________________
चा
॥१५०॥
मलय- मृषोत्तरं ॥ २७ ॥ ध्यात्वेत्युक्तं तया श्रीमन्नहं मातंगबालिका । पितृभ्यां कलहे रोपान्निर्गत्यात्र
| समागता ॥२८॥ तत्त्वं याहि निजावासमागमिष्याम्यहं न तु । निजपित्रोमिलिष्यामि गत्वा दुःखेन |
तस्थुषोः ॥ २९ ॥ आकारचेष्टितैरेभिर्नैषा मातंगवालिका । कारणेन तु केनापि करोति कपटोत्तरं M ॥ ३० ॥ ध्यात्वेति बलसारः स जगदे चपलेक्षणे । चांडालत्वमिदं नैव प्रकाश्यं क्वापि ते मया XT1३१॥ तदागच्छ ममावासे तिष्ट त्वं निजवांछया । करिष्यामि तदेवाहं यत्त्वं वक्ष्यसि भामिनि ॥३॥
| इति जल्पन्नसो लुब्धस्तदंकादाशु तं सुतं । गृहीत्वा चलितो गेहान्निधानमिव तस्करः ॥३३॥ * खंडयिष्यति मे शीलं पापोऽयमिति चिंतया | जाता कार्यविमूढा सा पतिता संकटे भृशं ॥ ३४ ॥
पुत्रस्नेहवशेनैषा लग्ना तस्याथ पृष्टतः । जीवे गच्छति किं पश्वाच्चेतना क्वापि तिष्टति ॥ ३५॥ प्रहृष्टः सार्थवाहस्तां भाषमाणो मृदूक्तिभिः । पुत्रं संगोप्य वस्त्रेण प्राविशन्निजमंदिरं ॥ ६ ॥ गुप्तस्थाने निवेश्याथ खिद्यमानां नृपात्मजां । किंचिदाश्वासयामास पुत्ररत्नसमर्पणात् ॥३७॥ यत्किंचन वदत्येषा कर्त्तव्यं तत्त्वया शक्षयित्वेति दास्येका नियुक्ता तेन तांप्रति ॥ ३८॥ वरभोज
**994-9
daa*