________________
मलय--2
| चरित्र
-
गदित्वेति बहुधा तया ज्ञातास्ति या पुरा । तां भालचित्रगुटिकामर्पयित्वेति सोऽब्रवीत् ॥ ५७ ॥ ॥१३७॥
तातादेशमहं कृत्वा दिनैः स्तोकतरैस्तव | पुनः शीघ्रं समागत्य मिलिष्येऽहं सुलोचने॥ ५८ ।। अथ साश्रूणि मुंचंती निःश्वसंत्यतिमंदवाक् । अनुमेने तमेतव्यं पुनराश्विति वादिनी ॥ ५९॥ रुद्धकंठः। कुमारोऽपि पश्चाग्रीवं पुनः पुनः । पश्यंस्तां जनकादेशाद्गलिताश्रुर्विनिर्ययौ ॥ ६१ ॥ तत्काल-II
मिलिताशेषसारसैन्यसमन्वितः । क्रूरं साधयितुं भिल्लाधीशं राजसुतो ययो ॥६२ ॥ सा कनकवती, * पश्चात्पश्यंती छलमन्वहं । दध्यावेकाकिनी जाताऽधुनैषा सुकृतैर्मम ॥ ६३ ॥ किंचित्संकल्प्य कूटं सा sal सुंदर्या गृहमागता । समुद्विग्नामपश्यत्तां न्यस्तास्यां पाणिपंकजे ॥ ६४ ॥ तथा वार्ताश्चकारेषा कथा
चाकथयत्तथा । सुखेनाममा घस्रं यथा मलयसुंदरी ।। ६५ ॥ तयाऽभाण्यथ हे अंबात्वं तिष्टात्रैव निश्यपि । सुखेनैव निशा येन याति मे वचनैस्तव ॥ ६६ ॥ शर्करा पतिता दुग्धे च्युत्वा हस्ततला. दहो । चिंतयंतीति हृष्टा सा वचस्तस्या अमन्यत ॥ ६७ ॥
॥१३७॥ यथा दिनं तथा तस्या गता रात्रिरपि प्रगे। तया कनकवत्योतमेवं कपट
हा
६८॥