SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मलय. च ॥६५॥ लालिता। युक्तायुक्तं तथा सर्व ज्ञापिता हितया त्वया । ९५ ॥ कथं त्वमपि संजाता पाषाणकठिनाधुना । कथमेको न सोढोऽयमपराधः कृतो यदि ॥ ९६ ॥ असमस्नेहयुक्तोऽपि बांधवो मलयाह्वयः । न कथं कथयत्येत्य वृत्तांतममुमादितः ॥ ९७ ॥ अहो ममोपरि स्नेहः सर्वेषां मूलतोऽत्रुटत् । सर्वे वक्षःकठोरास्तु जाता दोषेण केनचित् ॥९८॥ नूनं पुण्यानि मे मूलादपि छिन्नानि संप्रति । स्नेहलोऽपि यतो जातो जनोऽयं वैरिसन्निभः॥९९॥ ततो देवि!स्फुटाहाय विवरं भूमि देहि मे । गत्वा रसातलं येन निर्वृताशु भवाम्यहं ॥ ७०० ॥ खिद्यमानेति सा दध्यौ तातं विज्ञपयाम्यहं | एकशो भवतात्पश्चाद्भाव्यं यत्कर्मणा मम ॥१॥ आकार्याथ द्रुतं वेगवतीं कार्यं निवेय च ॥ तया प्रस्थापिता राज्ञः पावें विज्ञापनाकृते ॥२॥ गत्वा वेग-1 वती वेगात्प्रजापालं व्यजिज्ञपत् । स्वामिन् विज्ञपयत्येवं त्वां सा मलयसुंदरी ॥३॥ अपराधोऽत्र युष्माकं पादपंकेरुहां कृतः। पुत्रीमिषेण वैरिण्या मया यः कोऽपि पापया ॥ ४ ॥ तं ब्रूहि म्रियमाणाया मम स्याथेन निर्वृतिः । प्रसय नाथ!मे देहि यथेच्छं मरणं तथा ॥ ५॥ अन्यच्चाह यदि
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy