________________
चरित्रं
मलय- च्छेदभयाजाता व्याकुलाः सचिवा अपि । चितांचके समारूढः पुरलोकोऽपि विह्वलः ॥ ३५॥
|| इतश्च तत्र संप्राप्तः प्रतीहारनिवेदितः । एकोऽष्टांगनिमित्तज्ञो गणकः पुस्तकान्वितः ॥ ३६ ॥ ततः ॥१४४॥ " किंचित्समाश्वस्तैमैत्रिभिः कृतभक्तिभिः । परोपकारी प्रपच्छे नैमित्तिकशिरोमणिः ॥ ३७॥ इत्थ
| मित्थं च हस्तान्नो वधूर्मलयसुंदरी । निष्कलंका लमुत्तोर्णा कुमारस्यास्य वल्लभा ॥ ३८ ॥ दुःखेन तेन राजासौ सकुटुंबोऽशनं विना । मरणैकमना आस्ते भयभीतो जनोऽपि च ॥ ३९ ॥ ततो बहिर निमित्तज्ञा सास्माकं सुकृतैरिह । जीवंती विद्यते कापि किंवा नास्त्येव सर्वथा ॥ ४०॥ चिंतयित्वा । * ततोऽवादीदादेशीति विचक्षणः । जीवत्यस्ति कुमारस्य वर्षांते सा मिलिष्यति ॥ ४१ ।। जीवंती * विद्यते सेति श्रुत्वा वाक्यं सुधोपमं । उजीवित इवाजल्पत् कुमारः स्फारितेक्षणः ॥ ४२ ॥ अहो
नैमित्तिक हि विलंबखापि मा क्षणं । क्व सा तिष्ठति जीवंती सुंदरी मम वल्लभा ॥ १३ ॥ ज्ञानी । माह कुमारैषा स्थिता न ज्ञायते क्वचित् । शून्ये वसति वा स्थाने सुखिता दुःखिताथवा ॥ ४४ ॥ १४॥ ततो यैः सुभटैस्त्यक्ताटव्यां सा सुंदरी तदा । नृपेणाहूय ते पृष्टा वितीर्याभयमंजसा ॥ ४५ ॥ हंहो ।