________________
चरित्रं
मलय
| सोऽप्यूचे नृप!मादास्त्वमपरं मम किंचन ॥ ३९ ॥ देहि देशांतरायातामेलां मलयसुंदरीं । क्षणमा-
| त्रेण येनाहं विदधामि निरामयां ॥ ४० ॥ संकटे पतितो राजा ततः स्माह ददेऽप्यदः । आदेशान् | ॥१६९॥
| यदि मे कांश्चित्करोष्यनु नरोत्तम॥ ४१ ॥ यद्वक्षत्येष तदहं कृत्वा सत्वाधिकः क्षणात् । गृहीत्वा च निजां भार्या गमिष्यामीति चिंतयन ॥४२॥ प्रतिश्रत्य नरेंद्रोक्तं ततोऽसौ नपसंयतः । पावे मल| यसुंदर्या विषमूर्जायुजो ययो ॥ ४३ ।। युग्मं ॥ तदवस्थां ततो दृष्ट्वा दुर्लभां वल्लभामिमां । रुरोधाश्रुप्रवाहं स कुमारः प्रसभं निजं ॥ ४४ ॥ ऊचे चाहो नरेंद्रास्या बालायाः सर्वथा गताः । सर्वाश्चेष्टा
स्ततो नैव श्वासस्पंदोऽपि लक्ष्यते ॥ ४५ ॥ तथापि कारयाह्राय भूपतेऽत्र महीतलं । निरुद्धजनसं* चारं सिक्तं चामलवारिणा ॥ ४६॥ राजादेशेन सर्व तन्नियुक्तैर्विदधे नरैः । नृपो लोकोऽपि तत्स्थानाइहिर्झटिति तस्थिवान् ॥ १७॥
एकाकिना कुमारेण प्रारेभे विषवालनं । आलिख्य मंडलं चक्रे मंत्रस्याप्यर्चनाविधिः ॥४८॥ कृत्वा ध्यानं महामंत्र स्मृत्वा च कटिपट्टकाता कृष्ट्रा मणिः कुमारेण क्षालितोऽमलवारिणा ॥१९॥
॥१६९॥