________________
मलय.
Hच सर्वथा । निःशेषे नगरे तत्र निद्रा कस्यापि नाययो ॥ १६ ॥ प्रभातसमये जाते स सिद्धःचरित्रं ॥१७६॥
क्षारपुट्टलं । कृत्वा शीर्षे समायासीस स्थान पुरे पुनः ॥ १७ ॥ दृष्ट्वा तं विस्मितो लोको जगादानंदितो भृशं । हहो सत्पुरुषेदं किं शीर्षे त्वं चागतः कुतः ॥ १८ ॥ तस्याश्चित्तेर्गृहीत्वाहं भस्म भूपस्य हेतवे । आयातोऽस्मीति कथयन् स ययौ राजमंदिरं ॥ १९ ॥ स रक्षामर्पयामास भूभृते कथयन्निति । प्रक्षिप त्वं निजे शीर्षे रक्षा रोगः प्रयातु ते ॥ २० ॥ राजोचे किमहो सिद्धान दग्धस्त्वं चिताग्निना । कुमारोऽचिंतयच्छद्म कर्त्तव्यं छझिनो ननु ॥ २१ ॥ ऊचे चाहं नराधीश! दग्धः | सत्वेन मे पुनः । समायाताः सुरास्तत्र सिक्ता तैः सुधया चिता ॥ २२ ॥ जीवितोऽहं पुनस्तेन गृहीत्वा भस्मपलं । तव योग्यमिहायातः करु त्वं निजजल्पितं ॥ २३॥ राजा दध्यौ जनानां हिचयित्वा । दृशो बहिः । स्थिते धूत्तेऽत्र चित्याया ज्वालितो ज्वलनो भटैः ॥ २४ ॥ ज्ञात्वाथ दयितं तत्रायातं मलसुंदरी । आरक्षकयुता प्राप्ता हृष्टा चोत्कंठिता भृशं ॥ २५॥ एकांतं कारयित्वा च सर्व पप्रच्छ तंप्रति । प्रविष्टोऽपि कथं नाथ न दग्धस्त्वं चिताग्निना ॥ २६ ॥ मंद मंदं वभाषे स प्रियेऽहं निर्ययो
॥१७६