________________
॥ ६१ ॥ अदृश्यः कोऽपि भूतोऽयं घटते वाथ राक्षसः । जन्मांतरस्य वैरी मे प्रचंडः परमेश्वरः ॥६२॥ एकं द्वौ त्रीन् वा यामान् यावदद्य ततो निशि । स्थास्यामि प्रहरे तस्य ताताहमसिना युतः ॥३॥ यद्यद्यैष्यति दुष्टः स तं विजित्य तदा ततः । सर्वं लात्वा च तं हारं पुनर्मातुः समर्प्य च ॥ ६४ ॥ पश्चात्पश्चिमयामिन्यां करिष्यामि प्रयाणकं । इत्युक्त्वा विरते पुत्रे पित्रोक्तमेवमस्तु भोः॥६५॥ युग्मं ॥ अथो निशि निजावासे स्वयं कृत्वा स दीपकं । द्वारं दत्वा गृहीत्वासिंदीपच्छायांतरे स्थितः ॥६६॥ निशीथसमये याव-त्प्रसुप्तेऽखिलनागरे । वातायनाध्वना तत्र तावदेकः करोऽविशत् ॥ ६७ ॥ भ्रमंतं तं करं दृष्ट्वा कुमारोऽचिंतयद् हृदि । अहो चित्रं विना देहं यदेको दृश्यते करः ॥ ६८ ॥ तदेवेदं किमप्यत्र विधत्ते यदुपद्रवं । चिराद् दृष्टं फलं सर्व-मधुना तु भविष्यति ॥ ६९ ॥ कंकणप्रमुखैर्यश्च भूषितो भूरिभूषणैः । नूनं संभाव्यते नार्या-स्तदयं सरलः करः ॥ ७० ॥ तन्नूनं रमणीं कापि भवि- | ष्यत्यत्र संस्थिता । देवमायावशान्नति परं मे दृष्टिगोचरं ॥७१ ॥ असिघातेन चेदेनं छिंदेऽहं देवताकरं । यास्यत्येषा ततो घात-हतापि न चटिष्यति ॥ ७२ ॥ ध्यात्वेति सहसोत्प्लुत्य
%3D