवन्न हि ॥ ८७ ॥ राज्ञा मलयकेतुः स कुमारः | में सत्कृतो भृशं । स्नानभोजनवस्त्राद्यैः स्वसुः स्नेहेन तस्थिवान् ॥८॥ कतिचिदिनपर्यंते तेनोक्तं भूप
| तिप्रति । मां प्रेषय नराधीशाधुना यामि निजं पुरं ॥ ८९ ॥ जामातृसुतयोयेन चिंतयंतावमंगलं ।। al दुःखेन गमयंतौ च कालं मे पितरौ स्थिती ॥ ९॥
॥१३०॥
*