Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
Catalog link: https://jainqq.org/explore/008549/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradh Page #2 -------------------------------------------------------------------------- ________________ comww.kohabrih.org Acharya.sha.KailassenarsunGyanmandir शेठ देवचन्द लालमाई-जेन पुस्तकोध्धार फण्ड, डेजरी बजार-मुंबई संवत् 1976 जांच गोवी पुरा-सुरत 00-8-20 मैनष्ट मि. प्रेस-सुरक्षा POPVANG pessoas my Page #3 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achhaltung 4COME MORMAN ONA RATASKR अजितसागरमूरिग्रन्थमालामन्याङ्क: 14-15 PARDAST व्याख्यानवाचस्पतिश्रीमद्-अजितसागरसूरिभणीतम् श्रीनीमसेननृपचरितम् । साणन्दवास्तव्यश्रीतपागच्छान्तर्गतश्रीसागरगच्छसंग्रहीतशानद्रव्यसाहाय्येन साणंदवास्तव्यसागरगच्छेन प्राकाश्यं नीतम् । वीर saM0 2457 विक्रम saM0 1986 बुद्धि saM06 ईस्विनन 1931 मुद्रकः-शा. गुलाबचंद लल्लुभाई, मुद्रणस्थान:-मानंद मुद्रणालय-भावनगर. प्रतयः 250 For Private And Personlige Only Page #4 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir मुद्रापणीय ग्रन्थाः कल्पसूत्रं सुखोदघिटीका समेतम्गीतप्रभाकरः (गुजराती) सुभाषितरत्नाकरः स्तोत्ररत्नाकरः भीमसेनचरित्रम् (गुजराती) पुस्तकप्राप्तिस्थानमजितसागरभिशास्त्रसंग्रहकार्यवाहकशामलदास तुलजाराम, मु. प्रांतिज (गुजरात) mu0 साणंद, सागरगच्छ ज्ञानभंडार मु. विजापुर, बुद्धिसागरसूरि शानभंडार For Private And Personlige Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***************-+OK+****@** *** www.khatirth.org समर्पणम् । भारतीभूषितभूमण्डलेऽस्मिन्नखण्डितब्रह्मव्रतशालिनोनिरवद्यस्याद्वादमुद्रा ङ्कितमार्गमवर्त्तकस्य जैनतत्त्वनिदिध्यासनैकप्रवणचेतसो न्यायशास्त्रविशारदस्य निखिलजनोवृतिविधानोपदेशप्रदानप्रवरस्य, तपागच्छ नभोमणिविद्वज्जनमाननीयाऽनेक जैनतत्त्वादर्शकग्रन्थोत्पादक योगनिष्टाध्यात्मज्ञानदिवाकरश्रीमद्बुद्धिसागरसूरीश्वर चरणकमल रोलम्बायमानस्य प्रवर्त्तकपन्यास श्रीमद्-ऋद्धिसागरमुनीश्वरस्य करकमले श्री भीमसेन नृपचरित्रमिदं सादरं निधाय निजात्मानमहं कृतकृत्यंमन्ये । le0 मुनिहेमेन्द्रसागरः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ******************++******+******++) Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री मीमसेन नृपचरित्रस्य ॥ 1 ॥ +++++******+*3*K+++ www.kobatirth.org किञ्चित्प्रास्ताविकम् ॥ == धर्मशास्त्रविनोदेन, समयोयाति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया kalahena ca ॥ 1 // Acharya Shri Kailassagarsun Gyanmandir For Private And Personal Use Only *++++******+** प्रस्तावना । सुविदितमेतत्प्रभाप्रभावशालिनां विदुषामिहखलुजन्मजराऽऽमयमरणाऽऽदिदुःखप्रचुरे चतुर्गतिमयभवार्णवे पुनः पुनः परिभ्रमणं कुर्वन्तो निखिलदेहिनः सुखाऽभिलाषिणो भवेयुः । तच्चाऽन्याबाधमनैकान्तिकमखिलकर्मक्षयादनन्तचतुष्टयप्राप्तावेव प्राप्यते, तत्प्राप्तियाऽऽत्मनः परमात्मदशायामेव जायते, तत्प्राप्तौ च हेतुतया चत्वारएवाऽनुयोगास्तीर्थ करै रातैरुपदिष्टाः । तद्यथा-कथाऽनुयोगो गणिताऽनुयोगोद्रव्यानुयोगञ्चरण करणाऽनुयोगश्चेति तेष्वपिचरण करणाऽनुयोगोऽनान्तरीयकारणं समस्ति " सम्यग् ज्ञानदर्शनचारित्राणि मोक्षमार्ग: " " सम्यग् ज्ञानक्रियाभ्यां मोक्षः " इत्यायनेकवचनप्रामाण्यादस्याऽनुयोगस्य तद्विषयकत्वात्, अन्येषामनुयोगानामेतदर्थकत्वाच । एतदनुयोग समर्थका बहवोग्रन्थाः सिद्धान्तसागरात्समुद्धृत्य रचिता रचनाचतुरैः सूविय्यैः स्वपरोपकारैककुशलैस्तद्विषयविशेषपुष्टिकराः । तथैव द्रव्याऽनुयोगगणिताऽनुयोगप्रतिपादकानि शास्त्राणि प्रवरशेमुषीशालिभिराचार्यपुङ्गवैर्विशेपतः प्रतिपादितानि साम्प्रतं विलोक्यन्ते । एवं कथाऽनुयोगोऽपि विविधरचनाभिर्बहुधा व्यावर्णितः पूर्वाऽऽचार्यैः । तेषामयं चरिता- * 'नुयोगः सर्वेषां मतिमतां सुगमत्वात्सुबोधकत्वाच्च जनेषु मुख्यता मावहति, यतोभिन्नप्रवृत्तिमनुशीलयतां जनानां स्वाभाविकानि चरित्राणि ॥ / 1 6 Page #7 -------------------------------------------------------------------------- ________________ चरिताऽनुयोगादेवविज्ञायन्ते । पुण्यपापमूलानि सुखदुःखानीति कथानकाद्विशदीभवति, चरिताऽनुयोगप्रपश्चनेन विनाऽनादिमिथ्यात्व वासिताऽन्तःकरणा ऐदंयुगीनाः प्राणिनोऽल्पमेधायुष्मन्तो धर्माऽधर्मस्वरूपं न विदन्ति । अतश्चरिताऽनुयोगविषयकग्रन्यरचना मति मद्भिः सूरिव/विशेषतोविहिता, सा च संस्कृतादिभाषाप्रतिबद्धा जनोपयोगितामुपैतीति पूर्वाऽऽचार्योक्तिमनुसृत्ययोगनिष्ठाध्यात्मज्ञानदिवाकरशास्त्रविशारदरिपुरन्दरश्रीमद्बुद्धिसागरसूरीश्वरशिष्यरत्ननानाग्रन्थप्रणेतृ कविकुलगुरुप्रसिद्धवक्तृश्रीमदजितसागररिणा व्यरचि विविधाश्चर्यमयकथानकं संस्कृतं शान्तरससुधाकरमिदं श्रीभीमसेननृपचरितम् । सृरिचक्रचक्रवर्तिश्रीमद्यशोभद्रसूरिनिर्मितकथाकोशतः समुन्धृतमिदमित्येतद्ग्रन्थान्तेप्रन्थप्रशस्तौ प्रन्धकाव प्रदर्शितम्___ तत्र के यशोभद्रसूरयः ? कस्मिंश्च समयेकतमद्भूमिभागं पावितवन्त इति विशेषजिज्ञासुभिरन्यस्मानिणेतव्यम् । अस्मिश्चरिते त्रयोदशसर्गाः समुल्लसन्ति, प्रतिस्थलं सर्वेरसा पत्र विनिवेशितास्तत्राऽपि प्रधानतया करुणारसोव्यावर्णितः । अन्तरायकर्मणः प्राबल्याड्रीमसेननरेशोऽनेककष्टान्यसहत । मुनिदानप्रभावाद्वर्द्धमानतपसः प्रभावतश्च सएवनृपतिः पुनः स्वकीयराज्यं प्रतिपद्य मुन्युपदेशतः केवलज्ञानमलभत । पूर्वाचार्विरचितानि भिन्नार्थानि बहूनि भीमसेनचरितानि साम्प्रतमुपलभ्यन्ते, कुत्रचिद्भीमसेनः सुशीला स्वयंवरत्वेनावृणुत इति व्यले खि, स्वप्नावस्थायां प्रियदर्शनायै कुलदेवीपुत्रद्वयबरं प्रादादिति कथान्तरभेदा दृश्यन्ते । सुप्रसिद्धधनेश्वरसूरिविनिर्मितशत्रुञ्जयमाहात्म्यान्तर्गतगिरिनारमाहात्म्ये वर्णिताऽन्तरायकथानकानुसारेण द्वितीयभीमसेननृपकथा संक्षेपतः सूचिता प्रस्तुतपन्थकातद्ग्रन्थान्ते । एतच्चरितस्य रचनासमयस्तुग्रन्थान्ते ग्रन्थकारेण स्वयमेव प्रादर्शि । प्रथमतैदं चरितं संक्षपतो व्यलेखि, ततस्तच्छ्रवणोत्कण्ठितानां महताप्रतिबन्धेन तत्रतत्रचातुर्मास्याममुद्रितमपीदं चरितं सूरी For And Persone Page #8 -------------------------------------------------------------------------- ________________ prstaavnaa| मीमसेन नृपचरित्रस्य ॥ 2 ॥ श्वरोबाचयामास, विक्रम संवत् 1983 विद्यापुरे (विजापुर) चातुर्मास्यांस्थितः सूरीश्वरः सङ्काप्रहेण प्रस्तुतचरितस्य वाचनां व्यवधत् तस्मिन्समये विस्तरशोरचितमिदं रूपान्तरं प्रत्यपद्यत, अतो प्रन्थकर्तुः सरिशब्देन व्यवहतिर्नाऽनुचिता, गतचातुर्मास्यां साणंदवासि श्रीसंघाग्रहेण श्रीमदुत्तराध्ययनमिदं चरितश्च मया व्याख्यातुं प्रारभ्यत, श्रोतृणाञ्चैतच्चरित्रमुद्रापणेऽतीवोत्कण्ठा समुत्पन्ना, एतन्मुद्रापणं all साणंदवासि श्रीसागरगच्छसंगृहीतज्ञानद्रव्यसहायेन समजनि । सहायदातारश्च पुण्यभागिनो भवन्ति-- ज्ञानस्य ज्ञानिनां चैव, प्रशंसा प्रेमधारकाः । सुसहायप्रदातारो-लभन्ते पुण्यमुत्कटम् ॥ 1 ॥ तद्विरोधिभिश्च--ज्ञानस्य शानिनाश्चैव, निन्दाविद्वेषमत्सरैः । उपघातैश्च विप्नैश्च, ज्ञाननं कर्म बध्यते ॥ 2 ॥ एतद्ग्रन्थकारसूरिणाऽन्येऽपि प्रन्थाः प्रणीतास्तेषां कियन्तो मुद्रापिता वाचकानां इस्तगताः साम्प्रतं विलसन्ति । अवशिष्टाः केचित् समयमासाद्य प्रकाशमेष्यन्ति, चरित्रमयमिमं प्रन्थं वाचयित्वा विद्वांसोग्रन्थकर्तुः प्रयास सफलयन्तु । बमस्थत्वाद् प्रन्थकारस्य विशोधकस्याऽक्षरयोजकानाच कुत्रचित् स्खलना जाता चेद्धीधनैर्विशोध्य वाचनीयम् । कुत्रचिदक्षरादिस्खलना जाता सा शुद्धिपत्रं विलोक्य स्माधेया। यतः-गच्छतः स्खलनं कापि, भवत्येव प्रमादतः । इसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ 1 ॥ | इति प्रार्थयते-व्याख्यानवाचस्पतिश्रीमद्-भजितसागरसूरीश्वरचरणसरोजचञ्चरीकायमाणः, मनिहेमेन्द्रसागरः सान्न्ण्द्प्त्त्न्स्थित्ः। वीर सं.-3457 विक्रम सं. 1986 बुद्धि सं. 6 फाल्गुनशुतृतीयायां भृगुवासरे. ॥ 2 ॥ For Private And Pessoa Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***++******+++++ patram pRSTham 4 2 5 Ea 39 23 11 " 19 39 paMkti: ha 5 w V 20 Is to 6 10 13 13 4 भडि स्वस्वाभि कर्णपत्राः सर्व सामादाय धनैः सर्पिषो मवोचत पदाभिलापी स नुमते ? सेबास्ति www.kobatirth.org शुद्धिपत्रकम् ॥ Foodtoolatio स्वस्वामि कर्णपात्राः समादाय जायते मवोचत् पदाभिलाषी सेवास्ति पत्रम् पृष्टम् पंक्ति 36 ===% 40 41 44 51 52 53 " 19 " " " 1 37 " 58 1 2 For Private And Personal Use Only 10 14 14 is m an a 12 azuddhi: vega दुखं सानि प्रथम स समधिष्टिता प्रादुरभूत् पत्नित्वेन पूर्व श्रिईधर तथाव्य शुद्धिः वेगः दुःखं तादृग प्रथम सेहे समधिष्ठिता समासदत् पत्नीत्वेन पूर्व श्रीधर तथाप्य Acharya Shri Kassagarsun Gyanmandir ***********************@*****-- Page #10 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra प्रकूप विनय शुद्धि 1 पत्रकम् अवि भीमसेन नृपचरित्रस्य प्रकुप विनये भूवि अधो' श्रोत्रयोःस नैव अख् श्रोत्रयोस्तो ॥ 3 ॥ नेष्टा तथा नवनिकायाना,-मसुराणाश्च जीवनम् । पल्योपमद्वयश्चैक-सागरोपमसाधिकम् ॥ 223 ॥ व्यन्तराणांशरीरच, सप्तहस्तप्रमाणकम् । आयुर्मानं तथाप्रोक्त-मेकपल्योपमं जिनैः । / 224 ॥ ज्योतिष्काणांशरीरन्तु, सप्तहस्तमितं विदुः । चन्द्रस्यायुरेकलक्षा-'धिकं पल्योपमं स्मृतम् ॥ 225 ॥ सूर्यस्यायुः सहस्रेणा-'धिकं पल्योपमं त्था। प्रहाणामायुपोमान-मेकपल्योपमं स्मृतम् ॥ 226 ॥ नक्षत्राणां तथा प्रोक्त-मायुर्मानं jineshvraiH। पल्योपमचतुर्थाश-स्तारकाणां तथैव च । / 227 / / 82 1 2 प्वपि ध्वपि 87 12 वक्त्रा वक्ता 76 , 6 भिन्नत्ति भिनत्ति - बन्धान्त विनोः पासवान्तर्भवेत् 5 (222) लोकमारभ्य (225) लोकस्थाने निम्नलिखिताः श्लोकाः वायाः भावनाना शरीरन्तु, सप्तहस्तमितं स्मृतम् । पल्योपमद्वयञ्चायु-र्देशोनं परिकीर्तितम् ॥ 222 ॥ For Private And Personlige Only Page #11 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Acharya:sha.KailassagarsunGvanmandir श्रीभीमसेननृपचरित्रस्य विषयानुक्रमः । -OF प्रथमे सर्गेनिजेष्टदेवतास्मरणम् । सजनदुर्जनवर्णनम् , राजगृहनगरवर्णनम् । गुणसेननृपवर्णनम् । प्रियदर्शनाराज्ञीवर्णनम् । सूर्यस्वप्नसूचितराज्ञीगर्भदोहदवर्णनम् । द्वासप्ततिस्वप्नफलवर्णनम् । भीमसेनजन्मवर्णनम् । हरिषेणजन्मवर्णनम् । कुमरयोः कलाशिक्षणवर्णनम् । युवराजपदप्रदानवर्णनम् । सुमित्रदूतप्रेषणम् । कौशाम्बीनगरीवर्णनम् । मानसिंहभार्याकमलाकुक्षिसमुद्भवसुशीलागुणवर्णनम् । तस्याभीमसेनेन सह सम्बन्धः । द्वितीयस्मिन् सर्गे__ श्रीभीमसेनविवाहवर्णनम् । सुरसुन्दर्यासह हरिषेणविवाहवर्णनम् । मानसिंहस्य द्वितीयपुत्र्याः सुलोचनायाः क्षितिप्रतिष्ठनगराधीशविजयसेनेन साद्धं विवाह्ः। तृतीयस्मिन् सर्गे-- राजगृहनगरं निकषा वाटिकायां चन्द्रप्रभमुनेरागमनम् । तद्वन्दनार्थ गुणसेननृपगमनम् । मुनिकृतोपदेशश्रवणम् । कुमारादिभिः सम्यक्त्वादिग्रहणम् । निशि सुप्तस्य नृपतेः संसाराऽसारताविचिन्तनम् । गुणसेन-सुमंत्रमंत्रिणोर्विवादः । चार्वाकमतखण्डन For Private And Personlige Only Page #12 -------------------------------------------------------------------------- ________________ विषया श्री भीमसेन- नुक्र्म्ः। चरित्रस्य * गुणसेनभूपकृतम् । भीमसेनस्य राज्याभिषेकः, हरिषेणस्व युवराजपदप्रदानम् । गुणसेननृपदीक्षावर्णनम् । तद्भार्यायाः प्रियदर्शनाया दीक्षाप्रदानं, तयोश्चारित्राऽऽराधनपूर्वकं स्वर्गगमनम् । देवसेनकेतुसेनकुमारजन्मवर्णनम् । सुनन्दाविमलादास्योराम्रफलानिमित्तोविवादस्तज्जनितः सुरसुन्दर्याः केशः । तत्प्रेरितहरिषेणविरोधेन श्रीभीमसेनस्य सकलत्रपुत्रस्य देशाऽन्तरप्रयाणम् । महाअटवीं प्रविष्टस्य नरेशस्य चौर्यादिविविधदुःखानां वर्णनम् । चतुर्थे सर्गे___ भीमसेननृपं गवेषितुं हरिषेणेन स्वदूताः प्रेषिताः । क्षितिप्रतिष्ठानपरिसरे भीमसेनकृतजिनेन्द्रपूजास्तवनादिवर्णनम् । त्स्मिन्नेव्। नगरे लक्ष्मीपतिश्रेष्टिगृहे तेषां निवासः । तद्भार्यया भव्या कृताया विविधविडम्बनाया वर्णनम् । पश्चमे सर्गेभद्राया मिथ्यापवादेन तद्गृहपरित्यागस्तथैव श्रेष्ठिनोऽपरवाटकेसकलत्रकुमारद्वयं च विमुच्य राजसेवाकृते भीमसेनस्य प्रतिष्ठानपुरप्रयाणवर्णनम् । धनसारोष्ठिगृहे तन्निवासः, परमासान्ते तत्पुराधीशस्याऽरिञ्जयस्य समागमस्तत्कृतोऽनादरश्च-निराशस्य श्रीभीमसेनस्य दैवबलविचिन्तनम् । षष्ठे सर्गेधनसारेणाऽऽश्वासितो भीमसेनस्तत्रैव स्थितः पुनः पारमासिकोऽवधिर्जातस्तदानीं नृपतेआमातुर्दर्शनं जातं तेनाऽपि पूर्ववदनादृत्य, ॥ 4 ॥ For And Persone ly Page #13 -------------------------------------------------------------------------- ________________ निष्कासितः स श्रेष्ठिगृहमियाय, भीमसेनः स्वजनासक्तमना धनसारं पुरामुक्तानि निनशस्त्राणि याचितवान् । कूटभाषिणा तेनाऽपि मिध्यापवादेन भीमसेनो दूषितः । कतिपयदिवसैः सोऽपि विमनाः क्षितिप्रतिष्ठपुरमवाप्यरात्रौ स्वकुटीरे स्थितान् निजकलत्रपुत्रान् दुरवस्थामनुभवतो बहिः स्थित:कपाटच्छिद्रेण प्रैक्षिष्ट । चुधार्दितपुत्रप्रलापस्तन्मातुश्च सान्त्वनोपदेशः । जठरपडियाऽऽतः केतुसेनोऽपि तथैव सुशीलया सन्तोषितः । पुत्रयोदैन्यं निरीक्षमाणायास्तस्या विविधप्रलापाः संजाताः । पत्नीमुखान्निःसृतामशनिसमानां हृदयमेदिनीं गिरं निशम्य भीमसेनस्य हृद्ग्त्वित्र्काः। पश्चात्तापं प्रकुर्वाणस्य तस्य नगराद्वहिर्गमनं वटतरुशाखायां सर्वसत्त्वक्षमापनापूर्वकं निजात्मोद्वन्वनम् । तदानीं तत्र परोपकृतिप्रवणस्य कस्यचिच्छेष्ठिनोगमनं, तेनाऽपि च्छुरिकयाऽक्रियत tdglpaashcchedH| विविघदृष्टान्तैश्च नृपति स्वास्थ्य प्रापित्ः। तेन वणिजा सार्द्ध नृपने रोहणगिरिप्रयाणम् । धनिकसकाशात्कियनं लात्वा भीमसेनेन कियन्ति रत्नानि लब्धानि, तेषां कतिचिद्रत्नानि विक्रीय स्वयं धनाढ्यो बभूव । वणिजः सकाशाद्गृहीतं यद् द्रव्यं तद्बध्यायुतं तस्मै प्रत्यर्पितम् । सप्तमे सर्गेदुर्गुणखानिर्भद्रा श्रेष्ठिनी सूनुद्वयसमन्वितां सुशीलां स्वगृहान्निष्कासयामास, तद्गृहच बहिना प्रज्वालयामास, पुनः सा श्रेष्टिगृहानिर्गत्य तस्मिन्नेव नगरे पुत्रसमेता परिभ्रमन्ती रुदन्ती काऽपि स्थानमनभमाना गोपुरान्तिके कस्यांश्चिद्भग्नकुट्यां निवासमकरोत् । भाण्डमार्जनादिवृत्या जीविकान संपादयामास । __ अथ भीमसेननरेशो गृहीतरत्नकन्थो मलिम्लुचभयेन मलिनवेषो निजकुटुम्बमिलनोत्कण्ठितः ततः प्रयाणमकार्षीत् । क्षितिप्रतिष्ठ For Private And Persone Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन नृपचरित्रस्य ॥ 5 ॥ ***+++******+K www.kobatirth.org नगरं कियद्दूरे स्थितं विलोक्य तस्मिन्नेव वर्त्मनि विशुद्धजलसंभृतं संप्राप्तं सरोदृष्ट्वा देहविशुद्धयर्थं तत्तीरे स्थितिमातनोत् । यावद्रत्नकन्थादिकं विमुच्य स स्नातुं सरः प्रविवेश, तावत्कश्चित्कपिः कूर्द्दमानस्तद्रत्नप्रन्थि गृहीत्वा पादपान्तरितो बभूव । ताश्च द्रव्यप्रन्थिमलभमानो भीमसेनः शोकसागरे निमग्नो मरणाभिमुखोऽभूत् । तदानीं सिद्धसमागमः सिद्धरसप्राप्तिश्च ततो भीमसेनो मिष्टान्नमानेतुं क्षितिप्रतिष्ठं जगाम, सिद्धनरो रसतुम्बके गृहीत्वा निजाऽभीष्टप्रदेशमयासीत् । गृहीतमिष्टान्नस्तत्र स सत्त्वरं समायात:, पलायमानं तं सिद्धपुरुषं विज्ञाय तन्मिष्टान्न शिलातले विमुच्य मर्त्तुकामः स वटतरुशाखायां पाशं निवध्य पञ्चपरमेष्ठि नमस्कार मस्मात् । अष्टमे सर्गे धर्मघोषाऽभिघो जङ्घाचरणलब्धिमान्मुनिस्तदानीं तत्र नभस्तलादवततार, आत्मघातसमानं पापमिहापरं न विद्यत इत्याद्युपदेशेन तेन मुनिना स प्रतिबोधितः । तुष्टमनसा भीमसेनेन शुद्ध भावतस्तन्मिष्टान्नेन स मुनिः प्रतिलाभितः । विशुद्धतरमाहारं प्रतिपद्य मुनिस्तुतोष, तत्र सत्पात्रदान प्रभावात् पञ्चदीव्यानि प्रादुर्बभूवुः । चमत्कृतः पौरजन समेतो विजयसेननृपतिस्तत्र समागतः । मुनिना धर्मदेशना विहिता, वर्द्धमानतपसः प्रभावश्च प्रकटीकृतः । भीमसेन विजयसेनयोर्मिथः समागमो वार्त्तालापञ्च, प्राक्तनविगत पदार्थानां प्राप्तिः, पुत्रकलत्र समागमञ्च । क्रुद्धेन विजयसेनभूपेन सभार्यो लक्ष्मीपतिः श्रेष्ठी निजाऽन्तिके समाहूतः । शूलारोपणेन मरणान्त शिक्षा च प्रदिष्टा । For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir ***+193+0 विषया नुक्रमः । ॥ 5 ॥ Page #15 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra आछर्यथ.KailassagarsunGvanmandir नवमे सर्गेदयार्द्रचेतसा भीमसेनेन निजोपकारित्वात् स श्रेष्ठी विमोचित्ः। स्वदेशात्तत्पत्नी भद्राञ्च निर्वासयामास । भीमसेनस्तत्रस्थितो धर्माराधनपरायणोऽभूत् । प्रोत्तुङ्गमेकं जिनप्रासादञ्च तत्र निरमापयत् , शीलप्रभावतः सुशीला तच्छिखरं स्थिरीचकार । ततोऽञ्जियनृपसमागमः, ज्येष्टभ्रातरं स्मरता हरिषेणेन विह्वलीभूतेन तदन्वेषण कृते निजाप्तदूताः प्रेषिताः । स्वराज्यं स्वाधीनीकर्तुं भीम्सेन्स्योद्योग्ः। दशमे सर्गेचतुरङ्गसेनासमेतस्य भीमसेननरेशस्य विजयसेनेन सार्द्ध राजगृहं प्रति प्रयाणम् । मध्येमार्ग गङ्गामुत्तीर्य तत्तीरप्रदेशे निवासस्तवर्णनश्च । तत्रत्यश्रीचन्द्रप्रभप्रभुमन्दिरे जिनेन्द्रप्रतिमादर्शनं तत्कृतपूजनश्च । सुरेन्द्रकृता श्रीभीमसेननृपस्तुतिश्च । तामश्रधानेन केनचिद्देवेन तत्र समागत्य तत्परीक्षणं चक्रे, तुष्टेन सुरेण नृपतये रत्नहारो दुकूलयुगलञ्च प्रददे । सुभद्रपल्लीपतेर्भूपतिना साकं समागमः । निजमन्त्रिसमेतस्य हरिषेणस्य नृपदर्शनम् । तत्कृतस्वापराधक्षमापनम्, राजगृहपुरप्रवेशश्च, अमारीपटघोषणा, चोर्यादिसप्तव्यसननिवारणवर्णनम् । एकादशे sargerAjagRipure श्रीधर्मबोधकमुनिसमागमनम् , सपरिवारस्य भीमसेनस्य मुनि वन्दितुं प्रयाणम् । मुनिकृतधर्मदेशनावर्णनम् । / For Private And Personlige Only Page #16 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh aun Gym विस्स्यानुक्र्म्ः। भीमसेन नृपचरित्रस्य * गर्भावासदुःखोपरि ललिताङ्गकुमारकथा, दशदृष्टान्तदुर्लभमानवजन्मवर्णनम् । वैराग्यभावनाऽऽपन्नस्य हरिषेणनृपतेःक्षाग्रहणम् , शास्त्र शिक्षणपूर्वकं गीतार्थत्वं प्रतिपद्य सूरिपदग्रहणवर्णनम् । धर्मबोधकमुनेः श्रीशत्रुञ्जयगिरिप्रयाणम् । अनशनपूर्वकं सिद्धपदप्राप्तिवर्णनम् । हरिषेणसूरेः पुनः श्रीराजगृहपुरागमनम्, भीमसेनस्य गुरुवन्दनार्थ प्रयाणम् , सूरिकृतधर्मदेशना, अनित्यादिद्वादशभावनास्वरूपनिरूपणम् , हरिषेणसूरेविहारः । / ___ द्वादशे सर्गेवैभारगिरौ हरिषेणसूरेः केवलज्ञानप्राप्तिवर्णनम् , देवेन्द्रादिकृतकेवलज्ञानमहोत्सवः । मूरिकृतधर्मदेशना, भीमसेननृपस्य निजपूर्वभवप्रश्नस्तत्पूर्वभववर्णनञ्च, तस्य वैराग्यपूर्वकदीक्षाऽभीलाषप्रादुर्भाववर्णनम् । त्रयोदशे सर्गेदेवसेनकुमारस्य राज्याभिषेकवर्णनम् । राज्ञा राज्याधिष्ठितकुमाराय राजनीत्युपदेशो विहित्ः। भीमसेन-विजयसेन-सुखीजा सुलोचनादीनां दीक्षाप्रदानम् । हरिषेणकेवलिनिर्वाणवर्णनम् । भीमसेनमुनेः केवलज्ञानम् । तत्कृतधर्मतत्त्वोपदेशवर्णनम् , विजयसेनसुशीलासुलोचनानां केवल ज्ञानं तेषां निर्वाणलब्धिवर्णनम् । अन्य कारप्रशस्तिश्च ग्रन्थान्ते । प्रकारान्तरेण संक्षेपतः श्रीभीमसेननृपकथानिबन्धनम् , विविधानामष्टकानामुल्लेखः । / For Private And Personlige Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******* www.kobatirth.org nikhila सिद्धान्ततस्य वेदियोगनिष्ठशास्त्रविशारदजैनाचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । श्रीमद् अजितसागरसूरीश्वरविरचितम् श्रीनीमसेनचरित्रम् ॥ प्रथमः सर्गः । श्रेयः श्रीरमणीविलासर सिकः श्रीनाभिभूपाङ्गजः कन्यायं विदधातु सर्वजगतः सेव्यः सुरेन्द्रवजैः । यस्य स्कन्धतटे लुठच्छुमकचश्रेणी प्रयातुर्भव - नद्याः पारमजस्रशैवललता मन्ये बभौ भासुरा ॥ 1 ॥ देवेन्द्राऽसुरमानवेन्द्रनिष हैः संपूजितं भावतो ध्यानाऽऽरूढतया विशोध्य हृदयाम्भोजं सदा योगिभिः । प्रत्यक्षीकृतमूर्त्तिमाशु विमलं शान्तिप्रदं तान्विदं न मम्येऽजितनाथमीशमनिशं श्रीसंघसौभाग्यदम् ॥ 2 ॥ शशाङ्कविम्बं पशुजातिजोऽपि मृगो यदीयक्रमसेवया भजत् । निशान्त मैश्वर्य समृद्धिशर्मणां स शान्तिनाथः शिवदोऽस्तु नित्यम् ॥ 3 ॥ यत्कीर्त्या घवलीबभूव युगपत्सर्वजगन्मण्डलं, तन्मध्ये वसुदेवखनुरपि नो संलचितः संस्थितः । जल्पन्त्येव निरीश्वरं जगदिदं तेनाज्य सांख्या For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 8 ***OK+++++++*K Page #18 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra म प्रथमः श्री मीमसेनचरित्रम् । स्ग्ः। म द्य्ः। श्रेयासन्ततिमातनोतु स सतां श्रीनेमिनाथप्रमुः ॥ 4 ॥ यद्वाक्याऽमृतसेवनेन विबुधा जीवादितचनजं, संवेद्यो पदिशन्ति भव्यमनुजान्धर्माऽध्वसंसेविनः । संहर्चा कुमताऽध्वनः पटुतया यश्चाऽभवत्स प्रभुः, श्रीमान् पार्श्वजिनेश्वरो भवतु वो मागन्यमालाप्रदः ॥ 5 ॥ यद्वाणीविलसत्प्रभावमधिकं वाञ्छत्यसौ भारती, यत्सच्चप्रकरं प्रयातुमनिशं सिण्होऽन्ग्क्द्म्भाच्छित्ः। यत्सौन्दर्यविलोकनेच्छुरदधच्चक्षुःसहस्रं हरि-स्तं श्रीवीरविभुं नमामि सततं सिद्धार्थ-भूपाङ्गजम् ॥ 6 ॥ पीयूषाऽशनधामजातयशसः श्रेय:श्रिया राजिता, स्फुर्जद्धर्मविभूषयाऽश्चितघनाः कइव्न्य्स्ण्प्द्ध्राः। दुष्कर्मारिविनाशनकविभवः सर्वेऽपि तीर्थङ्कराः । शेषाः शान्तिकरा भवन्तु भविनां मुक्तिप्रियाऽऽलिङ्गिताः ॥ 7 ॥ सर्वो लब्धिगणः परस्परसमुत्पन्नेययेव चणा-त्पाथोधि प्रवरं यथा श्रुतनिधि सर्वाऽऽपगानां व्रजः । शिश्राय स्वयमेव यं गत. भवभ्रान्ति समेत्य श्रियं, दद्याद्दीव्यतनुः स वा शिवकरी श्रीमान् प्रभुगौतमः ॥ 8 ॥ वाचा विलासा विलसन्ति येषां, जगत्यनन्यं रसमर्पयन्तः । विज्ञानिनस्ते हरिमद्रमुख्या,-जयन्तु सर्वेष्टकराः कवीन्द्राः ॥ 9 ॥ ___ग्रन्थाननेकान्प्रविधाय हृद्याम् , यो भव्यलोकोपकृतिं चकार । दुर्वादिनां वृन्दमनेकशश्च, तत्त्वोपदेशेन जिगाय सूरिः ॥ ॥ 10 ॥ मिथ्याविना म्लेच्छजनुष्मतां यो-धर्मप्रवृत्ति प्रदिशन्प्रकामम् । चक्रे समुद्धारमनन्पबुद्धि-योगीश्वरो निर्जित। वैरिवारः ॥ 11 ॥ सद्बुद्धिसौभाग्यनिदानमेकं, स्वर्गाऽपवर्गाऽध्वनि सार्थवाहम् । विज्ञानसम्पचिनिधानमादौ, श्रीबुद्धिपाथोधिगुरुं नमामि ॥ 12 ॥ वाचस्पतिर्मातमुखोऽपि सद्यः, सञ्जायते यद्विपुलप्रसादात् । सरस्वतीं तां प्रणमामि देवीं कृतोपकारी जगति प्रमोदात् ॥ 13 / / जयन्तु सन्तः सदसत्परीक्षकाः, सता गुणानां ग्रहणे स्मुत्सुकाः। किमन्यया For Private And Personlige Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *************************** www.kobatirth.org प्रार्थनानुकूलया, कियत्फलं दुर्जननामकीर्त्तनात् ॥ 14 ॥ न सजनः स्तोत्रविधानकाले, स्मर्त्तु सतां दुर्जन एव योग्यः । तोस्पि यो दूषयति स्वभावाद्, गुणोत्करान्सज्जन मोदमूलान् ॥ 15 ॥ स्तुत्योऽथवा किं न सुदुर्जनोऽयं, परोपकारप्रवणः स्वभावात् । बलात्समादाय निबद्धदोष, समुज्ज्वलं यः परमातनोति ॥ 16 ॥ श्री भीमसेनस्यचरित्रमद्भुतं तनोमि दुष्कर्मलतालवित्रम् । सिद्धान्ततत्त्वाऽनुगतं यथामति, जाड्याऽन्धकारोद्धरणे सुमित्रम् ॥ 17 ॥ समस्ति जम्बूपपदं विशालं द्वीपं सुरोर्वीधरराजिताऽऽशम् । समृद्धवैर्ष नववारिमुग्व-त्समुद्रवद् द्वीपवतीविराजि ॥ 18 ॥ तन्मध्यगा म्यर्द्धमृगाङ्कसनिमं, क्षेत्रं त्रियामास्पदमार्गसेवितम् । अभिख्यया तत्प्रथमस्य चक्रिणः, प्रसिद्धिमापद्भरतेति भूतले ॥ 19 ॥ प्रभाव्यताढ्य - महीधरेख, पूर्वापराम्भोनिधिसंगतेन । द्विधा कृतं तत्प्रविभाति नित्यं, समृद्धिभाग्दचिणमुत्तरश्च ॥ 20 ॥ याम्ये दले मध्यगतो विभूत्या, विभाति देशो मगधाऽभिधानः । जिनेन्द्र चैत्यावलिराजितो यः, सर्वोत्तमत्वं समवाप लोके ॥ 21 ॥ तस्मिन्वभौ राजगृहं सुरम्यं, भूभामिनीभालविभूषणाऽऽभम् । त्रिविष्टपश्रीप्रतिविम्बशङ्कां तन्वन्ति यद्वीच्य सुराऽसुरेन्द्राः ॥ 22 ॥ विलोक्य यस्मिन्मनुते सरांसि न मानसं हंसनिवासभूतम् । भूताऽऽत्मकं विग्रहमन्तरेण यथैव लोकायतिको जनौघः ॥ 23 ॥ अङ्केषु यत्रैव विराजतेऽभ्रं न शून्यता चत्वरसौधपङ्गिषु । छत्रेषु दण्डस्तु विराजते सदा, प्रजासु नैवोद्यमतत्परासु ॥ 24 ॥ मारीति शब्दोऽक्ष विलास भाजां मुखेषु पश्वादिषु न प्रवर्तते । चौर्यादिशब्दा हि तदर्थवाचके, न पौरलोकेषु पदं श्रयन्ते ॥25॥ कुटुम्बिताऽशेषजनेषु तस्थौ परस्परं वैरमतिं विहाय । सा नाकिनां लोभयतिस्म चेतो- यस्मिन् हि सर्वत्र गुणाः प्रथन्ते 1 क्षेत्राणि - वर्षा वृष्टिश्च । 2 नदीभिः । 3 चार्वाक मतवादी । For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir *****++******+++++* Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेनचरित्रम् । ॥ 2 ॥ *****009 www.kobarth.org / / 26 / / अभ्रङ्कषाः सौधगणा विरेजुः प्रोद्दण्डसंघर्षितदेवयानाः । यच्छुभ्रशोभा जितकान्तिचन्द्रो, - दधार चिह्नं स्वपराजय स्य । / 27 / / प्रतिस्थलं यत्र जिनाऽऽलयाली, रराज मोहारिविनाशदचा । ज्वलत्प्रभामण्डलजैनबिम्बा - न्यानर्चुरका प्रधियैव लोकाः । / 28 / / दरिद्रता नैवजनेषु दृश्यते, यत्रेश्वरा धर्मधियो वसन्ति । भवन्ति निर्वाधितदानवृष्टयो-न याचकामोधफलं लभन्ते ॥ 26 ॥ विलोक्य यत्रोपवनानि लोका, न मन्यते नन्दनमस्तशोकाः । उदस्तसन्तापभराणि भूरि-कल्पदुमै राजितमद्वितीयम् ॥30॥ धनानि यस्मिन् धनिनां धृतानि, पर्यासि यस्मिन्सरसां प्रधूनि । फलानि यस्मिन्वनपादपानां, परोपकाराय सदा भवन्ति ॥ 31 ॥ अनन्तलक्ष्मीपतिहर्म्यभूषिते, यस्मिन्स्थितः कुण्डलितोऽहिनायकः । निजेश्वरश्री रमणस्य शङ्कया, शय्या कृते स्फाटिकवप्रदम्भतः ॥ 32 ॥ यस्मिन्सदा कल्पितवासभूमे -लक्ष्म्याः स्वपुत्र्याः प्रथितप्रमोदात् । पयोधिरास्ते परिखामिषेण, कलोलमालाकलितप्रभावः । / 33 / / शरन्छशाङ्कोज्ज्वल कान्तिकान्तै- ध्वजांशुकैराजि - तहर्म्यराजि । पुरं सुराणां हसतीव शर्म- संपद्भिरेत नगरं निकामम् ॥ 34 ॥ त्रयोदशभिः कुलकम् । / बभूव तस्मिन्नरदेवमान्यो, गुणानुरक्तो गुणसेनभूपः । यदाऽऽख्यया दुष्टजना अपि द्राग्-नयाध्वनि प्रीतिपरा बभूवुः ॥ 35 ॥ अनीश्वरा दुःसहधाम सोढुं विरोधिनो यस्य निलीय तस्थुः । दरीषु घूका इव भूधराणा, मुत्सृष्टवासाः किल पद्मवन्धोः ॥ 26 ॥ दानं ददतोऽपि यस्य, सुसंपदो भूरितरा बभ्रुवुः । न चार्थिनः कल्पतरुं स्मरन्ति, यदीयदानार्द्धिजुषः समेऽपि ॥ 37 ॥ श्रुताम्यकेनैव ददर्श कार्य-क्रमं न यश्चर्मविलोचनेन । सदागमाम्भोनिधिपारगामी, संस्तूयमानो नरदेववृन्दैः ॥38॥ प्रतापराशि सततं ज्वलन्तं दृष्ट्वा रविर्यस्य परिश्रमं वृथा । दिगन्तराल भ्रमणस्य मत्वा गत्वा दिशं वास्तमियति For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir **********++ prathamaH sargaH // // 2 // Page #21 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acharya:sha.KailassagarsunGvanmandir वारुणीम् । / 39 ॥ पञ्चभिःकुलकम् ॥ तदीयमार्या प्रियदर्शना प्रिया, सुराङ्गनानां गुणतनपावहा । बभूवसच्छीलधरा धरातले, वशंवदा धर्मपथानुचारिणी ॥ 40 ॥ सच्या समेतो मुसदे यथेन्द्रो-यथा भवान्या शशिशेखरश्च । तथाऽनयोः पुण्यचयेन पूर्वा-जितेन योगः समभृत्सुरम्यः । / 41 ॥ समं तया भोगसुखानि तन्वत-स्तस्याऽवनीशस्य सदा प्र्मोद्त्ः। विशुद्धधर्मार्जननिष्ठसन्मते-दिना व्यतीयुर्वहवः क्षणा इव । 42 ॥ बभूवुरस्याखिलऋद्धिभाञ्जि, सुखाकरोच्चैःशयना. सनानि । अनर्घ्यरत्नोल्लसितानि चित्रा,-ण्यासंश्चनानाभवनानि राज्ञ्य्ः॥ 43 / अथान्यदाऽनन्पसुखैकधाम्नि, सा दीव्यतस्पे महिषी निशायाम् । सुष्वाप साऽऽनन्दमनाः स्मरन्ती, धर्म जिनोक्तं परमं पवित्रम् ॥ 44. यामेऽन्तिमे स्वप्नगतं दिवाकर, ददर्श देवी विशदोरुमण्डलम् । ततः क्षणाजागरिता मदान्विता, जगाम भूमीपतिसन्निधौ शनैः । / 4 / / विबोध्य पीयूषसमैर्वचोमि-र्धराधवं सा विनयप्रधाना । निवेदितुं स्वप्नमनिन्द्यमावा, तस्थौ तदीयक्रममानमन्ती ॥ 46 ॥ धराऽधिनाथेन निदर्शितं वरं, सुखाऽऽसनं काञ्चनरत्ननिर्मितम् । विभूषयामास सती प्रियंवदा, दीव्यांशुकाऽलपतिमादधाना ॥ 47 ॥ धराधिपः काञ्चनविष्टरस्थितां, जगाद तां देवि ? किम्र्थ्माग्ता। आकस्मिकं त्वद्गमनं न जायते, संभाव्यतेऽतः किमपि प्रयोजनम् । / 48 ॥ निपीय भर्नुर्वचनं सुधाऽधिकं, साध्वोचताऽनन्दितमानसाऽऽदता । निद्रायमाणाद्य निशि व्य लोकयं, दीव्योपधानैरचिते सुखासने ॥ 46 ॥ दिवाकरं दीप्तविभावितानकं, विभो? महामङ्गलदायिमण्डलम् । फलं समाख्याहि तदीयमर्थविद् ? कियन्मतिः स्यादवलाजनस्य हि । 50 ॥ युग्मम् ॥ सुलोचने ? स्नप्नफलं शृणुष्व, समाहित 1 पश्चिमा । For Private And Personlige Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेनचरित्रम् ॥ 3 ॥ ************** www.kobarth.org स्तत्कथयामि तुभ्यम् । दिवाकरालोकनतस्तवैकः पुत्रः पवित्रो भविता प्रतापी ॥ 51 ॥ निर्णय राज्ञो वदनाद्वचोऽमृतं, बद्धाश्वले ग्रन्थिमियाय सा निजम् । निकेतनं सर्वसमृद्धिकेतनं, तथाऽस्त्विति प्रोच्य महोनताशया ॥ 52 ॥ निशाऽवशेषस्य विनिर्गमाय, दासीगणं साऽन्तिक श्राजुहाव । सुस्वप्नमासाद्य यतो जनाना - मवश्यमुञ्जागरणं विधेयम् । / 53 / / कुस्वप्नतस्याद्यदि निद्रितानां सुस्वप्नजन्यं फलमाऽऽशु हन्ति । तस्माजजागार निशाऽवशेषं कथाविनोदेन परस्परं सा । / 54 ॥ थोरश्मावुदिते नरेश्वरो ध्यायें स्तदेव प्रययौ सभास्स्स्पदम् । श्रमात्यम्मुख्याश्च निमित्तवेदिन- आकारिताः सभ्यजनाः समागमन् । / 55 / / पप्रच्छ भूपः सुविनीतभावः, स्वप्नार्थमेतान्विबुधान्सदःस्थान् । विचारयामासुरमुष्यभावं, समाहिताः स्वप्नविवोधिनोऽपि ॥ 56 ॥ तस्थुश्च तुष्णीं श्रवणैकलता - भूपादयः कौतुकदत्तचित्ताः । द्वासप्ततिस्वप्नफलानि सम्यक् प्रोचुर्द्विजा ज्ञातनिमित्तकल्पाः । ॥ 57 ॥ त्रिंशच्च तेषां गुणतोऽधिकानि, शेषाणि वै हीनफलप्रदानि । दिवाकरस्वप्नमवेचते या सा पुत्ररत्नं लभते गुणाढ्यम् ॥ 58 ॥ सन्तर्जितस्वर्गिगुरुं स्वबुद्ध्या, प्रचण्डदोर्दण्डबलप्रभावम् । निधानरत्नादिसमृद्धिभाजं, वीरश्च वीरोभयवंशदीपम् । / 59 / / ननन्द राजा सुतजन्म भावि, निशम्य तेभ्यो धनमप्रमेयम् । ददावथ स्वप्नविदः प्रमोदा - दत्वाऽऽशिषं स्वस्वगृहाणि जग्मुः ॥ 60 ॥ वृत्तान्तमेतदुचिरं विदित्वा, स्वस्वामिनोक्तं प्रियदर्शनाऽपि । जहर्ष कामं ललितस्वभावा, समीहितं प्राप्य न रज्यते कः 1 ॥ 61 ॥ ततोऽन्यदा धार्मिककर्मदक्षा, सुपात्रदानैकनिविष्टचेताः । सुष्वाप भूमीपतिभामिनी सा, निशि स्वकीये शयने महायें ॥ 62 ॥ दधार garbha For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *******-69* prathamaH sargaH / // 3 // Page #23 -------------------------------------------------------------------------- ________________ ShriMahiavir JanArachanaKendra Acharya:sha.KailassagarsunGyanmandir महिषी समुत्सुका, पुपोप तं यत्नतया निरन्तरम् । मासे तृतीये सहसप्तिसेनया, बने विहर्नु च बभूव दोहदः ॥ 13 ॥ तं दोहदंपूरयतिस्म भूपः, पूर्णेषु गर्भस्य दिनेषु राशी । प्रास्त सूनुं सुभगे मुहूर्ते, शक्तित्रयं भव्यामिवाऽक्षयार्थम् ॥ 64 ॥ शुद्धान्तसंचारिजनाय भूपतिः, प्रादात्प्रहृष्टः सुतजन्मशंसिने । राज्याईचिह्नानि विहाय संपदः, सर्वाः समेषां शुभभाव सूचकम् ॥ 65 ॥ प्रावयत्यूनुजनेर्महोत्सव, नरेश्वर पौरजनैः समावृतः । प्रभूतलक्ष्मीव्ययसाध्यमुत्सुका,-नृत्यं दधुस्तत्र पुराङ्गनास्तदा । / 66 / / सुतेन्दुकान्तिप्रसरेण सांगरं, समुल्लसद्वारि बहिर्यथाऽऽस्पदात् । नराधिपस्याऽपि तथैव हृद्गृहा-दमान्प्रमोदः पपृथे पुरे वरे । / 67 ॥ दिने तृतीये दिनकृच्छशाङ्कयोः, संपाद्य भूमीपतिरुच्चदर्शनम् । तस्याऽहनि द्वादशके समागते-'र्मकस्य संज्ञांविदधे प्रमोदतः ॥ 68 ॥ श्रीभीमसेनेति भयोज्झिताशयः, परन्तपोऽयंसुतरां भविष्यति । स्वप्नाऽनुसारेण विर्भावसोरतः, कौटुम्बिकानां कृतसत्कृतिः कृती ॥ 66 ॥ युग्मम् ॥ शुद्धान्तनारीकरवाद्यमानो-बाल: स बालेन्दुकलेव भव्यः । जगाम वृद्धि प्रतिवासरं स्व-पितुः प्रमोदेन समं सुगात्र्ः॥ 70 ॥ ततोऽन्यदा स्वप्नगतं मृगाधिपं, विलोक्य देवी वनचारिणं निशि । अजागरीजागरणेन सोत्सुका, शेषां निशां निर्वहतिस्म धर्मधीः । / 71 ॥ नरेन्द्रसंपूरितदोहदा सा, सुखेन सूतेस्म सुतं सुमव्यम् । कालेन पूर्णेन शुमे मुहूर्ने, सौम्यग्रहेषूच्चगतिं गतेषु । / 72 / / स्वप्नार्थमालय धराधिपस्तं, व्यधत्त पुत्रं हरिषेणसंज्ञम् । मृगेन्द्रवत्मनुरयं महस्वी, द्विषां विजेतेति सदैव भावी ॥ 73 ॥ ततान मोदं पितुरर्भकोऽयं, क्षीरार्णवस्येव shshaangkmRtiH। पुपोषवृद्धि प्रतिवासरं च, द्वैतीयिकश्चन्द्र इवाऽऽद्यपचे । / 74 / / 1 अश्वसेनया. 2 प्रभुमन्त्रोत्साहरूपा, 3 समुद्रसम्बन्धि. * सूर्यस्य, For Private And Personlige Only Page #24 -------------------------------------------------------------------------- ________________ Achana agarson Gyarmande 19KTA zrI bhiimsencritrm| प्रथमः स्र्म्ः। ॥ 4 भ्रात्रोस्तयोः प्रेमलता परस्परं, smaashrytsnehnibddhcetsoH| वियोगमेकक्षणमप्यनीश्वरी, सोढुं च यौ देहतया विभिन्नौ ॥ 75 / / मुमोच विद्याग्रहणाय भूपः, पुत्रौ समोदं गुरुस्न्निधौतौ। स्वल्पेन कालेन विशालबुद्ध्या, रम्याणि शाखाणि विलोकितानि । 76 ॥ द्वासप्तति पेठतुरेकचित्तौ, कलास्ततो भूपतिनीतिरीतिम् । क्रमात्समासाद्य समग्रविद्यार, स्वराज धानी प्रतिजग्मतुस्तौ । / 77 ॥ भोगोपभोगौ परिशीलयन्ती, कुमारको तौ प्रविलोक्य भूप्ः। महोत्सवं कर्तुमियेष पाणि-ग्रहस्य भार्याऽनुमतस्तयोः साक् ॥ 7 ॥ विचित्रवा_कुशलं स्वतं, प्रेषीत्सुमित्रं nRptirvideshe। सल्लचणभ्राजितकन्यकार्थ, कार्ये सतां नैव विलम्बता स्यात् । / 79 ॥ नृपाझया सच्चरितः सुशीलः, परेङ्गितबोमधुरप्रवादी । परिभ्रमएण्श्चित्रपुराणि दूतः, - पप्रच्छ लोकानिजवाग्छितार्थम् ॥ 80 / / मार्गाभियातो विविधप्रलापान्, zRevaJjanAnAM मुखतः स दूत्ः। विधातुमिच्छत्य सुभिः प्रियाणि, स्वस्वामिनश्चारविलोचनस्य ॥ 81 ॥ स्वप्राणनाशेऽपि हि भकार्य, कुर्वन्ति ये nishclvRttimaajH| तानेव दूतान्प्रवदन्ति विज्ञा-धीरोक्तिवादान्कटुवादहीनान् । / 82 ॥ स्वस्वामिकार्यकनिविष्टचेताः, पुराणि चित्राणि निरीक्षमाणः । पिलोकयन्कौतुकजालमन्वहं, बभ्राम दूतः स सुकन्यकाकृते । E3 ॥ इतोऽस्ति संपत्तिनिधानभृतः, पवित्र भूमिः पृथुवत्सदेशः । अनार्यलोकैनें विलोकितश्री:, सदाऽऽयंसंभोग्य समृद्धिराशिः ॥ 84 ॥ यत्राऽस्ति कन्याणपरं H पराणां, निवासभूमिर्विदितप्रभावा । पुरीव कौशाम्ब्यमरेश्वरस्य, पुरी परीता कमलाविलासैः ॥8॥ महीं प्रशासन्महनीय कीर्तिः श्रीमानसिंहो नृप्तिनृपेन्दुः। तिष्ठत्यनेकान्तमतानुलम्बी, तस्या सुवर्णाऽऽश्रमराजितायाम् ॥ 86 ॥ तस्याऽस्ति भार्या कमला सुरूपा, हरिप्रियेव प्रथितप्रमोदा । सुशीलसौभाग्यविभूषितात्मा, परास्तकामप्रसरस्य धीरा । / 87॥ सुता तदीया ॥ 4 ॥ For Private And Personlige Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****++******+++***** www.kobatirth.org vilasatyameya, - रूपप्रभाराजित देहयष्टिः । नाम्ना सुशीलाऽपि मनांसि यूनां हरत्यलं यौवनचत्वरस्था ॥ 88 ॥ श्रसूत पुत्रीमथ कान्तकान्ति, सुलोचनाख्यां कमला सुराज्ञी । कन्याद्वयं प्राप्य नरेन्द्रमोदो, -दिने दिने वृद्धिमियाय भव्यम् ॥ 86 ॥ वृत्तान्तमेतन्मुखतो जनस्य, निशम्य कस्याऽपि सुमित्रदूतः । तत्राऽऽशु गन्तुं स बभूव सजः, स्वकार्यसिद्धिं सकलः समीहते ॥ 60 ॥ ततः कियद्भिर्दिवसैः स गच्छन्, कौशाम्बिकामृद्धिमतीं जगाम । निधीश्वरैः श्रेष्ठिवरैरनेकैः समाश्रितां भूरियशोऽभिरामैः ॥ 91 ॥ भ्रंलिहैः सौधगणैः सुमेरोः, शङ्कां दधानाममराङ्गनानाम् । महार्षमाणिक्य विचित्ररत्न - स्तम्भैरनन्तैरचितप्रदेशैः । / 62 ॥ युग्मम् ॥ सहस्रगुर्भङ्गभयेन यत्नतो- रथस्य यत्रोपगतः शनैः शनैः । व्रजनिवास्भाति रमां यदीयकां, निरीक्षितुं निश्चलतां गतः क्षणम् ॥ 93 ॥ सुधाशनानां पुरमुन्नतश्रिया, हसत्यजस्रं नगरी गरीयसी । या भूमिरामानिटिलेस्थभूषणं, रम्याऽम्बुसम्पूर्ण सरोविभूषिता ॥ 94 ॥ तद्राजधान्यां नरदेवमान्यो, -मही - श्वरस्तर्जित वैरिवारः । श्रीमानसिंहो नयविद्वरेण्यः, शरण्य औद्धत्यमदोज्झितानाम् ॥ 65 ॥ धनानिवाञ्छन्नवदत्यतथ्यं, तथ्यानुवादी नयमार्गगामी । नरेश्वरो विश्वविकासहेतुः प्रजाः सदा पालयति प्रबुद्धः ॥ 66 ॥ समासदद् द्वारमथप्रमोदान्नृपस्य तस्य प्रगुणः स दूतः । तद् द्वारपालोऽपि नृपं प्रणम्य, निवेदयामास विनीतवाचा ॥ 67 ॥ द्वारिस्थितः hist naro विदेशी, स्वामिन् ? भवदर्शन भावुकोऽस्ति । नराधिपेनेत्थमवादि दूतः, प्रवेश्यतां नैव विलम्ब हेतुः ॥ 68 ॥ प्रवेशितस्तेन ततः स दूतः, स्वभालबद्धाञ्जलिरुच्च भावः । प्रणम्य भूपान्तिकमेत्य हृद्यं - मुपायनं ढौकयतिस्म सद्यः । / 99 / / 1 सूर्यः 2 भाल. For Private And Personal Use Only **+CK+->**+XCK+******+ arya Shri Kaissagarsun Gyanmandir Page #26 -------------------------------------------------------------------------- ________________ zrI prathamaH srgH| bhiimsencritrm| प्रदर्शितं भूपतिना वरासन, विभूषयामास नरेशसेवकः । न विस्मरन्ति क्षितिजीवितेश्वराः, सदोचिता सजनवर्गसत्कृतिम् ॥ 10 ॥ नृपोऽवदत्तद्गुणराशिकृष्टः, किंनामधेयं कुत भागतस्त्वम् । किं कारणञ्चाऽत्र तवाऽस्ति विद्वन् । गोप्यं नचेद् बेहि विमृश्य वाचम् । / 101 ॥ इत्थं नृपोक्ति परिपीयदूता, प्रावोचदेनं मधुरस्वरेण । स्वार्थ सदा बुद्धिबला जगत्या, विनम्र भावेन हि साधयन्ति । / 102 ॥ समस्ति लोकोत्तरसंपदाऽऽयं, पुरं सुचातुर्य कलैकपात्रम् । सिद्धाश्रितं राजगृहाभिधेयं, जिनालयैर्भूषितचत्वरं च तत् । 103 ॥ वसन्ति यत्रेश्वरलोकसंघा-दारियवात्तोंज्झितकर्णपत्राः । च्युत्वाऽत्र नाकात्स्वसुखानिभोक्तुं, शेषाणि देवाः किमु संप्रयाताः ॥ 104 ॥ तत्पालकः सज्जनवर्गसेव्यो,-विभूतिमानीतिविदांवरेण्यः । शरण्यकोयाचककल्पवृक्षो,-व्ययीकृताशेषधनः सुपात्रे ॥ 105 ॥ गुणानुरागी गुणसेननामा, क्षितीश्वरो वैरिविलासहारी । जयत्यजस्रं जगतीपतीना, प्रतापराशिं विकसत्प्रभावात् । / 106 ॥ दुष्टोऽस्य दण्ड्यः सुजनस्तुपूज्यो, न्यायेन संपत्तिमपेक्षतेऽयम् । समानपक्षः स्थिरदृष्टिताच, गुणा इमे नित्यममुंभजन्ते ॥ 107 ॥ सज्यं धनुस्तेन धृतं कदापिनो, जिमीकृतं नैव कदापिमानसम् । नृपास्तदाज्ञां कुसुमाऽऽवलीमित्र, वहन्ति नविनयेन मस्तकैः ॥ 108 ॥ तस्मिन्महीं शासति भूरिधामि, निरीतिभावं गमिते नृलोके । भयं न तस्थावरिमानसानि, विहाय चान्यत्र जनेषु किश्चित् । / 106 / शुचाबलिबैंरिगणाङ्गनाना, कृतास्पदा मानसवारिजेषु । नेत्रांम्बुसंसिक्तमुखानि तासां, हिमाऽऽर्त्तपमानि यथा विरेजुः ॥ 11 ॥ भवन्तु भूमीपतयः सहस्रशो-वसुन्धराऽनेन विभाति केवलम् । नक्षत्रताराग्रहसकुला निशा, विराजते शुक्शशाङ्कमूर्तिना ॥ 111 ॥ तदङ्गजातोगुणरत्नखानिः, श्रीभीमसेनो वसुधाऽधिराजः । रूपेण सन्तर्जितकामरूपः, समस्ति विज्ञानकला For Private And Persone Only Page #27 -------------------------------------------------------------------------- ________________ Achhan Gyaan कलापः ॥ 112 ॥ कुमारभावोपगतस्य यस्य, चरित्रमत्यद्भुतमानिपीय । नेच्छन्ति पीयूषमपि प्रकामं, बुधाः सुधास्वादविजित्वरं वै ॥ 113 ॥ समस्तविद्यार्णवपारदृश्वा, दृष्टार्थशाखश्च नयप्रवीणः । धनुर्विदा वा विदितप्रभावो,-वि. चारचाहा सुभटाऽवतंसः ॥ 114 ॥ पात्रेषु दानी गुणवत्सु रागी, दीनेषु हीनेषु दयोपकारी । दुष्टेषु दण्ड्येषु च दण्डधारी, विद्वत्सु वैषम्यगुणापहारी ॥ 115 ॥ कौमारभावं प्रविहाय साम्प्रतं, स यौवनं चारुतरं निषेवते । दशा नवीनां प्रतिपद्य भूप्ते। विराजते कल्पलताकलापवत् ॥ 116 : आजानुबाहुदृढिमोन्नतांसो-विशालवचा ज्ल्जात्क्न्न्त्थ्ः। कर्णान्त । विश्रान्तविलोचन: स-विभ्राजते भव्यललाटपट्टः ॥ 117 ॥ विद्यावपुःशीलकुलं सुदचता, वित्तं वयोधैर्यमनर्थवेदिता । गुणा इमे प्राप्य परस्परं स्वयं, वसन्ति यस्मिन् खलु मित्रभावनाम् ॥ 118 ॥ रूपं परं काऽपि कला न हृद्याः, संपत्तयः काऽपि न सौभगत्वम् । क्वाप्येव भाग्यं न विशारदत्व-मिमन्तु सर्वेऽपि गुणाः समीयुः ॥ 119 ॥ तस्मात्तमेवाऽर्हतमं विदित्वा, श्रीभीमसेनं गुणसेनसूनुम् । कन्या स्वकीया सुगुणाय तस्मै, प्रदीयतां भूप ? / नराधिपाय । / 120 / / अयं हि योगो विधिनैव निर्मितो-'नयोः पुरा सृष्टिविधानवासरे । तमेव सत्यापय भूपतेऽधुना, कनीप्रदानेहि कियद्विलम्बनम् ॥ 121 ॥ सन्त्यन्यराजन्यसुता वरीतुं. योग्या न तास्तेन कुमारकेण । तस्मात्त्वदीयान्तिकमागतोऽहं, त्वत्कन्यका योग्यतमानुरूपा ॥ 122 / तोक्तिमाकये समीहितार्था, नराधिपस्तुष्टमना बभूव । स्वचिन्तितार्थे स्वयमेवसिद्धे, प्रमोदभाजो हि भवन्ति के नो ॥ 123 ॥ विज्ञाप्य वृत्तान्तमशेषमेतद्धरापतिनिधिः प्रियां स्वाम् । सम्बन्धमेनं प्रविधातुमिच्छन् , बभूव सज्जः शुभकर्मदक्षः ॥ 124 ॥ दीव्यानि वस्त्राणि वितीर्य तस्मै, दूताय सन्तोष्य धनप्रदानात् । स्फुरत्प्रभः sabhya For Private And Personale Only Page #28 -------------------------------------------------------------------------- ________________ zrI. dvitIyaH srgH| bhImasena-1 critrm| जनान्समग्रा-नवोचदित्थं नृपतिविधिज्ञः ॥ 