________________
*64
मलय
॥१५५
जलकेलिनिमित्तं किं गजारूढाब्धिनंदना । एपा कल्पलता किं वा चलादेपरि स्थिता ॥ ८३ ॥
इत्येवं विविधां शंकां जनयंती खचारिणां । जलक्षालितसर्वांगी ययौ सा मत्स्यसंस्थिता ॥ ८४ ॥ PER त्रिभिर्विशेषकं ॥ सुखं सुखमयं गच्छन् मत्स्यः प्राप सुपोतवत् । सागरतिलकाख्यास्य वेलाकूलस्य HE सन्निधौ ॥ ५॥ इतश्चाधिपतिस्तस्य वेलाकूलस्य निर्ययो । कंदर्पाख्यस्तदा राजपाटिकायां जनैर्वृतः
॥ ८६ ॥ यावद्गजाधिरूढः स समागादंबुधेस्तटं । अपश्यत्तावदायांतं तं मीनं नगरंप्रति ॥ ८७॥ | तमारूढजनं मीनं दृष्ट्वा सर्वेऽपि विस्मिताः । अपूर्वमिदमाश्चर्यं दृश्यतेऽयेति वादिनः।। ८८ ॥ गजा* रूढ इहायाति हरिवद्गरुडस्थितः । क एष जलमार्गेणेत्यवदस्ते परस्परं ॥ ८९ ॥ राज्ञाभाण्यस्य | है मत्स्यस्य मानुषस्यापि केनचित् । स्वैरमागच्छतो नैव कार्य किमपि भो भटाः ॥ २० ॥ Mail ततः कोतूहलाकृष्टाः सर्वे मौनेन संस्थिताः । अपश्यन्मत्स्यमायांतं व्यापारितविलोचनाः ॥११॥ है किंचिद्रेण लोकेभ्यस्तटमागत्य तेन सा । गृहीता मृदु मत्स्येन शुंडादंडेन सुंदरी ॥ ९२ ॥ मंदं । ॥१५५४ * मंदं जलाहाह्यशुद्धभूमौ विमुच्य तां । नत्वा च वबले मीनः पश्यन् पश्चात्पुनः पुनः ॥ ९३ ॥ अ