________________
मलय- |भाणि वल्लभा । देव्या किं कथितं देवि परोपकृतिलीनया ॥ १३ ॥ ऊचे चंपकमालाथ देव!देव्येति
|भाषितं । पुत्रः पुत्री च युग्मं ते भविष्यत्याशु सुंदरिः॥ १४ ॥ इयतो दिवसान् यस्माद्भतेनानेन . वैरिणा । युवयोः संतते रोधो विदधेऽनुचरेण मे ॥१५॥ वारयिष्याम्यहं तं तु सांप्रतं भवतोयोः ।
अपकुर्वतमात्मीयं किंकरं वशवर्त्तिनं ॥ १६ ॥ अथोत्पन्नमहासौख्यः प्रशशंसेति तां नृपः । उत्पन्ना ते + मतिःसाघु स्त्वया साधु च मार्गितं ॥ १७॥ साध्वेष चोद्धृतो वंशः साधु चिंता हृता हृदः। त्वां विना
मम दुःखानां संहर्ता कः परः प्रिये!॥ १८॥ यदेवि व मंत्रोऽयं प्रागासीत्तव ममापि च । पुत्रस्य विषये तत्ते दुःखिताया अपि स्मृतं ॥१९॥ तयाथो मलयादेव्या किं किं चोपकृतं तव । इत्युक्ते नरनाथेन प्रोचे चंपकमालया ॥ २०॥ लक्ष्मीपंजाभिधं हारं गृहाणामं विवेकिनि। जल्पंत्येति तया क्षिप्तो | हारो मे कंठकंदले ॥ २१ ॥ तयाभाणि च हारोऽयं दुर्लभः सुंदरि त्वया । सप्रभावः सदा शस्यो धार्यः कंठावलंबितः ॥ २२ ॥ अपत्यानि प्रभावंति भविष्यंति मनोरथाः । युवयोः पूरयिष्यंते हारस्यास्यानुभावतः ॥ २३ ॥ दत्तः सुवृत्तमुक्तानां हारोऽयं देव:मे वरः । मलयाभिधया देव्या सतीर्थ्य
*48*84***888b-kel
*80*
SIS
***
*