________________
मलय
॥१६७॥
Kepak RE/44-45-98**
यषोऽधिगतः प्रियः । सा किं विहीनरूपं मां मन्यते ताडिताप्यलं ।। १७ ।। ततो जीवत्ययं याव| संमुखं वोक्षते मम । तावन्नैवेयमथवा मणिवांछा तृणे कथं ॥ १८ ॥ छुर्या छिन्ना ततस्तेन रजुः प्रापत्ततः पुनः । कुमारः कूपतलकमनुगम्य प्रियामिमां ॥ १९ ॥ झंपां दातुं पुनः कूपे समु. त्तालाथ सुंदरी । धृत्वा कृच्छ्रेण भूपेन निन्ये सा निजमंदिरं ॥ २० ॥ कः किं नामा कथं चैष मिलि. | तस्ते कुतस्त्विह । इति पृष्टापि सा नाख्यत्केवलं रुदती स्थिता ॥ २१ ॥ आहारं नापि जग्राह * सा मुमूर्छ च दुःखतः । यदि दृक्ष्यामि तं भोक्ष्ये तदाहमिति चावदत् ॥ २२ ॥ कृत्वाथ यामिकायत्तां मुक्त्वा तां चैकमंदिरे । स्वयं जगाम राजा स कंदों राज्यचिंतया ॥ २३ ॥
भविष्यति कथं कपे निर्यास्यति कथं ततः। प्रियो मे चिंतयंतीति वासरं सात्यवाहयत ॥२४॥ | रतिं नाप्नुवती क्वापि लुठती निशि भूतले ।दष्टातिदुष्टसण निर्गतेन कुतोऽपि सा ॥ २५ ॥ मम पादतले लग्न एष दुष्टो भुजंगमः । जल्पंतीति चकारेषा गुरुदेवनमस्क्रियां ॥ २६ ॥ आगतैर्यामिकै. स्तत्र निजघ्ने स भुजंगमः। तेभ्यो विज्ञाय तत्रामाश्याकुलः सोऽपि भूपतिः ॥ २७॥ कृता विषप्रती.
*A4%A4-11-1-441
॥१६७४