125 ॥ धर्मप्रवृत्तावृणभेदनेच कन्याप्रदाने धनलाभकाले । शत्रोविघाते ऽग्निगदप्रणाशे, विलम्बनं बुद्धिमता न कार्यम् ॥ 16 ॥ ततः स भूपो गणकान्विचक्षणा-नाहूय सद्यः शुभवासरे मुदा। विनिश्चयामास मुहूर्तमग्रिम, विसृष्टवान्सभ्यजनांध सत्कृतान् ॥ 127 ॥ ततः समादाय सुमित्रदतो-नृपान्तिकातकुश्मपत्रिका द्राक् । प्रणम्य तं सिद्धसमीहितार्थः, कोशाम्बिकातो विदधे प्रयाणम् ॥ 128 ॥ प्राशु प्रयाणं विदधत्सुमित्रः, समासद द्राजगृहपुरं स्वम् । प्रणम्य सिंहासनसन्निविष्ट, नृपं यथास्थानमुपाविशश्च ॥ 126 ॥ आसीच्छीसुखसागरः श्रुततपागच्छाऽम्बरोष्णप्रभा, सूरिश्रीयुतबुद्धिसागरमनिस्तच्छिष्यमुख्योऽभवत् । तच्छिष्येण विनिर्मिते प्रथमकः सर्गोऽगमत्पूर्णता, श्रीमत्सूर्यजिताऽब्धिना सुचरिते श्रीभीमसेनाभिधे ॥ 130 / / इतिश्री भीमसेननृपचरित्रे वंशवर्णनाधिकारे प्रथमःसर्गः समाप्तः ॥ == = अथद्वितीयःसर्गः 2 यन्नाममात्र श्रवणाडुराधयो, नश्यन्तिसर्वा झगितीहदेहिनाम् । विज्ञानमाणिक्यनिधानरोहणः, स शान्तिनाथः शिवदो-19 'स्तु भाविनाम् ॥ 1 ॥ अथ कौशाम्बिकीवृत्तं, सुमित्रः प्राग निवेद्य तत् । गुणसेननरेशाय, प्रादात्कुङ्कुमपत्रिकाम् ॥ 2 ॥ For Private And Persone n Page #29 -------------------------------------------------------------------------- ________________ तां मुद्रितां समुन्मुद्य, वाचयामास भूधवः । पाणिग्रहणवृत्तान्त, सर्वान्सम्यान्न्यवेदयत् ॥ 3 ॥ सुमित्रोऽथ नृपं प्रोचे, vinyaashcitmaansH| श्रीवत्सदेशसद्भुषा, कौशाम्बी नगरी शुभा ॥ 4 ॥ तस्यामास्ते नराधीशो-मानसिंहो गुणोत्तमः । कन्या तस्य सुशीलाख्या, यौवनोद्भित्रशैशवा ॥ 5 ॥ कण्ठस्तदीयो जितकोकिलधनिः, स्वरेण वचोजयुगं विराजते । हारेण सप्तप्रसरेण हारिणा, मुक्तामयेन प्रथितोरुतेजसा ॥ 6 ॥ अलङ्कताऽलङ्करौरनध्यः, प्रसाधिकानां विफलः प्रयासः । अङ्गानि रम्याणि समानि तस्या-राजन्ति नित्यं स्वयमेवतानि ॥ 7 ॥ भुजौ तदीयौ नव पबनाल-मृदुत्वसौन्दर्य विजित्वरौ च । विराजतो मङ्गलकङ्कणेन, समन्वितौ कम्बुविनिर्मितेन ॥ 8 ॥ पादद्वयं यावकरञ्जितं रवि-प्रभा नवीनेव यदीयकं निशि । चिरात्पयोज परिरभ्य जाग्रती, समाश्रितेति प्रसमीक्ष्यते जनैः ॥ 9 ॥ गतिस्तदीया सुतरां सुमन्थरा, चिरं मरालेनिजपाटवेन किम् । अशिक्ष्यत चीरजलस्य भिन्नता, चणेन यैरक्रियत प्रभाविनी ॥ 10 ॥ आदर्शपात्रे मणिकान्तिकान्ते, निजास्यबिम्ब प्रविलोकयन्ती । मुखं स्वमिन्दोः सविधे विधाय, द्वयोर्विशेष सुमुखीचते सा ॥ 11 ॥ तदास्यदासीकृतचन्द्रमण्डलं, विजेतुकामं पुनरेतदाननम् । दिवानिशं तद्भमतीव चिन्तया, बजत्परं कार्यमनुक्रमागतम् ॥ 12 ॥ तदास्यदास्येऽपि जनैर्निशाकरः, शरद्गतः पार्वण ईक्ष्यते न्वै। कलङ्कितोऽयं क्रमतः चयी यतो-निर्दोषमेतन्मुखमस्ति सर्वदा ॥ 13 ॥ अधीतविद्यार्हकलाकलापा, साहित्यलालित्यसुधाकरः सा । विलासिनी लास्यकलाप्रवीणा, वीणादि वाद्ये विदुषी विभाति ॥ 14 ॥ क तच्छयच्छायलवः क्वारिज, निशीथिनीनाथ कदर्थितप्रभम् । विभाव्यते नो नव P पल्लवश्रियां, सौन्दर्यमेतच्चरणारविन्दयोः ॥ 15 ॥ यन्नेत्रयुग्मेन पराजितानि, सरोरुहाण्यम्बुनि संस्थितानि । जिगीषितुं For Private And Personale Only Page #30 -------------------------------------------------------------------------- ________________ www.kobahrth.org dvitIyaH srgH| मीमसेनचरित्रम् । चारु तदीयनेत्रे, प्रकुर्वतेऽद्यापि तपःक्रियां किम् ॥ 16 ॥ अधीरभावश्च मृगीकदम्बकै-विलोचनानां विपुल्त्वानुन्त्म्। भगृह्यतेव प्रमदस्वभावतः, श्रीमानसिंहाङ्गजया समर्पितः ॥ 17 ॥ इत्थं दुतोक्तमाकर्य, कन्यकागुणगौरवम् । मोदमाविभ्रतः सम्यान् , विससर्ज नराधिपः ॥ 18 ॥ ततः समीपगं बुद्ध्वा, लग्नकालमुभौ नृपौ । विवाहोचित संभारान् , कारयामासतुर्मुदा ॥ 16 ॥ उभयत्र जनोत्साहाः, प्रावर्द्धन्ताऽनिवारिताः । स्वस्ववित्ताऽनुसारेण, प्रावर्तन्त महोत्सवाः ॥ 20 ॥ anaya'nepathyajuSaH, पुरन्ध्यः सधवाः स्माः। गायन्त्यः शुभगीतानि, वटिकामोचनं व्यधुः ॥ 21 ॥ पर्पटानिर्ममुश्चैता-mASamudgamayA~stathA / पोलिका बहुलाश्चक्रु-रहम्पूर्विकया मिथः ॥ 22 ॥ अन्य्त्ःसूद्व्र्गीया-स्व्त्य्तिकोविदाः। शष्कुलीघृतपूरादि-पक्वान्नानि विनिर्ममुः ॥ 23 ॥ नानाऽऽभरणशोभाढ्याः, सधवा योपितो मुदा । समयोचितगीतानि, गायन्ति स्म कलस्वराः ॥ 24 ॥ वस्त्रसन्धानकास्तत्र, सीव्यन्तिस्म विचक्षणाः । भङ्गोचितानि वस्त्राणि, विविधान्युत्तमानि च ॥ 25 ॥ जडित्रकाराः कुर्वन्ति, खचितानि मणिबजैः । सुरत्नैर्विविधैरेवं, भूषणानि कलाविदः ॥ 26 ॥ सुवर्णकाराः सततं, सुन्दराऽलङ्कृतीस्तथा । घटयामासुरुन्निद्रा-दीव्यदीप्त्युपबृंहिताः ॥ 27 ॥ सूत्रधाराः सदाधारा-बैपुण्याजनमोहकान् । मण्डपान्विस्तृताऽऽकारान्, ववन्धुश्वारुतान्वितान् ॥ 28 ॥ तेषु कार्तस्वरस्तम्भाः, प्रतिविम्बितमृर्चयः । व्यराजन्त मणिवातैः, खचिताश्चित्रकान्तयः ॥ 29 ॥ तेषुस्तम्भेषु नृत्यन्ति, रत्नानां shaalbhnyjikaaH| त्रिदिवादीव्यवनिता-दृष्टुकामा इवाऽऽगताः ॥ 30 ॥ शवलाभमहारत्न-नीलरत्नमयान्यथ । मुक्ता 1 व्याप्ताः। ॥ 7 ॥ For Private And Personale Only Page #31 -------------------------------------------------------------------------- ________________ सरसमायुक्ता-न्याव स्तोरणानिच ॥ 31 ॥ पञ्चवर्णा महोल्लोचा-मुक्तामणिसुशोभिताः । निबद्धा भाभितस्तत्र, मण्डपेषु चकासते ॥ 32 ॥ नचत्रमण्डलं तत्र, विश्रामार्थमिवाऽऽगतम् । मणीनां निकरश्चित्रो-दीप्यते दीप्तिकेतनम् ॥ 33 / / तन्मध्ये संस्थितो भव्यो-मातृकामण्डपः शुभः । चित्रिता विविधैर्वर्णेश्चतस्रः कलशालयः ॥ 34 ॥ परितस्तत्र सौवर्ण-स्तम्भवातसमन्विताः । मणिभिर्विविधां शोभा, प्रथयन्तिस्म सर्वतः ॥ 35 ॥ युग्मम् ॥ भव्येषु मण्डपेवे, सौर्भ्य्र्स्वासिताः। मालाकारैः समाबद्धा-रेजिरे सुममालिकाः । 36 ॥ जनानां मोहमातेनु-स्तद्विलोकन चेतसाम् । भूरिगन्धप्रसारण, माल्यानि विविधानि च ॥ 37 ॥ द्वयोनरेन्द्रयोरेवं, मण्डपादिसमक्रियाः । कुर्वन्ति स्म । कलावन्तः, सकलाः सेवका मुदा ॥ 38 ॥ ततो लग्नदिने प्राप्ते, भीमसेनकुमारकः । वरघोटकवेलायां, सजीभूतमनोरथः ॥ 39 ॥ स्ध्वास्त्रीज्ञार्ब्ध्-पिस्स्त्तिकामीन्क्रिय्ः। निर्मलोष्णाऽम्बुभिः स्नान, सुन्दरं व्यतनोत्सुधीः ॥ 40 ॥ युग्मम् । / नेपथ्यान्विविधान्यान् , देवदृष्यसमप्रभान् । दः स मणिसौवर्ण-तन्तूनसितपल्लवान् ॥ 41 ॥ आभूपणानि चारूणि, चार्वनेषु समादधन् । तिलकं शोभनं भाले, कौमं स विनिर्ममे ॥ 42 ॥ अनयमणिमाणिक्यैः, खचितं हीरकैवरम । मुकुट धारयामास, शिरसा नृपनन्दनः ॥ 43 / / गृहीतमस्तकावासा-मणि रत्नादयोऽपरान् । हसन्तीव प्रभापूर, जनयन्ति स्म सर्वतः ॥ 44 ॥ सुवर्णकुण्डले दीप्रे, मणिरत्नविभूषिते । बमार श्रुतियुग्मेन, निर्जिताऽहमणिप्रभे ॥ 45 ॥ नवलक्षधनोहारर, संस्थितो हृद्येऽम्ले। निजदीव्यप्रमापुजै-र्जनानुत्तेजयन् बभौ ॥ 46 ॥ शस्तरत्नकटीसूत्रं, मेखला स्थानदीपकम् । दधे तेन कुमारेण, वचसाऽतीतवर्णनम् ॥ 47 ॥ भुजाभ्यां कटके रम्ये, शातकुम्भविनिर्मिते । For Private And Personale Only Page #32 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan bhiimsencritrm| dvitIya: srgH| // 8 // बिभरामास केयूरो, महोद्योतकरी तथा ॥ 4 ॥ सुवर्णमुद्रिकास्तस्य, दशस्वङ्गलिषु क्रमात् । विरेजिरे महारत्न-तेजोराजि विभूषिताः ॥ 46 ॥ कपूरैलादिचूर्णाढ्या, ताम्बूलबीटिका मुखे । चर्यतेस्म कुमारण, सुगन्धपूरपूरिता ॥ 10 ॥ तस्यस्वाभाविकी कान्ति, मुखपद्मगतां तताम् । ताम्बूलजनितो रागो-विशेषेणोदभासयत् ॥ 51 ॥ भलताऽलङ्करणः कुमारः, कुमारकान्तिः करनालिकेरः । वरोचितालतिराजिराज-द्वराश्वमारोहदखण्डितश्रीः ॥ 42 ॥ त्दातिमोदाम्बुधिजाय्मान्-र्न्ग्ग्त्त्र्न्ग्गैर्तिबाह्य्मानाः। समानभूषाम्बरराजिताङ्गा-गाङ्गप्रवाहा इव भासमानाः ॥ 53 ॥ तदा वयस्याः सह यायिनोऽरं, समापतस्तस्य नरेन्द्रसुनोः । मिथः स्वचातुर्यकला समस्तां, प्रकाशयन्तस्तुरगाधिरूढाः । / 54 / / युग्मम् । / प्रमथ्यमानाम्बुधिधीरनादाः, शुभास्तदा दुन्दुभयः प्रणेदुः । उच्चारयामासुरनन्यमोदा-जयध्वनि मङ्गलपाठकाश्च ॥ 55 ॥ ध्वनिः प्रगम्भाऽऽहतभेरिजातो, द्यावापृथिव्यन्तरमारुरोध । सकर्णकानामपि यश्चसयो, बाधियमेवाप्रथयत्समन्तात् । ॥ 16 ॥ अन्ये महामङ्गलवाद्यनादा, प्रवर्द्धयन्तिस्म गुरुप्रमोदम् । महोत्सवोदीक्षणकोतुकाना, धृतातिचित्रोज्ज्वल भूषणानाम् । / 57 / / रथाऽधिरूढाः प्रचुरप्रमोदा-देव्यो यथा कान्तिविराजिताङ्गन्यः । गीतान्यगायन्सधवाः सुनार्योवरस्य सम्यग् मधुरस्वरेण ॥ 58 ॥ हिरण्मयालङ्करणैर्विराजिता-अधिष्ठिताः सादिभिरुन्नतक्रमाः । तुरङ्गमास्तस्य पुरोऽभिगामिनो-नृत्यान्यकुर्वन्निव बद्धपतयः ॥ 5 ॥ सिन्दररेखोल्लसिताननश्रिय-चलगिरीन्द्रा इव रेजिरे द्विपाः । अनध्यचित्रोज्ज्वलकथमण्डिता-नवीनजीमूतविभानुकारिणः ॥ 60 ॥ चतुर्भिरङ्गैः कलिता स्वसेना, पुरःसरा यस्य विराजते स्म । अनन्पशोभाललितप्रभावाः, सम्बन्धिनोऽन्येऽपि तमन्वगच्छन् ॥ 61 ॥ जनसंमर्दननैव, त्रुष्यदङ्ग For Private And Personlige Only Page #33 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achnath Ka Gyan विभूषणाः । तान्यादातुं न शेकस्त-च्छोमाप्रेक्षणकौतुकाः ॥ 12 ॥ चत्वरे चत्वरे संघा-जनानां व्रजतां पुरि । कौतुका'' कृष्टचित्तानां, नापार्यन्त विलोकितुम् ॥ 63 ॥ प्रासादवलमारूढा-बनिताः प्रौढसंपदम् । पश्यन्तिस्म कुमारेन्द्र, यावद् दृष्टिप्रसारणम् । / 64 ॥ वरं विलोकितुं काश्चि-स्यक्तवाला समागमन् । दीव्यसंपत्तयः केषां, न हरन्ति मनासिहि HAL ॥ 65 ॥ धावन्तिस्म जनाः सर्वे, वरराजदिदृक्षया । योषितश्च गवाक्षस्थाः, कुमारेन्द्रं व्यलोकयन् । / 66 ॥ निरीक्ष्य भीमसेनं त-महोभाग्यश्च मेनिरे । नरनारीगणा मोदा-स्प्रेचमाणा इतस्ततः ॥ 67 ॥ यत्रनृत्यान्यनेकानि, वितेनुवार योस्सित्ः। अस्याश्चर्यमयं सर्व, वर्णनीयं कियजनैः ॥ 68 ॥ इत्थं महासमारम्भा-दभुतो बरघोटकः । शनैः शने मप्राप, विवाहमण्डपान्तिकम् ॥ 69 ॥ तोरणाऽधस्तलप्राप्त, ज्ञात्वा जामातरं परम् । हर्षपूराऽदृता श्वश्रूः, पुडयामास भावतः ॥ 70 ॥ विवाहमण्डपं पश्चा-तं निनाय कुमारकम् । स्वलकृतां कनी तस्या-मातुलस्तत्र नीतवान् ॥ 71 / / वरकन्योभयोहेस्त-मेलनं शास्त्रसमतम् । कारयित्वा पुरोधा स्त-त्सर्व कर्म समापयत् ॥ 72 / / गुरुणा तेन shaastroktai-नेच्नेधेर्क्न्य्योः। अखण्डितं च सौभाग्य, चिरकालीनमैष्यत ॥ 73 ॥ ततः सधवनारीभिः, कन्यासौभाग्यमद्भुतम् । अकथ्यत कुलाचारा-सर्वसंपनिदानकम् ॥ 74 ॥ उभयपक्षवत्तिन्यो-गीतानि सधवास्त्रियः । गायन्तिस्म मुदा तत्र, माङ्गलिकानि संगताः ॥ 75 ॥ साक्षीकृत्याऽनलं दीप्तं चतुर्मङ्गलपूर्वकम् । चतुः प्रदक्षिणीकृत्य, वरकन्ये विरेजतु: ॥ 46 ॥ प्रददौ नृपतिदानं, याचकेभ्योऽनिवारितम् । वरकन्येऽथ कंसारं, भक्षयामासतुर्मुदा ॥ 77 ॥ एवं सर्वविधानेन, तत्कर्म पूर्णतामगात् । प्रावर्त्तन्त जयोद्घोषाः, सर्वसम्पत्तिसूचकाः ॥ 78 ॥ " कन्या वरयते रूपं, माता वित्तं पिता For Private And Personlige Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रम् । ॥ 9 ॥ k-*40*40***** www.batirth.org श्रुतम् । बान्धवाः कुलमिच्छन्ति, मिष्टान्नमितरे जनाः " ॥ 76 ॥ मानसिंहः स्मरन्भेत - त्पक्वान्नैः पर्यंतोषयत् । विविधैर्नि मितैः सर्वान्मुदितो वरयात्रिकान् ॥ 80 ॥ देह्याज्ञां नृपतेऽस्माकं स्वदेशगमनाय वै। भौचित्यं भवता सर्व, विहितं तोषकारकम् ॥ 81 ॥ ततस्तेषां धराधीशो, विदित्वा दृढमागृहम् । उचिताऽऽभरणैः सर्वा - विधिना समतोषयत् ॥ 82 ॥ जामातुश्च महेभानां सहस्रं विततार सः । जात्याश्वानां सहस्रेद्वे, दासीदासगणांस्तथा ॥ 83 ॥ पदातीनां रथानाश्च सहस्राणि वितीर्णवान् । अन्यान्युचितवस्तूनि प्रायच्छतुष्टिदानि सः ॥ 84 ॥ ततोऽनवद्यभूपाभिभूषिताऽवयवा कनी । पितुः पादान्तिकं गत्वा, यियासुः प्रणतिं व्यधात् ॥ 85 ॥ दुहित्रे प्रणतायै स- प्रददावाशिषं नृपः । कुलद्वयोचितं कर्म विधेयं दुहितः सदा 1 ॥ 86 ॥ मधुरं वचनं लोके, सर्वप्रीतिकरं स्मृतम् । तस्मात्कटूक्ति र्न काऽपि, गदितव्या कदाचन ॥ 87 ॥ पितृवच्छ्वशुरो मान्यः, वधूर्मातृवदन्वहम् । माननीया ननान्द्राद्याः, सत्कार्याः स्वजनास्तथा ॥ 88 ॥ इत्थं मातृजनेनाऽपि प्रमाणोचितसूक्तिभिः । अशोचद्रोधिता साऽपि वियोगातुरमानसा ॥ 89 ॥ स्निग्धाः पितॄजनाः सर्वे, सुशीलामनुगम्य ताम् । अध्वानं कतमं पश्चा- दाययुः स्वपुरीं प्रति ॥ 60 ॥ अथ कन्यां सामादाय, गुणसेननराधिपः । स्वपूरी जग्मिवान् धीरः, परिवारसमन्वितः ॥ 61 ॥ एवं विवाहे संवृत्ते, भीमसेनस्य भूपतिः । निर्वृत्तिं परमां प्राप्य, तस्थौ नीतिविचचणः ॥ 12 ॥ ततश्च सुरसुन्दर्या, हरिषेणस्य मोदतः । विवाहोत्सवमातेने, नृपतिः प्रगुणैधनैः ॥ 93 ॥ तुल्यार्थानां सदा शर्म, समानबलशालिनाम् । तस्मान्मैत्री विवाहब, नतु पुष्टविपुष्टयोः ॥ 94 ॥ योग्यमेव ततः स्वस्थ, सम्बन्धं स विनिर्ममे । उत्तमा उत्तमैः सार्द्ध, मोदन्ते कृतबुद्धयः ॥ 65 ॥ उभयोः पुत्रयोश्चैवं, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandir *****+******++++*99 dvitIyaH sargaH / // 9 // Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********++******+KUR www.kobatirth.org वैवाहिकमहोत्सवे । निष्पन्ने पौरलोकानां, प्रमोदोऽभूनिरर्गलः ॥ 66 ॥ श्री भीमसेनहरिषेण नृपाङ्गजौ तौ स्वस्वोचितां नृपसुतां समवाप्य सौख्यम् । दौगुन्दकाऽमरवदन्वहमीप्सितं स्वं, क्रीडाविलासनिपुणौ क्रमतोऽन्वभूताम् ॥ 67 ॥ मानसिंहनरेशोऽथ, यौवनस्थां सुलोचनाम् । विलोक्य मन्त्रिभिः सार्द्ध, वरचिन्तामचीकरत् ॥ 68 ॥ निजतोक्तसन्देशमवधार्य स्वमानसे । नरेन्द्रेण विनिश्विक्ये, पुत्र्याः पाणिग्रहोत्सवः ॥ 66 ॥ चितिप्रतिष्ठिताऽभिख्ये, पत्तने चितिवल्लभः । विजय सेननामाऽभू-चण्डदोर्दण्डराजितः ॥ 100 ॥ तस्मै भूपतये प्रादा-द्योग्याय गुणराशये । सुलोचनां कनीं चमापो महेन महताऽऽदृतः । / 101 / / कन्यारत्नमथाऽऽसाद्य, विजयसेन भूपतिः । राजधानीं निजां प्राप्य, योग्यकर्माण्यसधायत् ॥ 102 ॥ अच्छी सुखसागरः श्रुततपोगच्छाम्बरोष्णप्रभः । सूरि श्रीयुतबुद्धिसागरमुनिस्तत्पादसेवारतः । तच्छिष्येण विनिर्मिते सुललिते सर्गद्वितीयोऽगमत्, श्रीमत्सूर्यजिताऽन्धिना सुचरिते श्री भीमसेनाऽभिधे । / 103 ॥ इतिश्री भीमसेननृपचरित्रे द्वितीयसर्गः समाप्तः । अथ तृतीयः सर्गः । 11 दीव्यर्द्धिपङ्कजनिकुञ्जविभाकरोयो - भव्यात्मबोधतरुसंततिवारिदोयः । सद्धर्मकर्मजलधीन्दुसमप्रभोय, स्तंनेमिनाथमनिशं For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir *++C03-*+193+***+++******+ Page #36 -------------------------------------------------------------------------- ________________ श्री भीमसेन चरित्रम् ॥ 10 ॥ शिवदं स्तवीमि ॥ 1 ॥ अथाऽज्यदा जङ्गमतीर्थमुख्य-श्चन्द्रप्रभाभिख्यमुनिर्धरित्रीम् । पवित्रयनराजगृहं जगाम, तत्रस्थितानां चत भूरिभाग्यात् ॥ 2 ॥ समागतं तं वनवाटिकाया-मुद्यानपालः सदयं प्रणम्य । हर्षेण तूर्ण गुणसेनभूप-मवाप्य वर्धापनिकामवादीत् ॥ 3 ॥ दूतोक्त्स्द्वाक्य्सुधाप्र्सेका-dromaanycitaanggotkttmodshaalii| दानेन सञ्चूर्ण्य तदीयदौःस्थ्य, नन्तुं गुरुं निर्गतवान् नरेशः ॥ 4 ॥ गत्वा गुरोरन्तिकमल्पसैन्यः, पञ्चाङ्गपातेन ननाम भूपः । धर्माऽऽशिषप्रोच्य मुनिः स तस्मै, सद्देशना प्रारमतेस्म धाम् ॥ 5 ॥ धर्मः सदामङ्गलवनिमेघो-धर्मः स्दाचिन्तित्क्ल्प्वृक्स्स्ः। धर्मः सदा पापतरुद्विपेन्द्रो-धर्मः सदोआ सुकृतैकहेतुः ॥ 6 ॥ धर्मेण सिध्यन्ति निजाभिलाषा-धर्मेण कष्टानि शमं प्रयान्ति । धर्मेण देवाश्च वशीभवन्ति, धर्मेण कर्माणि लयं व्रजन्ति । / 7 ॥ दानेषु सर्वेष्वभयप्रदानं, गुणेषु सर्वेषु शमः प्रधानः । पूज्येषु सर्वेषु गुरुः प्रधाना, साध्येषु सर्वेषु तथैव धर्मः ॥ ॥ धर्माऽमृतं येन सकृत्रिपीतं, संपादितं तेन समस्तकार्यम् । दुग्धोपलम्भे सति सर्पिषोहि, दध्यादिलाभः सुलभो नराणाम् ॥ 6 ॥ दुःप्राप्यमासाद्य मनुष्यजन्म, यो यत्नतो नैव तनोति धर्मम् । मूढः स. दुःखाऽतिभरण लब्धं, चिन्तामणि प्रोज्झति बारिराशौ ॥ 10 ॥ धर्म दयामृलमवेहि राजन् ! विना दयां तं विफलं वदन्ति । विनायकं सैन्यमिव प्रचण्ड, दयैव तस्माद्गदिता प्रधाना ॥ 11 ॥ गुरुं विना नैव विचक्षणोऽपि, जानाति तच्च गुणवारिराशिम् । कर्णान्तविश्रान्तविलोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥ 12 ॥ सन्मार्गसन्दर्शनदीपिकेव, पोतायमानेव भवाब्धिमध्ये । शिवार्थिनां दत्तकरेवसाचा-च्छुद्धा विधेया स्वगुरौ विशुद्धा ॥ 13 ॥ श्रुत्वेति रम्यं सुगुरूपदेशं, सम्यक्त्वसंपतिनिधानहेतुम् । निवर्चकं कर्ममहारिपूर्णा, भूपः स्वयं धर्मपरो बभूव ॥ 14 ॥ संप्राप्तसम्यक्त्वगुणौ कुमारी, ॥ 1 For And Persone ly Page #37 -------------------------------------------------------------------------- ________________ जातास्ततोऽन्ये जिन्ध्र्म्र्क्ताः। प्रणम्य भूपोगुरुपादपद्यं, स्वस्थानमापत्स्वजनैः समेतः ॥ 15 ॥ राज्याईकार्याणि विचिन्तयन्स-धर्मप्रधानं गणयनरेशः । स्वापत्यवत्पालयतिस्म नीत्या, प्रजा समग्रा विनिवृत्तकामः ॥ 16 ॥ भूपोऽन्यदा चिन्तयतिस्म रात्रौ, गतं ममायुर्विफलं न धर्मः । प्रसाधितो नित्यसुखाय सम्यक्, ततो हि मौनं व्रतमाचरिष्ये ॥ 17 ॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूता-मात्मेच्छयोपनिषदर्थरसं पिब्न्त्ः। वीतस्पृहा विषयभोगपदे विरक्ता, धन्याश्चरन्ति विजनेषु विरक्तसंगाः ॥ 18 ॥ दिनमपि रजनी सायं प्रातः, शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायु-स्तदपि न मुश्चत्याशावायुः ॥ 16 ॥ दुरन्तसंसारसमुद्रमध्ये, विहारिणां नैव सुख नराणाम् । कलत्रपुत्रादिसमस्तवर्ग-खातुं न शक्तोऽस्ति परत्र जन्तोः ॥ 20 ॥ सर्वज्ञसंभाषित एव धर्मः, श्रेयस्करोऽस्ति प्रथितस्त्रिलोक्याम् । तत्रापि निवृत्ति पथः प्रधानः, सद्यः सुखेनैव भवान्तकारी ॥ 21 ॥ अतो जराव्याधिमधृष्यरूपं, दूतं यथा प्रेष्य करालदंष्ट्रम् । कालोन यावद्ग्रसते यतिष्ये, तावद्वलान्मा परमार्थसिअउ ॥ 22 ॥ इत्थं विनिश्चित्यस निश्चितार्थो,-मन्त्रीश्वरान् प्रात्र्मोघ्बुद्धिः। पप्रच्छभूपो मुनिधर्मवृत्ति-विवेकिनां किं हि विमोहनाय ॥ 23 ॥ ज्ञात्वा नृपं तं परलोकसिस, साम्राज्यभूतितृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्व, सम्बद्धवाणीमिति संजगाद ॥ 24 ॥ खपुष्पवद्भाति तवैवचेष्टा, निरर्थका राजशिरोमणे ! मे। तत्वं न जीवाख्यमिहास्ति लोके, कृतस्तरां तत्परलोकवार्ता ॥ 25 ॥ न प्राग्जने वमृतेः परोऽस्ति, देहे विभिने न च विद्यतेजतः । विलोक्यतेनैव विशन् braja'zca, तस्माद्विभिमोऽत्र न कश्चिदात्मा ॥ 26 ॥ किन्त्वत्रभूम्यग्निजलानिलानां, संसर्गतः कश्चन चेतनात्मा । गुडामपिष्टोदकधातकीना, कादम्बरीशक्तिरिवाम्युदेति ॥ 27 ॥ त्यक्त्वा tato For Private And Personale Only Page #38 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra shriimiimsencritrm| tRtIyaH srgH| दृष्टमदृष्टहेतो-सुधाकृथा भूमिप ! मा प्रयासम् । कोधीधनो धेनुपयोधराग्रं-विहाय शृङ्गाग्रमहो! नु दोग्धि । / 28 ॥ विखएडयस्तद्वचनानि भूप्-स्त्म्स्त्तिभानुरियोग्र्बुद्धिः। विरुद्धमर्थ गदतः सुमंत्र !, संज्ञाऽपि ते नूनमभूदना ॥ 26 ॥ जीवःस्वयं वेद्य इहाऽस्ति देहे, सुखादिवद् बाधकविप्रयोगात् । परस्यदेहेऽपि स बुद्धिपूर्व-प्रयोगदृष्टेः स्व इवानुमेयः ॥ 30 ॥ जन्मचणे तस्य शिशोर्विहाय, प्राचीनसंस्कारमुरोजपाने । शास्तास्ति नान्यस्तदपूर्वजन्मा, जीवोऽयमित्यात्मविदा न वाच्यम् ॥ 31 ॥ ज्ञान नेत्रपरिग्राह्य-ममूर्त जीवमक्षयम् । मूर्चादृष्टिः प्रमातुनो-समर्थाऽस्तीह भूतले ॥ 32 ॥ तीक्ष्णधाराऽसियष्टिः स्या-त्कथं दारयितुं प्रभुः । व्यापार्यमाणाऽपि बहु-प्रयासैदेवतापथम् ॥ 33 ॥ भूतचतुष्कसंयोगा-जायते चेतनस्त्वया । प्रत्यपादीति नैतत्ते-वचनं युक्तिसंगतम् ॥ 34 ॥ वातेरिताग्निसंतप्ते-भाजने पयसा भृते । चेतनक्षतिरेवाऽस्ति-स्फुटेति त्वं विभावय ॥ 35 ॥ गुडादिसम्भवाशक्ति-रुन्मादकारिणी त्वया । न्यदर्शि सा कथं ब्रूहि, चेतने घटते स्फुटे ॥ 36 ॥ तस्मादमूर्तः कर्ता च, भोक्तैकश्चेतनायुतः । निरत्ययश्चजीवोऽयं, देहाद्भिन्नोऽस्ति बुध्यताम् ॥ 37 ॥ | स्वभावतोऽप्यूर्ध्वगतिः स नीयते, प्राकर्मभिश्चित्रगतीईठादत । प्रचण्डवातेन यथा हुताशन-शिखाकलापः सुखदुःख वेदकः ॥ 38 ॥ तस्मात्तपोभिः सहसात्मनोऽह-मुन्मूलयिष्ये श्रितकर्मपङ्कम् । महारत्नस्य कुतोऽपिलग्नं, कः कर्दमं नो । पयसा प्रमाटि ? ॥ 39 ॥ इत्थं निरुत्तरीचक्रे, सुमन्त्रं गुणसेनराट् । बुद्धिमन्तोहि किं लोके, चाध्यन्ते जडवादिमिः ॥ 40 ॥ प्रातः समुत्थाय नृपः सभायां, समेत्य सार्ध निजमन्त्रिवगैः । राज्यक्रियाई सुतभीमसेनं, समाह्वय धर्मविधानदक्षम् ॥ 41 ॥ संसारवासेन विरक्तचेता-दीक्षां गृहीत्वाऽऽत्महितं करिष्ये । अतः परं राज्यमिदं For Private And Personlige Only Page #39 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achathan tvayaiva, रक्ष्यं निजापत्यमिवाऽश्रमेण ॥ 42 ॥ धर्मानुरक्तः खलुभीमसेनः, प्रधानवर्गेण विबोधितोऽपि । राज्यश्रियं नैच्छदनर्थमूला, मोक्षश्रियोऽग्रे कतमाहिसाऽस्ति ॥ 43 ॥ योग्योऽसि राज्याय स्वमद्य सूनो ? चारित्रयोग्योऽस्मि विरक्तचेताः । तस्मात्त्वया राज्यधुरंधरेण, भाव्यं मया धर्मधुरंधरेण ॥ 44 ॥ इति स्वजनकस्य दृढाऽऽग्रहेण, राज्यश्रियं बोटुमियेष भीमः । सद्वंशजाता विनयोपपन्नाः, पुत्रा हि तातस्य वचोऽनुरक्ताः ॥ 45 ॥ माज्ञापिता भूपतिना ततस्तं, मन्त्रीश्वराः पौरजनैः समेताः । निवेशयामासुरनन्पमोदा-द्राज्यासने श्रीधरभीमसेनम् ॥ 46 ॥ अथाऽवनीन्द्रः कृतसर्व कार्य-चन्द्रप्रभ सद्गुरुमाप सद्यः । गुरुधिया योग्यतमं विदित्वा, तं दीचयामास जनैः कियद्भिः ॥ 47 ॥ तद्वल्लभाऽथ प्रियदर्शनापि, साधं स्खीभिर्भ्व्भीत्चेताः। चारित्रमार्ग सुकृतकसारं, जग्राह तस्यैव गुरोः समीपे ॥ 48 ॥ प्रपान्य सम्यक् करुणैकपात्रं, चारित्ररत्नं चरितेन चारुणा । आयुःक्षयेऽनुत्तरदेवलोकं, तो जग्मतुर्दीव्यविभासमन्वितौ । / 49 ॥ ततस्त्रयस्त्रिंशदुदन्वदाऽऽयुः, प्रपूर्य निर्वाणसुखं गमिष्यतः । पुण्याऽनुसारेण जना लभन्ते, सुखानि दुःखानि च कर्मयोगतः ॥ 50 ॥ भीमोऽथ तं योग्यतमं विदित्वा, न्यवीविशत्पैतृकयौवराज्ये । शुभमुहर्ने हरिषेणबन्धु, गुणोत्तमं नम्रतयाऽतिनीचम् ॥ 51 ॥ राज्यश्रियं पालयतिस्म नीत्या, बुद्ध्यातिशस्तो ह्रिस्सेन्न्भूप्ः। निवृत्तकार्यान्तरभीमसेनो-विशुद्धधर्मार्जनतत्परोऽभूत् ॥ 52 ॥ अथाऽन्यदा शीलवती सुशीला, स्वप्ने विमानं विशदं ददर्श । महार्हशय्यां निशि सेवमाना, दीव्योपधानां सुरसेव्यमानाम् ॥ 53 ॥ सहस्ररश्मि निजरत्नरश्मिभि-विच्छायमातन्वदनेकधोच्छ्रितैः । दिङ्मण्डलं व्याकुलयसमन्ततः, स्वकिङ्किणीनां निनदैर्मनोहरैः, ॥ 54 ॥ ( युग्मम् ) ॥ तदर्शनोत्पन्नकुतूहला सा, सुप्तोस्थिता तत्स्मरणं दधाना । For Private And Personlige Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेनचरित्रम् । ॥ 12 ॥ **** www.kobatirth.org किमिन्द्रजालं मयका ब्यलोकि, किं देवमाया कृतकौतुका वा ? / / 55 / / किं वा ममाभीष्टमनोरथानां संसूचकं दीव्यविमान मेतत् । इत्थं विकल्पान्विविधान्स्वचित्ते, चकार सा शुद्धमतिः सुशीला ॥ 56 ॥ स्वप्नं ततो वेदयितुं नरेन्द्र-मुत्थाय शय्याष्स्सनतः सुरम्यात् । जगाम सद्यः कमनीयमूर्ति, फेनायिते निद्रितमासने तत् ॥ 57 ॥ निजेन लावण्यमयेन तेजसा, विसपिंणा नैशतमोवितानकम् । निवारयन्ती चलचारुलोचना, नृपान्तिकं प्राप गरिष्ठभावतः ॥ 58 ॥ निजवल्लभमेत्य सा सती, पतिभक्तिं प्रथमां विजानती । विनयेन विनिद्रितुं जगौ, मधुरालापकलापवादिनी ॥ 59 ॥ वसुधाधिप ! शान्तमूर्त्तिना जनतातापनिवृत्तिरन्वहम् । क्रियते भवता महस्विना, क्रमसंसाधितधर्मकर्मणा ॥ 60 ॥ भुवि सर्वजनाऽनुपालना-द्भवसि त्वं जनकः प्रजापते ? / पितरस्तु भवन्ति केवलं नृप ? तेषामिह जन्महेतवः ॥ 61 ॥ अहमीश ! तव श्रिता वरं, क्रमपाथोजयुगं सुखास्पदम् । नरनाथ ! निरीक्षणेन मां, प्रविधेहि प्रथुमोदभाजनम् । / 62 / / कृपया भवतो जना इमे, सुखसंपत्प्रवणा भवन्त्यलम् । / जननाथ ? कृतार्थयाऽऽशु मां, चतदुर्भिच ! कटाचलेशतः । / 63 / / प्रमदया गदितं वचनं श्रुति-हितकरं मधुरं वसुधाधिपः । समनुभूय विकस्वरलोचनः सविधगां रमणीं समभावयत् ॥ 64 ॥ ततः स भूजानिरुवाच राज्ञीं, कुतोऽद्य वैकालिक आगमस्ते । तत्कारणं ब्रूहि कजाचि ! महां, न गोपनीयं खलु भर्तृपार्श्वे । / 65 / / प्रियोक्तिमाकर्ण्य जगाद राज्ञी, निशागतं स्वप्नमनुत्तरं तत् । निवेद्य सर्वेऽपि हि सर्वकृत्यं, स्वस्वामिने सौख्यपरा भवन्ति ॥ 66 ॥ स्वप्नं सतीनां न मुघेति जायते, भूमीपतिस्तां महिषीमवोचत । कुलङ्कराणां प्रथमस्ततस्तव, सुतोऽङ्गने ! कीर्त्तिकरो भविष्यति ॥ 67 ॥ सुरेन्द्रतुल्यस्तनयो भविष्य-त्यनेन सैवं वचनं निपीय । प्रतीक्षमाणा समयं प्रसुते - निर्वाहयामास दिनानि मोदात् ॥ 68 ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ************************** tRtIyaH sargaH / // 12 // Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10*%********* www.kobatirth.org देवाधिदेवस्य पदारविन्दं, स्पृशाम्यधिष्ठाय करीन्द्रकुम्भम् । तृतीयमासीति नरेन्द्रपत्न्या - बलिष्ठसैन्यैः सह दोहदोऽभूत् ॥ 69 / / अपूरयतं तरसा विवेकी, जिनेन्द्रभक्तो नृपभीमसेनः । धर्मानुगानां सुधियामसाध्यं किं विद्यते शक्तिसमन्वितानाम् ॥ 70 ॥ ग्रह्रैस्ततः सौम्यतरैर्निरीचिते, शुभे चणे पुत्रमसूत शोभनम् । सुलक्षण श्रेणिविराजिताऽऽशयं, सती सुशीला नरदेववल्लभा ॥ 71 ॥ सुतस्य जन्म ब्रुवते जनाय, वितीर्य दानं नृपतिर्निकामम् । जातस्य संस्कारमथो व्यवत, गुरुप्रयुक्तो निजवैभवेन ॥ 72 ॥ अहसि द्वादशके प्रपन्ने, श्री भीमसेनः स्वजनैः समेतः । स्वमाऽर्थविन्नाम तदीयमावि श्वकार मोदादिति देवसेनम् ॥ 73 ॥ विशुद्धशीतांशुकलेव बालो- गुणैरवालो ववृवेऽनुवासरम् । शुद्धान्तनारीगणमोदकारी, पितुः प्रमोदेन सहाऽद्भुतश्रिकः ॥74॥ अथाऽन्यदा सैव नरेन्द्र भार्या, निद्रायमाणा शयनेमृदिम्नि । इन्द्रध्वजं चारुविमानसंस्थं, तुङ्गं समैचिष्ट निशाऽवसाने ॥ 75 ॥ प्रबुध्य सा तुष्टमना विचिन्त्य, स्वप्नं शुभं तत्क्षण मुजिहाना । गत्वाऽन्तिकं मर्चु रनर्घ्य शय्यां, निवेदयामास मनोगतं तत् । / 76 / / पुत्रप्रदं स्वप्रमिदं विभाव्य, व्यजिज्ञपत्तन्नृपतिः सुशीलाम् । सूनुस्त्वदीयः कमलाचि ! भावी, स्वप्नप्रभावेण कुलप्रदीपः । / 77 / / बभूव सा गर्भवती क्रमेण प्रतीर्य पीडामथ दोहदस्य । दिनेषु गर्भस्य गतेषु सूनुं, सूतेस्म sllkssnn। जिराजम् ॥ 78 ॥ संपादिताऽशेष जनिक्रियार्थः पतिः पृथिव्याः प्रथितप्रमोदः । स्वप्नार्थमालक्ष्य हि केतुसेनमित्याख्यया ख्यापयतिस्म सूनुम् ॥ 79 ॥ परस्परस्नेहनिबद्धमानसौ, सुतावुभौ तोषयतः स्म भूपतिम् । जनन्युदाराच तदीयचित्र - वान्यक्रियां वीक्ष्य महोत्सुकाऽभवत् ॥ 80 ॥ अथोल्लसत्पादपसम्पदाश्रित, मुद्यान मासीदिव नन्दनं प्रभोः । तत्राऽस्ति चैकाऽऽम्रतरुः सदाफलो, - ददाति नित्यं फलषट्कमुत्तमम् ॥ 81 ॥ श्रीमीमभूभृद्धरिषेणदूत्या-वानेतुमात्राणि 3 For Private And Personal Use Only Kallissagarsun Gyanmandir Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रम् । ॥ 13 ॥ ******************* www.kobatirth.org गतेऽन्यदावनम् । उद्यानपालेन फलानि पश्च, ताभ्यां प्रदत्तानि दिने च तस्मिन् ॥ 82 ॥ फलानि पञ्चैव विलोक्य दास्यौ, कर्त्तुं विवादं प्रबलं विलग्ने । आपन्नदास्या अपि जन्तवोहि, परप्रभावेण महोर्जिताः स्युः ॥ 83 ॥ आम्रोऽन्वहं षट् व्यतरत्फलानि, तस्मिन्दिने पश्च फलान्ययच्छत् । भाविप्रबन्धं किलकर्मजातं, देवोऽन्यथा कर्तुमपि प्रभुर्नो ॥ 84 ॥ दासी सुनन्दा विमलामुवाच, फलत्रयं तेषु मदीयमस्ति । त्वं द्वे गृहीत्वा ब्रज मा विलम्बं, कुरुष्व मौनेन मया वितीर्णे ॥ 85 ॥ नरेन्द्रदास्यस्म्यहमित्युदीर्य, ययौ सुनन्दाऽऽग्रफलानि लात्वा । विषण्णचेता विमला फलेद्वे, त्यक्त्वैव तत्र व्रजतिस्म सौधम् ॥86 ॥ निरीच्य दासीं सुरसुन्दरी निज, पप्रच्छ खिन्नेति कुतोऽद्यजाता 1 / त्वया फलान्यद्य किमाहृतानि नो, निःश्वासहेतुं वद मामिदानीम् ॥ 87 ॥ श्रुत्वा तदुक्तं विमला क्रुधार्त्ता, वचोऽत्रवीत्स्वामिनि ! नैव वाच्यम् । श्रतः परंमत्सविधे भवत्या, कारवाक्यं विगताधिकारे 1 ॥ 88 ॥ त्वञ्चाऽप्यहं भीमनराधिपस्य, दास्यौ भ्वावोऽन्य्भिदाऽऽव्योनो। त्वदन्तिकस्थाह मनन्पदुःख, -पात्रं प्रजाताऽस्मि कियद्रवीमि ॥ 86 ॥ नरेन्द्रमान्याऽस्म्यहमेव दूतिके ?, त्वं भृत्यभृत्येत्यवधूय मामसौ । लात्वा सुनन्दाऽतिमदात्फलत्रयं, स्वस्थानमापत्कृतभूर्यनादरा ॥ 90 ॥ तस्माद्वरंमृत्युरनर्थहारी, न जीवितं लोकविगर्हितं च । उदीर्य सैवं गलपाशबन्धं, चकार धिक्कृत्य निजस्वभावम् ॥ 61 ॥ निरीक्ष्य कृत्यं सुरसुन्दरी व-द्विनिन्द्यचाऽऽत्मानमनन्प खेदा । विभिद्य तत्पाशनिबन्धनं च, प्रोवाच दूतीमिति सान्त्वयन्ती । / 92 / / मर्त्ताहि मे राज्यधुरां दधाति जानाति भीमं न जनोऽत्र कश्चित् । राज्याऽऽसनं चाऽपि गृहीष्यति द्राग्, निगद्य सैवं गृहमाविवेश । / 93 / / सङ्कोचिताङ्गाऽवयवाऽस्वपत्सा, प्रकल्पित स्त्रीचरिताऽतिदम्भात् । तदाऽऽययौ श्रीहरिषेणभूपः पप्रच्छ दासींकगताऽस्ति राज्ञी ॥ 64 ॥ जगाद For Private And Personal Use Only harya Shri Kaissagarsun Gyanmandir 1*+******+******++++******+364-65 तृतीयः सर्ग: / ॥ 13 ॥ Page #43 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra आछर्य:shaKailassagarsunGyanmandir तिः कुपिता नरेशं, विलोक्यताश्चेत्पतिता गृहान्तः । विचित्रवाक्यं स निशम्य तस्याः, संभावयामास विरुद्धवादम् ॥ 95 ॥ अनेकधा चिन्तनमादधानो-यत्राऽस्ति सा तत्र जगाम भूपः । गाढान्धकाराऽवृतभूमिसंस्थां, शोकाग्निदग्धामिव तामपश्यत् । / 96 ॥ उवाच तां सोऽपिविनम्रचेताः, कः शोकहेतुर्मयि विद्यमाने । जगाद सा मे मरणं प्रपन्न-मिति प्रजानीहि विशालबुद्धे ॥ 97 ॥ तत्कारणं भूप! समाहितस्त्वं, शृणुष्व मत्तः परदास्यकारिन् । विलोकमानोऽपि निजोरु दोष, न पश्यति बुद्रमतिप्रधानः ॥ 18 ॥ देवी मया प्रार्थ्यत पूर्वमित्थं, त्वद्राज्यहेतोनृपते ! दयालुः । संवत्सरे द्वादशके पतिमें, राज्याधिपो मे मृतिरन्यथाऽस्तु ॥ 16 ॥ स एव कालः समुपस्थितस्ते, देव्यावचः स्यानकदाप्यसत्यम् , / भद्यावधि त्वद्वचनाऽनुबद्धा, दुःखाऽतिमारं प्रचुरं विषहे ॥ 10 ॥ त्वं राज्ययोग्योऽसि तथाप्यहो किं, दासस्यकार्य विदधासि म्र्त्ः। तस्मादल मे भुवि जीवितेन, जीवन्ति किं नो खलु सारमेयाः । / 101 ॥ विज्ञाततद्गीहरिषेणभूपः, क्रोधातुरां तां शमयाञ्चकार । न दुःखलेशोपि विचिन्तनीयो-हृदित्वयेतो मयि विद्यमाने ॥ 102 ॥ इतीरयित्वा गिरमत्युदारां, प्रियासमेतो गृहमागमत्सः । ततो वजन्तीं पुनराग्रहेण, निवेश्य तत्रैव नृपोऽवदत्ताम् ॥ 103 ॥ करोमि राज्यं मम शासनं सदा, प्रजाः शिरोभिदधते नजं यथा । नकोऽपिजानाति च भीमभूपति, विदन्ति मां राज्यधरं जनाः समे ॥ 104 ॥ कार्यश्चकिश्चिन्मदनुज्ञयैव, कर्तुं चमो भूपतिभीमसेनः । नृपाऽऽसनस्थोऽपि न राज्यकर्ता, ज्ञात्वेति चिन्तां जहि भामिनि ! त्वम् ॥ 10 ॥ त्वमेव मे जीवितमङ्गनेऽसि, कथं विधत्से शुचमप्रमेयाम् । न न्यूनता काऽपि तवास्तिलोके, सर्वोऽपिमद्भक्तिपरायणोऽस्ति ॥ 106 / / तवेप्सितं पूरयितुं प्रियेह, दिगन्तविश्रान्तयशाः समर्थः । दीनं न वाच्यं वचनं त्वयैवं, विभाव्यतां राज्यमिदं मदीयम् For Private And Personlige Only Page #44 -------------------------------------------------------------------------- ________________ tRtIyaH srgH| भीमसेनचरित्रम् । ॥ 14 ॥ ॥ 107 // किं नाममात्रेण भवन्ति भूपाः, सवप्रधानाः प्रथितास्त एव । राजाधिराजोऽस्म्यहमेव कान्ते !, लमस्व शान्ति कुरु मा विषादम् ॥ 108 ॥ ततो बभाषे सुरसुन्दरी प्रियं, नैतादृशं राज्यपदं विभाव्यते । स्वमानसे मानविधानतः किम, प्रतीयसे त्वं खलु कर्मकारकः ॥ 109 ॥ अहर्दिवं भीमनरेश्वरोऽसौं, स्वर्गाधिराजस्व सुखंभुनक्ति । नियोज्य चिन्ताभरमुग्रबुद्धि-स्त्वयि प्रभूतेन विकर्मणाऽलम् ॥ 110 ॥ यदा भवान् राजपदे स्थितःस्या-निष्कास्य तं जन्मफलं हि मन्ये । निपीय वाक्यं प्रिययोदितं स-प्रातहीध्ये पदमित्युवाच ॥ 111 ॥ काष्ठासु सर्वासु मदीयशासनं, भविष्यतीनांशुवितानवत्सदा । दैवात्कदाचिन भविष्यतीदृशं, तदा हनिष्यामि नृपं सभार्यकम् ॥ 112 ॥ एवं कृते सर्वमनोरथास्ते, सेत्स्यन्ति देव्यत्र न संशयोऽस्ति । शूराश्च सन्त्येव न भूतलेऽस्मि-न्योद्धं मया साईमिदं विभाव्यम् ॥ 113 ॥ राज्याय देहोऽयमनुप्रपन्नः, पित्रादिकं नैव तृणाय मन्ये । विवादमेतञ्च तयोः सुनन्दा, शुश्राव सर्व रहसि स्थिता सा ॥ 114 ॥ प्रकम्पमानास्वयवा ततोऽगम-ड्रीमस्य सौधं त्वरिता स्खलत्पदा । विबोध्य तं नैतिककार्यकोविदा, न्यवेदयचचघुबन्धुचेष्टितम् ॥ 11 ॥ विज्ञाय वार्ता स्वविरोधगर्मा, सजोऽभवत्प्राणरिरचुभीमः । भ्राताऽप्यहो मे विपरीतबुद्धिः, कर्माऽनुबद्धा हि भवन्ति लोकाः ॥ 116 ॥ प्रधानवर्गाः सुहृदोऽभवन्मे, किं तैरिदानी विपरीतदैवे । ब्रजामि केनापि पथाऽतिगुप्तो,-जीवनरो भद्रशतानि पश्येत् ॥ 117 ॥ विचिन्त्य चैवं निजभक्तमत-माकारयामास नृपः शुचाः । समादिदेशेति तमागतं स, सजीकुरुष्वातिजवं रथं द्राग् ॥ 118 / / भीमस्ततो रत्नहिरण्यराशि,-शस्त्राणि संगृह्य विहाय राज्यम् । सजीभवत्पुत्रकलत्रवर्गः, समाययो द्वारसमीपमाशु ॥ 116 ॥ प्रियं जगौ स्वं सुरसुन्दरी चेत् , वृत्तान्तमज्ञास्यदिदं स भीमः । पलाय्य राज्यं पुनरग्रहीष्य-त्सहाय H ॥ 14 ॥ For Private And Persone Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org माश्रित्य नरेश धूर्चः । / 120 / / ततोऽद्य सैन्यानि हि मेलयित्वा कार्य तथाऽयं न बहिः प्रयाति । विधाय काराग्रहवचिनं तं, समीहितं मे सफलीकुरुष्व । / 121 ॥ मम्भारवेणैव भटाः समेताः प्रोचुव करवाम किमद्य भूप । भीमस्य सौघं परितो मवन्तः, संवेष्टय तिष्ठन्त्विति सोप्युवाच । / 122 / / सौधाद्वहिर्गच्छति चेत्स सद्यो - वध्योभवद्भिः प्रणतोप्यरक्ष्यः । अपक्षपातोऽत्र विधेय भासीत्सिद्धेहि कार्ये सुतरां प्रमोदः । / 123 / / विलोक्य संप्राप्तवलाऽभियोगं, दध्यौ स भीमोऽपि विचारचारुः । किमद्य कार्यं वगतिर्विधेया, विकल्पकल्पं विविधं चकार ॥ 124 ॥ जग सुनन्दा बलमुस्कटं तदा विलोक्य नग्नाऽसिकरं- नराधिपम् । प्रयामवार्त्ताऽपि सुदुर्लभाऽधुना, मृत्यूद्भटाः प्राणहरा भवन्ति हि ॥ 125 ॥ घोरं दलं वीक्ष्य धृतास्रशखं, घराभव: कांदिशिको बभूव । मृत्युर्भुवो जन्मवतां जगत्यां कुमारयोर्मा व्यसनं दुनोति । / 126 / / ततः सुशीला व्यसनेन मूर्च्छा-मवाप्य भूमौ निपपात सद्यः । जलाभिषेकेण मरुत्प्रयोगे-र्जगाम शुद्धिं विविधोपचारैः । / 127 / / पुनर्वभाषे नृपतिं सुनन्दा, चिन्ता न कार्या भवताऽत्रकाचित् । जानामि गूढां रचितां सुरंगां, तदत्रगम्यं भवता सुखेन ॥ 128 ॥ तद्दर्शितं भूविवरं प्रपन्नः, कलत्रपुत्रान्वितभूमिभर्त्ता । प्रदीपिकां मार्गतमोऽपां सा, प्रज्वान्य तेषां पुरतश्वचाल । / 129 / / द्वारं समुद्घाट्य घरागृहस्य, प्रावेशयत्तत्र नृपादिकान्सा । यदाययौ क्रोशयुगं नरेशः, पप्रच्छ तावत्सुधियं सुनन्दाम् ॥ 130 ॥ भूगर्भमार्गो न निवेदितो मे, कथन्त्वियत्कालमनर्घ्यशीले ? / त्वामेव जानामि मदर्पिताऽसुं, विरोधिभिः किं स्वमतस्थितैरपि ॥ 131 ॥ अनल्पधीर्भूपतिमब्रवीत्सा, वाच्यं कियद्वै स्वजनाग्रतोऽपि । सुरक्षितो गुप्ततयाहि मन्त्रः, काले विषले गुणमप्रमेयम् ॥ 132 ॥ विवेद चैतञ्जननी मदीया, साऽचीकथन्मां परलोकगामिनी । क्रोशार्द्धमेतद्विलमस्तिशेषं, For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir -+++******+******+4 Page #46 -------------------------------------------------------------------------- ________________ tRtIyaH srgH| भीमसेन चरित्रम् । पश्चादरण्यं विजनं समेष्यति ॥ 133 ॥ उक्त्वेति तद्द्वारि विमुच्य शीला-मसापीडाऽश्रुमुखी विषण्णा । व्याघुय्य सुप्वाप निजासने सा, भयातुराणां हि कथं सुखंस्यात् ॥ 134 ॥ दास्यां गतायां सकुटुम्बमीमः, क्रमेण निस्तीर्य समा सुरक्षाम् । प्रपेदिवान्सिहगजेन्द्रयूथै-फ्लैश्चकीर्ण विपिनं सुघोरम् । / 135 ॥ चलगिरेतैर्भयदायिनी दरी, ततः प्रपेदे विपुला तमोवृता । यस्यां विभेदो न दिवानिशाकृतः, सदोदितोलूकरवा प्रतीयते ॥ 136 ॥ इतस्ततोभीमनृपो गुहान्तः, स्खलत्क्रमोभीतमनाश्चचाल । स्फुटन्ति तेषां बत मस्तकानि, गर्मोनिपातैश्च परस्परेषाम् ॥ 137 / / मरुद्भिरत्युत्कटशीतलैस्ते, चकम्पिरे पत्रवदचमाङ्गाः । पञ्चाननध्वानमशक्नुवन्तः, मोढुं समन्ताद्भयमादधानम् । / 138 ॥ प्रसुसुवुः सर्वदिशासु निर्झराअतीवघोरध्वनिमादधानाः । घोरातिधोरामतिदुःसहां दरी-मुल्लंघ्य तत्पारमवापुरार्ः । / 139 ॥ शून्येवने कण्टकविद्धपादा-रोमाश्चितास्ते स्थलमुच्चनीचम् । प्रासाद्य विम्युहृदयेषु दुःखं, स्मर्तुं न शक्यं किमुतद्विसोढुम् ॥ 140 ॥ मिथोमिल मिरुहोरुशाखा-वृन्दैर्निरुद्धाऽम्बकसत्प्रचाराः । पतन्ति गर्वासु यथा कथञ्चि-दुत्थाय गच्छन्ति जवेन भूयः ॥ 141 ॥ कुमारको क्वापि वनेचरन्ती, सोढुं न शक्यौ व्यसनं भयात्तौं । पूचक्रतुर्दीनमुखौ नरेशः, प्रसान्त्वयंस्तौ शनकैश्चचाल ॥ 142 ॥ अवामुखेनैव गतिविधेया, वसन्ति दुष्टा विपिनेवचौराः । गर्जन्ति सिंहादिगण्याश्चहिंस्रा-मौनं ततो ग्राह्यमिदेव सर्वैः ॥ 143 ॥ वनेचराश्चेत्समदाः समेष्य-न्स्युपद्रवो भूरितरोऽत्रमावी । प्राणाऽपहारे बत जायमाने, वृथैवलोके स्वजनो गृहादि ॥ 144 ॥ निगद्य वाणीमिति भूधरोऽसा-वाश्चासयामास कलत्रपुत्रान् । जीर्णाऽशुका बभ्रमुरिद्धचिन्ताः, सर्वेऽपि संमीन्य वनस्थलीषु ॥ 145 ॥ इतस्ततः चीणवला भ्रमन्तो-व्यलोकयंस्ते लघुपर्णशालाम् । शून्यां ततो गन्तुमनन्पमावाः, For Private And Persone ly Page #47 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acha Sharing पदं न शेकश्चलितुं समर्थाः ॥ 146 ॥ कुव्यन्तिके तस्थुरनुत्सुकास्ते, सुप्तौ कुमारौ भुवि खिनदेही । कराम्बुजस्थापितमर्द देशी, शिरीषपुष्पोपमदेहभासौ ॥ 147 / / क्वराजसमातिसमृद्धिजुष्टं, क्वचातिकष्टो विपिनप्रवासः । क भूमिशय्या बहुदर्भमूला, व तूलिकाऽऽच्छादितमासनंतत् ॥ 148 / / कचिद्भौशय्या, कचिदपि च सानैवमिलति, कचिद् व्याघ्रादीनां, मयमतुलमाशु प्रसरति । क्वचिच्छाकाहारो-भवति सुखिना शोकजनको-विचित्रा दैवीयं, प्रकटरचना स्वार्थहतका ॥ 146 ॥ शुभाऽऽशंसी लोको-विरचयति कार्याणि सकल-स्तथाप्यापत्तीना, भवति पदमर्थेन विक्ल्ः। सदा कर्माधीनाभवजलधिपारं दुरधिगं, लभन्ते नो व्यग्राः, कलिमलसमाच्छादितधियः । / 110 ॥ महाईमाणिक्यगणोपनद्धं, विराजितं वस्तुगणैश्चयोग्यैः । प्रासादमानन्दनिधि पुरा यो, विभूषयामासतुरुग्रवीयौ~ ॥ 151 ॥ तौचाऽधुना जीर्णतणैर्निबद्धां. दुपापणीयामपि मन्यमानौ । लघुकुटी दावगती कुमारी, विचरतुर्दैववशा हि लोकाः ॥ 152 ॥ महारथौ यो कमरौ बभचतुः, पुराधिरूढौ नृपतेरासनम् । परिभ्रमन्तौ गिरिगह्वरान्तरे, शिलातलं भूषयतोऽधुना तकौ ॥ 153 / / सुखेन निद्रा जहतः पुरा यो, गीतप्रवन्धैः स्तुतिपाठकानाम् । तीचाऽधुनाऽमङ्गलहेतुभूतैः, शिवानिनादैविंगतप्रभावी ॥ 154 ॥ रथाधिरूढी कुमरौ पुरा यौ, विरेजतुश्चन्दनचर्चिताङ्गो । अरण्यसञ्चारकरौ पदाती, तौ तिष्ठतः संप्रति रेणुरूक्षौ ॥ 155 ॥ बनान्त शय्यास्थितदेहदण्डौ, गिरीन्द्रजातद्विरदाकृती तौ । भूपोऽवदद्दीनमुखः कुमारी, निरीक्षमाणो विपिने सभार्यः 156 ॥ पुरा प्रमोदैकनिधी बभूवतु-यौलोकमान्यौ महनीयविग्रहो । तावेव संप्रत्यमितो भयावहे, निषीदतः कुण्ठितदर्भके बने ॥ 17 ॥ विधेविधानं प्रसमीक्ष्य सजना, शुभाऽशुभं कर्म कृतं हि मन्वते । न मानसान्तः सुखदुःखभावना, विचिन्तयन्त्यक्षुभितात्म For Private And Personlige Only Page #48 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan zrI tRtIyA srgH| भीमसेनचरित्रम् । BI दृष्टयः ॥ 158 ॥ विधिलीयान्किल लोकविश्रुतो-बभूव नास्मात्प्रवलोऽपरोमुवि । ततस्तमेवात्र विचिन्त्य मानसे, सदा रमन्ते मनुजा विचक्षणाः ॥ 156 ॥ इति मतिमुपधाय ती कुमारी, विशदविचारनिषक्तबुद्धिभासौ । स्वकृतमनुगती यथोपपत्र, मनसि विषादमवापतुर्न किञ्चित् ॥ 160 / / दशाननो दैववशाद्विनाश-मबाप सीतापितदृष्टिलेशः । दुर्योधनथाऽपि तथैवदैवा-दियाय प्न्य्च्त्व्म्न्न्य्वीर्य्ः॥16॥ कैलाससंस्थस्य हरस्य दैवा-mgntvmaasiiccpishaacsnggH| महापहिशय्या प्रबभूव दैवा-वक्ष्मीपतेः चीरनिधिस्थितस्य ॥ 162 ॥ ध्यात्वेति निर्वेदगती कुमारी, निद्रासुखं भेजतुरश्रमेण । कियचिरं दैवहतप्रभावो-जागतिं दुःखोदधिमग्नजीवः ॥ 163 ॥ ग्रन्धि मणीनां रहसि प्रगोप्य, सुष्वापमीमोऽपि ततः समायः । श्रान्तोऽध्वखेदेन सुखेन घोरा, निद्रामवापुः सकलास्ततस्ते ॥ 164 ॥ पस्पर्श किंश्चित्सुतदेहमाशु, तेनैव ताभ्यांभुवि लोठनं कृतम् । तजन्यघाताद्रुधिरप्रवाहो-जज्ञे ज्वलद्वह्निसमञ्चपीडनम् ॥ 165 ॥ तत्कालसञ्जातसमीरणेन, शीतेन शोफोद्गमौग्र प्रासीत् । पजागरिष्यद्यदिवालयुग्म-मज्ञास्यदेतां गुरुवेदनां हि ॥ 166 ॥ परस्परं पुत्रनिमग्नचित्तौ, वौ दम्पती चक्रतुरेकभावौ । विलापकल्पं विविधं ततस्तौ, निद्राऽमजत् शाश्वतवैरिणीव ॥ 167 ॥ इतोन चौरा हतदेवयोगा-समाययु द्रव्यचयं गृहीत्वा । कुबन्तरेऽप्यविभागहेतो-र्जग्मुर्त्यलोकन्त च रत्नपेटाः ॥ 168 / / सकौतुकाः शीघमिमाः समस्ता* लात्वा समीयुनिजसब हृष्टाः । मानुष्यकर्त्तव्यमहोकियदि, पूर्वार्जितं दैववशाल्लभेत ॥ 