________________
मलय
॥ ११ ॥
1904+00 PEND9851168
॥ ३ ॥ तत्तत्वैव प्रभावेण भवितेदं पुरं पुनः ॥ प्रजाशर्मप्रदं राज्य - लाभो मे ते यशोभरः ॥ ४ ॥ विणिग् दध्यावतः पुंसो ममोपकृतिभारितात् । कार्ये सेत्स्यति तत्कार्ये कार्ये दुष्करमप्यदः ॥ ५ ॥ ध्यात्वेति गुणवर्मा स प्रतिपेदेऽखिलं हि तत् । विजयः स्माह कर्त्तव्यं रक्षोंहिम्रक्षणं त्वया ॥ ६ ॥ स्तंभित्वाहं करिष्यामि वश्यं चांतर्मुहूर्त्ततः ॥ कृतसहस्रजापेना-मुं मंत्रेणाशु राक्षसं ॥ ७ ॥ मंत्रयित्वेति सामग्री मेलयित्वाखिलामपि । ततस्तौ द्वावपि छन्नौ सौधे तत्रैव तस्थतुः ॥ ८ ॥ अंधकारे घने जाते तत्रागात्सोऽपि राक्षसः । अथाहो मानुषो गंधो वदन्निति पुनः पुनः ॥ ९ ॥ भद्रे ब्रूहि किमु क्वापि किंचित्तिष्ठति मानुषं । सोचेऽहं मानुषी हान्यः कुतो मानुषसंभवः ॥ १० ॥
प्रसुप्तस्य ततः पादौ गुणवर्मा वधूमिषात् । मर्द्दयामास निर्भीको दक्षोऽलक्ष्योऽस्य रक्षसः ॥११॥ जजाप स्तंभनं मंत्रं विजयोऽपि यथाविधि । रक्षोऽपि मर्त्यगंधेनो-- तस्थौ तल्पात्पुनः पुनः ॥ १२ ॥ यथा यथा स उत्तस्थौ ममर्दान्यो भृशं तथा । शय्यायां सुखसंपर्का — न्निद्रालू राक्षसोऽलुठत् ॥१३॥ मंत्रजापे ततः पूर्णे मुक्ते पादविमर्द्दने । विचक्राम नरौ हंतुं तावुत्थाय स राक्षसः ॥ १४ ॥ अथ
T
********@@÷<
चरित्रं
॥ ११ ॥