169 ॥ उदीयमानेऽथ रखो प्रभाते, विनीतनिद्राः प्रगुणीवभूवुः । विलोकयामासुरिवात्मतत्र, ग्यासक्तचित्ताः प्रियमञ्जुषास्ते ॥ 170 ॥ अदृष्टपेटा निपपात भूमाववाप्य मूर्छा महिषी शुचार्चा । शीतादियोगेन घराधवस्ता, चैतन्यमासादयविस्म सबः ॥ 171 / / न रोदनस्यावसरोजजाये ? ॥ 16 ॥ For Private And Personlige Only Page #49 -------------------------------------------------------------------------- ________________ ShriMahiavir JanArachanaKendra Acharya:shaKailassagarsunGyanmandir गतं न शोचन्ति विवेकवन्तः । जानाति कश्चियदि नोमनर्थ-स्तस्माद्गतिर्गततया विधेया ॥ 172 ॥ इतिप्रयुक्त्या धृतधैर्यवर्मा, सपुत्रमार्यः समयोचितज्ञः । सिंहोरगव्याघ्रगजानरेशो-निरीक्षमाणो विचचार दावम् ॥ 173 ॥ आसीच्छीसुखसागरः श्रुततपागच्छाम्बरोपणप्रमः, सूरिश्रीयुतबुद्धिसागरगुरुस्तत्पादसेवारतः । तच्छिम्येण विनिर्मिते सुललिते सर्गस्तृतीयोऽगमत् , श्रीमत्सूर्यजितान्धिना सुचरिते श्रीभीमसेनाभिधे ॥ 174 ॥ इति श्रीभीमसेननृपचरित्रे तृतीयः सर्गः स्माप्त्ः॥ अथचतुर्थसर्गः ॥ कल्याणवचीवरवारिदो या, समुन्नसत्कर्मणौघवहिः । विनाभ्रसंमेदनमारुतच, तनोतु लक्ष्मी स जिनेन्द्रवीरः ॥ 1 ॥ इतोत्रपालुईरिषेणभूपो-गृहीतनिष्कोषमयप्रदाऽसिः । रक्तेचणः क्रोधविमूढबुद्धि-मिनिहन्तुं गृहमाप तस्य ॥ 2 ॥ विलो. | कितं सर्वत एव तेन, नकोऽपि तदृष्टिपथंजगाम । भृत्यानपृच्छत्कगतोनरेशः, किं रचितंमेऽत्रगर्भवद्भिः ॥ 3 ॥ वभाषिरे For Private And Personlige Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रम् । ॥ 17 ॥ ------***@3 -***--***********-**O***<Page #51 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra आछर्य:shaKailassagarsunGyanmandir विशीर्णनेपथ्यजुषःक्षुधार्चा-बभूवुराक्रन्दपरायणास्ते । विलोकमानस्यनरेशितुस्ता-न्द्रीडा हृदि स्थानमनाप सर्वान् ॥ 17 ॥ गच्छत्सु तेम्वेकसरित्समागा-द्रम्या ततोभूरिजलप्रवाहा । प्रोवाच मनुर्जननी पिपासा, दुनोतिमामम्ब ? जलं समानय ॥ 18 ॥ तत्रैव मुक्त्वा नपतिः स सर्वान्, जलं प्रमातुं तटिनी प्रतीये । जगाम सद्यस्तटमुग्रवीर्यः, किंदुर्घटकार्यचिकीर्षकाणाम् ॥ 16 ॥ कोऽतिभार समर्थानां, किंदूरच्यवसायिनाम् । कोहितप्यति वित्तेन, किमशक्यं महात्मनाम ॥ 20 / प्रन्थिश्चपुत्रौच निधाय भूमा-बानीय सा पाययतिस्म वारि । तावद् द्वितीयो लघुकेतुसेनो,-वरापगाया इदतिस्म तीरे ॥ 21 ॥ शुद्धिं तदीयोपयसा विधाय, समागमत्तत्र सती सुशीला । तावत्समेत्याशु कुतोऽपिचौरी-ग्रन्धि गृहीत्वा प्रपलाय्यजग्मिवान् ॥ 22 ॥ प्रकम्पमानावयवः स चौरः, समाश्रितोवृक्षघटानिकुञ्जम् । निष्पन्नकार्यः समभूदकाण्डे, सम्पत्तिमासाद्य न मोदते कः ॥ 23 ॥ समेत्यतत्राशु नृपाङ्गना तं, अन्थि समादातुमियेष यावत् । अलचितग्रन्थिधना तदानी, विलोकितुं सा परितः प्रवृत्ता ॥ 24 ॥ हाहेति सा दीनमुखी रुदन्ती, शोकाग्नितता समवाप्य मूर्छाम् । निर्मूलवाताहतवृक्षवत्साक्, पपातभूमौ विगतप्रभावा ॥ 2 ॥ विचेतना मातरमीक्षमाणौ, चक्रन्दतुभूरिवेण सूनू । सरित्प्रवाहस्तदनन्पदुःखा,-सुदुःखितः स्तब्ध इवाजनिष्ट ॥ 26 / / निशम्य तद्रोदनमाशुभीमो-व्याघुय्यतत्रैवसमाजगाम । गतो धनग्रन्थिरितिब्रुवाण, शोकाऽन्धिकल्लोलहतो न्यमजन ॥ 27 ॥ शनैः शनै डिनिधानभीमो-निस्तीर्य सद्दाखमहोदधिश्च । चिरं धनोचैः स्वनरुद्धकण्ठौ, तौ सान्त्वयामास सुतौ रुदन्तौ ॥ 28 ॥ निषेविता शीतसमीरणेन, सचेतना कृत्गता सुशीला । बभूव निःश्वासततिं सुदीर्घ, वितन्वती दुःखभरस्मरन्ती ॥ 29 ॥ मार्या समनुव्यसनार्णवस्थी, विलोक्य वित्रस्तमना nreshH। दुःस्थामवस्थास्वगता शुशोच, दैवप्रभावोहि vicitra Aste ॥ 30 // For Private And Personlige Only Page #52 -------------------------------------------------------------------------- ________________ Acharya hasarten Gym भीमसेनचरित्रम् । ॥ 18 ॥ दध्यौनरेशः किमतः करोमि, क यामि के दुःखमिदं ब्रवीमि । दानं मयाशस्तमदायि लोके, प्राचीनमेतत्समुपैति पापम् ॥ 31 ॥ भ्रातुश्चविश्वासतया समृद्धं, राज्याऽऽसनं मे विगतं प्रमादात् । दुःखस्यमलं स्वयमेव बन्धु-र्जातस्तदा मे किमु शोचनीयम् ॥ 32 / / जातोऽस्ति रुद्धाऽहिरिवप्रचण्डो-बन्धुर्महापत्तिविधायको मे । विभाव्यते नैवगतिर्मदीया, दुःखैकसंवेदनमन्तरेण ॥ 33 ॥ राज्यं गतं मे स्वजनाद्वियोगः, पेटा हृताःस्तेनगयोन सर्वाः । तेश्चोरितान्येव विभूषणानि, करोमि किं निर्गतसाधनोऽहम् ॥ 34 ॥ चत्वार आसन्वृजिनोग्रवाण-पैगाइवाऽधीरविलोचनास्ते । विदीर्णदेहाऽऽकुलितस्वभावा-गरीयसी कमेनरेशचेष्टा ॥ 35 ॥ व्य्चिन्त्य्मिप्तिर्विस्स्न्न्यो,-ध्न्प्र्भावेन्न्ज्ञोतिमान्य्ः। सिध्यन्तिकार्याणि धनेन लोके, धनं विना नैवगुणाः प्रशस्ताः ॥ 36 / / धनैनिफुलाः सत्कुलीनाभवन्ति, धनरापदं मानवा निस्तरन्ति । धनभ्यः परोबान्धवो नास्ति लोके, धनं सर्वदाऽतः प्रधान घरायाम् ॥ 37 ॥ निद्रव्यदेही लभते न मान, भजन्ति नो तं सुत्ब्न्धुदाराः। संभाष्यते नापजनेनदृष्ट्या, धनप्रभावोऽतिविचित्र भास्ते ॥ 30 ॥ जीवनपि द्रव्यविहीनदेही, दरिद्रतापावकदग्धदेहा । बम्नम्यमाणो विमारभूत-स्तिरस्कृति सवेजनेषु याति ॥ 39 ॥ कधिन मे पत्रफलंप्रदाता, लोके गरीयान्धनिकप्रभावः जीर्णानि वखाण्यभवन्समानि, याञाऽपिन चत्रकुलस्थयोग्या ॥ 10 ॥ इत्थं कृतानेकविकल्पकल्प-चिन्ताद्रिसानूनि समारोह । मुहुर्मुहुर्मोहगतः स भीमः, पपातचिन्तार्षि वृतोधरित्र्याम् ॥ 41 ॥ जिनेश्वरो वेत्तिमदीयदुःखं, चराचरं येनजगचलोकि । पूर्वाधर्जितंयन्त्रमते मनुष्यः, शुभाऽशुभ कि EI मम चिन्तनेन ॥ 42 ॥ म्लायन्तिदैवात्कुमुदानिपया-न्ययन्तिलक्ष्मींशुचमेस्युलुकः । प्रीतिपरांविप्रतिचक्रवाका,-उदेति। सूर्योऽस्तमियर्चिचन्द्रः ॥ 43 / / वनं सिषेवे विधिनैव रामो-बलेश्वबन्धो yduvNshnaashH। पाण्डोम्सुताना वनवास आसीनलोऽधि H ॥ 18 ॥ For Private And Personale Only Page #53 -------------------------------------------------------------------------- ________________ राजोऽपि विहीनराज्यः ॥ 44 ॥ दशाननोमृत्युमवाप कारा-गृहस्थितः सर्वबलिप्रधानः । मतोविधेया न जनेन चिन्ता, कर्तुं न शक्तोऽस्त्यपरोऽन्यथैव ॥ 45 ॥ "सुतारा विक्रीता, स्वजनविरहः पुत्रमरणं, विनीतायास्त्यागो-रिपुबहुलदेशे च गमनम् । - हरिश्चन्द्रोराजा, वहति सलिलं प्रेतसदने, अवस्थाऽप्येकाऽहो-प्यहह !! विषमाःकर्मगतयः" / / 46 ॥ प्रवेशनं कुन्छ. निधानभूमौ, शैलाधिरोहस्तरणं पयोधेः । गुहाप्रवेशश्च निवन्धनञ्च, भवन्ति देवेन मनुष्यकाणाम् ॥ 47 ॥ नमोविहारी तमसोविदारी, तेज प्रसारी ग्रहमध्यचारी । चन्द्रोऽपि देवस्य नियोगवारी, मनुष्यमात्रः किमुत चमास्यात् ! ॥ 48 ॥ उदेति मानुर्यदिपश्चिमायां 1, मेरुश्चलत्यग्निरनुष्णभावः । शिलातलेज यदि दीतिमत्स्यात् , तथापि भाग्यं न चलेनराणाम् ॥ 46 ॥ निशम्य तेषां रुदा प्रलापं, अपेदिरे भूचरखेचरौघाः । नेत्राम्बुमि नलमार्द्रयन्त-चक्रन्दुरत्यन्तदयार्द्रमावाः ॥ 50 ॥ कुच्छेख दावं विचरन् कुमारी, जातश्रमौ मन्दगती रुद्न्तौ। निरीक्ष्य दुःखातिभरेण पीडा, नि:श्वासमूलां नृपतिर्विवेद ॥ 51 ॥ असाकच्छाप्तदन्तर्छ, पपात भूमौ ससुतः चितीशः । ग्रीष्मानापं सहते प्रचण्डं, किंजात्यपुष्पं सहते सुदीर्घम् ॥ 12 ॥ उन्मीन्य नेत्रे क्षितिकान्तकान्ता, ददर्श तास्तत्र धराऽपिसुप्तान् । निधाय धैर्यहृदि सा ततः स्वं, मारमालोक्य शुशोच भूयः ॥ 53 ॥ तेषां चतुर्णा विकलान्यभूवन् , दुःखातिरेकेण कलेवराणि । निःश्वासपूरं मुखतोवमन्त-बेलुस्ततोऽग्रे व्यथितस्वभावाः । ॥ 54 ॥ पतन्ति पादा बजतां पुरस्ता-त्पश्चादमीषा व्य्व्यामिभूनाः। चिन्ताचयो नैवममौ तदीयं, हृद्देशमासाद्य विचित्र रूपः ॥ 55 ॥ कुमार एकः चुधितोभृशार्चा-भोज्यं ययाचे जननी सुदीनाम् । माता सुतं दीनमुखं निरीक्ष्य, प्रोवाच चिन्ताचितमानसैवम् ॥ 56 ॥ दुग्धादिमिष्टानमलपुरासीत् , न लम्पते तक्रयुता यवागः । तदाक्यमायेविषादपूर्णो-बीडां para For Private And Personale Only Page #54 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Achanashn a garson Gyaman caturtha श्री मौमसेनचरित्रम् । ॥ 19 ॥ प्राप हृदि चितीशः ॥ 7 ॥ योग्याऽस्ति नो लम्धफलाऽपि यात्रा, गन्तुं न शक्यो विषमश्चपन्थाः । कष्टातिकष्टे पथि पर्यटन्तोग्रामं ययुस्ते कमपि प्रतिष्ठम् ॥ 58 / / ग्रामान्तिकस्थे तरुखएडमध्य, विधाय वासं सकुटुम्बभीमः । निशां तदेको व्यथितो व्यनैषी-दन्दायमानामिवदुर्विषयाम् ॥ 56 ॥ प्रातः समुत्थाय पुनर्नरेशः. ससूनुभार्थः पुरतश्चचाल । दिनं द्वितीयश्च तथैव1 नीतं, भूपेन तेन स्फुरितोरुपीडम् ॥ 60 ॥ विभाव्यते कर्मगतिर्विचित्रा, जेतुं न तच्छक्यमपीन्द्रतुन्यैः । क राज्यसंपत्तिगणा ईभूपा, कारण्यकीयो म्यसनप्रवाहः ॥ 61 ॥ इतोरुदन्यूनुरवोचदुच्चैः, पितातुधा मा तुदतेऽतिघोरा । निर्वापय स्वं स्वविषातिनी तां, तुधादितानां न बलं न तेजः । / 62 ॥ भोज्यप्रदाने यदिनोसमर्थः, खड्गसमाकृष्य पितस्तदा मे । शिरोविभेदे भववायालु-स्तेनैव तुष्टिर्मविताद्वितीया । / 63 ॥ धैर्य न हेयं विधुरेऽपिकाले, पुरं सुतानाऽस्ति समृद्धिगेहम् । गत्वाऽऽशु तत्रेप्सितवस्तु लात्वा, मनोऽभिलाषा तव पूरयिष्ये ॥ 64 ॥ भोज्यानि सुस्वादुतराणि वत्स 1 दास्यामि तुम्यं समयोचितानि । सन्तोष्यतावेवसुतौ चचाल, महीपतिः कालनि सयेति ॥ 65 ॥ पदानि गत्वा कतिचित्ततस्तौ, भोज्यं प्रदेहीति पितः 1 जुधाचउं । | पूत्कारकं चक्रतुरेकचित्तौ, निरुतमार्ग स्थिरतां दधानौ ॥66॥paashcaasy तौ भूमिपतिव्रजन्पुरः, प्रदत्तविश्वासपदः स्प्त्निक्ः। गृहीतसूनुः समवाप्य सत्वर, मृच्छा क्षितिचोमकरोग्यजायत । / 67 ॥ सचेतनः कृच्छगतोऽपि भीमः, सरोवरादानयतिस्म वारि । पीतोदकाः शुद्धिमवाप्य सर्वे, स्वजीविताशां दधतेस्म किश्चित् ॥ 68 ॥ विसोढदुर्वेद्यविपत्तिराशयः, चितिप्रतिष्ठं निकषाऽगमभिमे । तदेशभूषेवविशुद्धवारिणा, वाप्यस्तिपूर्णा वरहंसनादिता ॥ 69 ॥ तदन्ति के जैनमहोदयाय, जिनालयो निर्जित्दीव्य्ल्क्स्स्मीः। स्नात्वा नृपस्तत्र जिनेश्वरस्य, मूर्ति शुभा पूजयतिस्म भव्यः । / 70 ॥ विदभावोऽथ नरेशमीमः, stuti jinezasya For Private And Personlige Only Page #55 -------------------------------------------------------------------------- ________________ विधातुमिच्छन् । बभूव सजास्फुटभक्तियोगा-भवन्ति भव्या हि जिनालयेषु ॥ 71 / / कन्याणवतीवरवारिवाह ! जिनेन्द्र! देवेन्द्रनतापिय ! / सर्वज्ञ सर्वातिशयप्रधान !, प्रदेहि शं मङ्गलकेलिगेह ? ॥ 71 ॥ लोकत्रयाधार ? दयावतार !, दुरन्तसंसारविकारवैद्य ? श्रीवीतराग ! प्रगतिं दधानः, चमानिधान ! जपयामि किश्चित् ॥ 73 ॥ किं बालचेष्टानुगतो निजामकर, पित्रोः पुरोवस्ति न निर्विकल्पतः । तथोचितं वच्मि कियद्दयानिधे ?, त्वदन्तिके सानुशयोग्रवेदनः । / 74 ॥ दानं न दत्तं परिशीलितं नो, विशुद्धशीलं न तपोभितप्तम् । भावः शुभोनाप्यभवद्भवेस्मि-न्भ्रान्तं मया नाथ मुधैवभ्यः । / 75 ॥ क्रोधामिना संज्वलितोऽपि दष्टः, क्रूरेण लोमाख्यमहोरगेण । प्रस्तोभिमानाजगरेणमाया-पाशेन बद्धोऽस्मि मजे कथं त्वाम् । ॥ 76 ॥ हितं मया मुत्र न चेह चीर्य, तस्मात्रिलोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, बभूव नूनं भवपूरवाय ॥ 77 ॥ जाने मनो यत्स्वदते न शिष्टं, स्वदाननेन्दुअविलोकनेन । द्रुतं महानन्दरसंकठोर,-मस्मादृशां देव तदश्मतोऽपि ॥ 7 ॥ रत्नत्रयं भरिभवनमेश, भव्यंमयाऽप्यत्र जनैरगम्यम् । मरेन नो सेवितमाद्वितीयं, करोमि पूत्कारमहं गत्वा । ॥ 76 ॥ धर्मोपदेशोजनरञ्जनाय, वैराग्यलेशः परवञ्चनाय । वादाय मेऽमूच्छुतसेवनञ्च, ब्रवीमि किं हास्यकरं जिनेश ? ॥ 0 ॥ मुखं सदोष परनिन्दयैव, चचुः परस्त्रीजनवीचयेन । मनोऽन्यदोषादिविचिन्तनेन, कृतं कथं भावि जिनेश मेव ॥ 8 ॥ विडम्बितोऽहं स्मरपापपीच्या, निःशेषसंसारसुखामिलापकः । निवेदितं तद्भवते हिया मया, जानासि सर्व स्वयमेव 1 द्रवीभूतम् । 2 पाषायात् । For Private And Personale Only Page #56 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Acharya:sha.KailassagarsunGvanmandir zrI miimsencritrm| // 20 // तीर्थप 1 ॥ 82 ॥ नाराधितोमे परमेष्ठिमन्त्रो-मिथ्याप्रवादैनिहताऽऽगमोक्तिः । कुकर्म कर्तुं गुरोश्वसंगा-मतिभ्रमोमेजनि देवदेव ? / / 83 ॥ मुक्त्वाऽऽदिमं लक्ष्यगतं भवन्तं, दध्यावहं मृढमतिहदन्तः । कटाचवक्षोजगमीरनाभि-कटीतटीयान्सुदृशां विलासान् ॥ 84 ॥ सुयौवनावक्त्रनिरीक्षणेन, लनश्चयोरागलवो मनोऽन्तः । न शुक्लसिद्धान्तसमुद्रमध्ये, धौतो ऽप्पमात्तारक ? कोनहेतुः ॥ 5 ॥ वपुर्नवर्य न गुणवजोमे, न शुद्धिमान्कोऽपिकलाकलापः । स्फुरत्प्रभावः प्रभुता न काऽपि, तथाऽप्यहङ्कारनिपीडितोऽस्मि ॥ 86 ॥ मायुर्वजत्याशु न पापबुद्धि-र्वयोगतं नो विस्स्यामिलाप्ः। भैषज्यकार्ये विहितोऽति यत्नो-धर्मे न मे मोहविजृम्भित हा ? ॥ 87 ॥ नात्मा न पुण्यं न भवो न पापं, दुरुक्तिरेषा दुरितौषमूला । श्रोत्रे मया:धारि विमूढता मे, विग्विद्यमाने खलु शासनार्के ॥ 88 ॥ न देवपूजा न च पात्रसेवा, न श्राद्धधर्मो न च साधुधर्मः । व्यर्थीकृतं प्राप्य मनुष्यजन्म, सर्व मयतजलमन्धनाऽमम् ॥ 89 ॥ चक्रे मया कामवशंगतेन, भोगेषु पर्यन्तभयप्रदेषु । स्पृहा न धर्मे जिनराजदिष्टे, लोकद्वयानन्दविधानदचे ॥ 6 ॥ सुमोगलीला न तु रोगकीला, धनागमोनो मरणागमश्च । नारी न कारा नरकस्य बुद्धौ, सदाऽधमेनैव मया व्यचिन्ति ॥shaa धृतं न साधोहदि शीलरत्न, यशोऽर्जितं नैव परोपकारात् । कृतानि वीर्णोद्धरणानि नात्र, वृथा मया हारितमेवजन्म ॥ 92 / / गुरुक्तवाक्येषु न रागबुद्धि-नंदुर्जनोक्तौ विहिता च शान्तिः । नाध्यात्मलेशो मयिकोऽपि नाथ, कथं तरेयं भवदुःखराशिम् ॥ 13 ॥ पूर्वेभवे नार्जितमस्तिपुण्य, मागामि 1 shuddhH। For Private And Personlige Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****++*O*****03+04.03+++ www.kobatirth.org janmanyapi no विधास्ये । यदीदृशोऽस्मीति मम प्रनष्टा, कालत्रयान्तः स्वभवत्रयीश ? ॥ 84 ॥ किंवा वृथाऽहं कुमतिर्ब्रवीमि पूज्य 1 स्वदग्रे निजदुश्चरित्रम् । यतः समालो कितसर्वभावे, त्वयिस्थितेऽलं मम जल्पनेन ॥ 65 ॥ दीनानां परिपालकस्त्वदपरोनो विद्यते तीर्थक-न्मत्तोऽन्यः करुणाईयो न तदपि ह्येतां न याचे श्रियम् । किन्त्वेकं जगदीश ! केवलमहोसत्तच्चरत्नं शुभं, सर्वप्रार्थितमङ्गलैकव सति श्रेयः पदं मार्गये ॥ 66 ॥ संस्तुत्य सैवं जिनराजमूर्ति, त्रिलोकपूज्यां भवरोगहन्त्रीम् । ययौ स्वमनुप्रमदान्तिकं द्राक्, स्वकार्यसंपादनजातबुद्धिः ॥ 97 ॥ व्रज्याम्यहं पत्तनमत्रतिष्ठत, यूयं स्वधर्मेण शुभं भविष्यति । चणेन कार्य प्रतिपाद्य साम्प्रतं, विलोकनीयोऽत्र भवद्भिरागतः ॥ 68 ॥ उक्त्वेति तान्यत्र धनाढ्यलोकाः, क्रीणन्ति वस्तूनि बहूनि वीध्याम् । तत्रैव गत्वइकमहेभ्यइट्टे, तस्थौ प्रजापालक भीमसेनः । / 99 / / तदापणं सर्वजनाः समेत्य चणेन वस्तूनि समान्यगृह्णन् । जातेऽर्थलामे महति प्रजेशं, व्यलोकयच्छ्रेष्ठिवरोनिपणम् ॥ 100 ॥ मन्येऽस्त्ययं कोऽपि महाजनोऽत्र, कथञ्चिदापत्तिगतः समेतः । श्यामायमानाऽऽनन कान्तिरेष-प्रतीयते व्यग्रमनाः प्रकामम् ॥ 101 ॥ अवोचदेनं नगरं त्वदीयं, किमस्ति कस्मादिह संगतोऽसि । दुःकर्मणा चत्रकुलोद्भवोऽहं भ्रमामि दुष्टोदरपूरणाय । / 102 / / अवाप्तसद्राज्य सुखप्रभावोमहाजनैः स्तुत्यपदं प्रयातः । योराजते भ्राजितसर्वलोकः, स एव शश्वत्सुकुतैकपात्रम् ॥ 103 ॥ यजीव्यते चणमपि प्रथितं मनुष्यै- विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नामजीवितमिह प्रवदन्ति विज्ञाः, काकोऽपि जीवति चिरश्च बलिश्चभुङ्क्ते ॥ 104 ॥ हितकुहितविचारमूढबुद्धे - र्जिनसमयैर्बहुधा तिरस्कृतस्य । उदरभरणमात्र केवलेच्छोः, पुरुषपशोच पशोथकोविशेषः ॥ 105 ॥ इयमुदरदरी दुरन्तपूरा, यदि न भवेदभिमानभङ्गभूमिः । क्षणमपि न सहेतमानवोऽत्र, कुटिलकटाक्ष For Private And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir M+++++*** Page #58 -------------------------------------------------------------------------- ________________ Achanasha G caturva // 21 // निरीचशं नराणाम् ॥ 106 ॥ अपहरति महत्त्वं प्रार्थना किं न जाने, जनयति गुरुलज्जामित्यहं किं न वेशि । तदपि बद वदान्य त्वं सदा प्रत्यहं मां, जठरपीठरवर्तीवहिर करोति ॥ 107 ॥ कष्टं खलु मूर्खत्वं, कष्टं खलु यौवनेऽपि दारिद्यम् । कष्टादपि कष्टतरं, परगृहवासः परान्नश्च । / 108 ॥ गङ्गातरङ्गजलशीकरशीतलानि, विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयंगतानि, यत्साऽवमानपरपिण्डरतो मनुष्यः ॥ 106 ॥ " अभिमतमहामानग्रन्धिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसनजावलीवितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥ 110 ॥ नासत्यभाषालपनं त्यजन्ति, विश्वासिनं प्रन्ति च दुस्स्त्त्भावाः। न कोऽपिबन्धुनच मित्रवर्गो-दुष्टोदरार्थ रचयन्ति पापम् ॥ 111 ॥ अयं हि देहो गुणधाम कीर्तितः, क्रियात्मको ज्ञानमयश्चदेहिनः । प्रकीर्णते सैव विपत्तिभाजनं, तिरस्कृतेः स्थानमहोमहस्विभिः । / 112 ॥ जीवन्ति वाणिज्यतयानकेचि-दन्येऽपि कृस्स्यादिध्न्प्र्यासैः। तच्चापि सर्व जठरैकालं, दुष्पूरमेतत्सततं प्रदिष्टम् ॥ 113 / / सेवां प्रकुर्वन्ति तदर्थमस्मि-केचिजनाः सेव्यधियाऽधमानाम् । दुष्पूरमेतजठरं हि किं कि, तत्पूर्तये के न समाचरन्ति ॥ 114 ॥ धनेनहीनाः किलवञ्चयन्ति, मुष्णन्ति पान्थान्त्रजतोऽटवीषु । निधानगं यच्चहरन्ति चौराः, प्रपूर्यते तज्जठरं तथाऽपिनो ॥ 115 ॥ "दारिद्यार्3इयमेति होपरिगतः सत्वात्परिभ्रश्यते, निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते । निर्विण्णःशुचमेति शोकनिहतो बुझ्या परित्यज्यते, निर्बुद्धिः क्षयमेत्यहोनिघनता सर्वापदामास्पदम् । / 116 / / वस्त्रं चर्मविभूषयं नरशिरो भस्माङ्गरागः सदा, गौरेकः स च लागलेवकुशवः संपचिरेतावनी । Izasye ॥ 21 // For Private And Personale Only Page #59 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra www.kobabirth.org Achhaltung tyavamatya याति जलधि रत्नाकर जान्हवी, कष्टं निर्धनिकस्य जीवितमहोदारैरपि त्यज्यते ॥ 117 ॥ इत्थं वृत्तान्तमाकर्ण्य, भीमसेननृपोदितम् । हृदि सञ्जातसौहार्दो-लक्ष्मीपतिरभूद्वणिक् ॥ 118 ॥ श्रेष्ठीजगावत्र सुखेन तिष्ठ, चत्वार इत्थं वयमब्रवीत्सः । ऊचे महेम्यस्तमथोनचिन्ता, वासं कुरु त्वं सकुटुम्बकोऽत्र ॥ 116 ॥ प्रतीचमाणोऽस्मि भवादृशं जनं, मनोरथो मे सफलोऽद्यजसिवान् । त्वं सावधानः शृणु मत्कथानकं, चत्वार आसन्मम भव्यबान्धवाः ॥ 120 ॥ विशुद्धभावा जिनधर्मरक्ताः, परस्परप्रेमधनाः समाः । स्वर्ग गतास्ते बत कर्मयोगा-देकोऽवशिष्टोऽस्मि सभार्य एषः ॥ 121 / / गृहाणि सन्त्येव बहूनि मेद्य, शून्यानि मे पुत्रसुखश्च नास्ति । किं तेन कार्य जगति प्रजाभि-हीनस्य पुंसः सकलं वृथैव ॥ 122 / / गृहं विशालं मम विद्यते च, निवासमत्रैव विधत्त यूयम् । रूप्यद्वयं मासिकमद्य दास्ये, वस्त्रादिकञ्चापि यथाईभोज्यम् ॥ 123 / / त्वंहट्टकार्याणि विधेहि सौम्य ?, त्वदङ्गना गेहसमस्तकर्म । करिष्यतीत्थं वणिगुक्तवाचं, निशम्य भीमो हृदये तुतोष । ॥ 124 / / विमुच्य तत्रैव निजाखशस्त्रं, लजां दधानोवदतिस्म भीमः । क्षुधादितानामदनश्चतुर्णा-मस्माकमासीनदिनत्रयाद्वै ॥ 125 ॥ निपीयतद्दीनगिरं महेभ्यो-भोज्यं स तस्मै सगुडं ददौ तत् । लात्वा स्थिता यत्र कलत्रपुत्रा-जगाम तत्राऽऽशु गुरुपहर्षः ॥ 126 ॥ आदौ सुतौ दीनमुखौ विभोज्य, देवीसमेतः स्वयमाद शेषम् । आनीय तान्पत्रपुटेन वारि, संप्राप्य वृप्ता। नकरोनरेन्द्रः ॥ 127 ॥ उवाच देवी गमनं क कार्य, स्वामिचतुर्णा कथमन्त्रलाभः । ऊचे नृपस्ता तव नैव चिन्ता, कार्या मया निश्चितमेकधाम ॥ 128 ॥ प्रस्थीयतां श्रेष्टिगृहं ब्रजेम, सोऽस्मान्विलोक्याप्स्यति मोदमिम्यः । विचिन्त्य चैवं त्वरयागतास्ते, तान्वेष्ठिमुख्यः स्वगृहं निनाय ॥ 129 ॥ भद्रेतिनामा गुणतः कुभद्रा, लक्ष्मीपतेस्तस्य बभूव भार्या । paropadezapratipanna For Private And Personlige Only Page #60 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir srgH| bhiimsencritrm| // 22 // zakti, खकार्यसंपादनधूर्तबुद्धिः ॥ 130 / मायाकरएडी गुरुकर्महण्डी, निन्द्यस्वभावा लघुरुचकेशी । कपालवच्छथाममुखी विनासा, महोदरीमर्कटलोलचक्षुः ॥ 131 ॥ अजागलस्थस्तनवत्प्रलम्ब-स्तनी मषन्ती सदने शुनीव । दावाग्निवव्याप्तकरालकोपा, लजां न मेनेतिजवाबजन्ती ॥ 132 / / दयां न जानाति परोपकारं, करोति गर्दाश्च दयान्वितानाम् । धर्मज्ञविद्वेषविधानदचा, क्रूरस्वभावाकलिता कुलक्ष्या ॥ 133 / / लक्ष्मीपतिस्तामिति भाषतेस्म, भृत्या इमे कर्मविधानदचाः । समागताः सुन्दरि ! भाग्यवन्तो-नौ भाग्ययोगादिह सिद्धिमन्तः ॥ 134 ॥ तस्मात्त्वया मिष्टवचाप्रलापै-निर्वर्तनीयं सकलं हि कर्म । एषां चतुर्णा निजवाञ्छितानि, भोज्यानि देयानि सदोचितानि ॥ 135 / / दुःखं न देयं वचसाऽपिकिश्चि-देषांत्वया स्वार्थकृते कदाचित् । विवोध्य सैवं निजकार्यदचो-लक्ष्मीपतिहट्टमगात्स्वकीयम् ॥ 136 ॥ भद्राऽथतान्क्रूरतमस्वभावा, विनाऽपराधेन तिरश्चकार । मानस्तु दूरे स्थितमाश्रमेऽस्मि-चेगालिदानं न भवेच्छुभं तत् ॥ 137 ॥ निष्पादयामास समग्रकार्य, सा प्रत्यहं दीनमुखी सुशीला । तथाऽपि सैकैकमपूपमेषा, प्रादादजस्रं विरसार्द्धदग्धम् । / 138 ॥ रुवानमेषां कृपणा वितीय, साऽकारयत्कार्यमहनिशश्च । श्रमातुरांस्तानपि नैव कार्या-न्मुमोच दम्भीव मुधा प्रलापान् ॥ 136 ॥ क शर्करादुग्धघृतानिलोके, क चाम्लनिःस्वादमयं कुतक्रम् । उवाच लोकान् घृतदुग्धदानं, ददौ च काले भृशमन्पतक्रम् ॥ 140 / / सार्दैकयामे विगते निशायां, कार्यात्सुशीला सततं मुमोच । भद्रा पुनः पश्चिमयामभागे, तां हेलयोत्थापयतिस्म सुप्ताम् ॥ 142 / / कणान्भृशं पेषयतिस्म भद्रा, रानी न जानाति दृषत्स्वरूपम् । विस्फोटकोत्पत्रमहोग्रपीडो, विलोक्यहस्ताक्शुचत्सुशीला ॥ 142 / / संघर्षणात्स्फोटकभेदजातः, समन्ततोऽभूद्रुधिरप्रवाहः । गृहं प्रभावेऽपि महेभ्यपत्नी, ॥ 22 ॥ For Private And Personlige Only Page #61 -------------------------------------------------------------------------- ________________ सुशीलया मार्जयतिस्म नित्यम् ॥ 143 / / जलस्य माण्डं विपुलं प्रदाय, प्रामाहितरे तडागे । प्रैषीत्समानेतुमपः सुशीला, श्रेठ्यङ्गना लन्धगृहाधिकारा ॥ 144 ॥ राज्ञी महाकष्टवशंवदाऽपि, बृहजलं पात्रमुवाह मूर्जा । जलाभिपातासमस्तवासाः, प्रकम्पमानाऽवयवा रुरोद । / 145 ॥ भूमौ घटस्तच्छिरसःकदाचि-विपत्य भग्नोयदि जायते सा । क्रुद्धाभृशं ताडयतिस्म तीक्ष्णा-चराऽऽशुगैर्दुष्टमनाश्च राज्ञीम् ॥ 146 ॥ क्वचित्प्रमादाद्यदिवालको तौ, स्वकार्यतो भित्रमती भवेताम् । चोकुप्यतेऽनर्थवचोवदन्ती, दुनोति सा तज्जननी सुशीलाम् ॥ 147 ॥ पात्राणि सर्वाणि सदा प्रमाटिं, तथाऽपि नैतानि विशुद्धिमाजि । पृथैवदत्तानि तयेति कृत्वा, करोति शुद्धानि पुनः सुशीला ॥ 148 / / प्रमार्जनव्यग्रतया करोऽस्याः, स्थान्यग्रसंघर्षणतः चतोऽभूत् । विदीर्णवस्वाञ्चलबन्धनेन, तमेव हस्तश्च ररत खिन्ना ॥ 149 ॥ पात्राएयशुद्धानि विलोक्य भद्रा, रण्डे ! कथं नैवकरोषि कर्म । शुद्धं स्वकीयोदरपूर्तिमात्रं, जानासि कर्तुं स्फुटमित्यवोचत् ॥ 150 ॥ वाक्यानि भद्रागादतानि तानि, श्रुत्वाऽऽपि संघाय महाचमाऽत्रम् । कालं विनिन्ये नरनाथमार्या, न चीयते कर्म विना हि मोगम् ॥ 151 ॥ आसीच्छीसुखसागरःश्रुततपागच्छाऽम्बरोष्णप्रमा, सरिः shriiyutbuddhisaagrvibhusttpaadsevaartH| संदृन्धेजितसागरेण चरिते सूरीश्वरेणागम तच्छिम्येय चतुर्थसर्ग उचितः श्रीभीमसेनाभिधे ॥ 152 ॥ इतिश्री भीमसेननृपचरित्रे चतुर्थः सर्गः समाप्तः ॥ 4 ॥ For PvAnd Personale Only Page #62 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Acharyashn a garsun Gyaman pa . . // अथपञ्चमःसर्गःप्रारभ्यते ॥ भीमसेनचरित्रम् । ॥ 23 ॥ शिवाङ्गना वोढुमियेष यं विमुं, गृहीतहस्तानवराजमालिका । तस्मै नमः श्रीजगदेकतायिने, श्रीशान्तिथाय सुशान्तिसधेने ॥ 1 ॥ अथोषनोद्राहणिकार्थमेतं, भीमं वणिक् प्रेषयतिस्म नित्यम् । परिम्रमन्सर्वजनेषु भूयः, किञ्चिन्नकार्य कुरुतेस्म । सोऽपि ॥ 2 ॥ किमस्य वाच्यं च कथं स मार्य-इत्थं न जानाति नृपोऽनमिनः । मनोज्ञवाक्यैन धनानि लोका-यच्छन्ति दुः। श्राव्यवचोमिराशु ॥ 3 ॥ दुरुक्तिवादेन अपां दधानः, शुद्धाशयस्त्यक्तकुसङ्गवृत्तिः । मृषोक्तिवादं कथमद्य वच्मि, लक्ष्मीपति सेति यथार्थमचे ॥ 4 ॥ निशम्य तद्वाचमनर्थमूला, चुकोप भीमाय भृशं महेभ्यः । वक्तुं न जानासि विमूढबुद्धे !, किं तर्हि कार्य तव पालनेन । / 5 / / शरीरसंपत्तिरिय विमूढ ? विलोक्यते भव्यतरा तवोचैः । किञ्चिन्नकार्य विदधासि मूर्ख ? विक्त्वां किमुक्तेन हि गर्हितानाम् ॥ 6 ॥ महेन्यवाग्वाण हतोऽपिभूपो-नियोज्य हस्तौ प्रणनाम न्म्र्ः। नेत्राम्बुभिः किनमुखो जगाद, शरण्य ? मां पालय दु:स्थितं वै ॥ 7 ॥ भवादृशाश्चेत्करुणां न कुर्वते, तदा घृणा लोकहिता क यास्यति । कृतापराधेऽपि पिता न सूनवे, प्रकुप्यति त्वं मम जीवनं प्रभो ! ॥ 8 ॥ इत्यं विनम्रःस्तुतिभिः प्रसान्त्वयन, लक्ष्मीपतिं क्रुद्धमनल्पकल्पनः । कलत्रपुत्रैः सहदुःखितोनृपः, कालं कियन्तं विनिनाय मौनमाक् ॥ 6 ॥ ततोऽन्यदा गेहगवाचसंस्थिता, निरीक्ष्य भद्रामशुचिर्वणिग्वरः । विशुद्धिहेतो हिरेवसंस्थितो-दासी ययाचेऽम्बु nijArtha'sAdhikAm // 10 // सा राजपत्नी विधृता For Private And Personlige Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 63+0.K++++*** www.kobatirth.org tilaja, यावजलं दातुमगात्तदानीम् । मरुद्विस्रस्तांशुकमाशुवक्त्रं, लक्ष्मीपतिर्लोकयतिस्म तस्याः ॥ 11 ॥ वृतान्त मेतत्प्रविलोक्य मद्रा, दासीवशोऽयं मम दुःखदायी । मावीति निश्चित्य दुरन्तकोपा, दध्यौ समुत्पन्नविरुद्धबुद्धिः ॥ 12 ॥ संत्यज्य मां मोहवशंगतोऽसौ दासीमिमां मोच्यति दत्तगेहाम् । प्रागेव कार्यस्तदुपाय श्राशु, यतो न सा तिष्ठति मन्निवासे ॥ 13 ॥ येन केनाप्युपायेन, गृहानिष्कासयामि ताम् । अन्यथा मे महद्दुःखं, भविष्यति न संशयः ॥ 14 ॥ दुःखानि सन्त्यनेकानि प्रसिद्धानि जगतले । सपत्नीजातदुःखं य-न्मरणादतिरिच्यते । / 15 / / इदन्तु सहसाप्राप्तं, कष्टं दैवनियोजितम् । इति चिन्तातुरा जज्ञे, मद्राऽभद्रवशंगता ॥ 16 ॥ तस्या निष्कासनार्थाय चिन्तयित्वेति सा भृशम् । विविधान् रचयामास, मृषोपायानतिस्फुटान् ॥ 17 ॥ वस्तूनि चोरयित्वा सा, स्वपितुः प्रेषयद्ग्रहम् । शर्कराघृततैलानि, धान्यानि विविधानि च ॥ 18 ॥ धातुपात्राणि सर्वाणि, स्थाल्यादिप्रमुखानि च । संप्रेष्य स्वपितुर्गेहे, गृहं रिक्तीचकार सा ॥ 16 ॥ भर्त्तर्यथागते हर्म्ये, प्रोचे सत्यवतीव सा । स्वामिन् गृहे स्थितं यत्तत्सर्व दास्याऽनया हृतम् ॥ 20 ॥ स्वयं हरति वस्तूनि, लुटाव महाखला । भाशयत्यथ भोज्यादि, बालकौ त्यक्तकर्मकौ ॥ 21 ॥ श्रहन्त्वेकाकिनी गेहे ससुता सा तु विद्यते । कदाचिच्चरयन्तीं तां पश्यामि सा तदाऽवदत् ॥ 22 ॥ रिक्तभाण्डमिदं मातर्नयामि शुद्धिहेतवे । इत्युक्त्या वञ्चयित्वा मां, स्वकार्यं साधयत्यसौ ॥23॥ युग्मम् ॥ एकाकिनी कथं कुर्वे, पश्य मे लुण्टितं गृहम् । इत्युपालभ्य रिक्तानि पतिपात्राण्यदर्शयत् ॥ 24 ॥ लक्ष्मीपतिर्विलोक्यैत- चित्रार्पित इवाऽभवत् । स्त्रीक्टोक्तिर्हि नो कुर्यात्कस्यचित्तचमत्कृतिम् ॥ 25 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 1 -************* Page #64 -------------------------------------------------------------------------- ________________ srgH| भीमसेनचरित्रम् । ॥ 24 ॥ पुनर्मद्रा जगादेवं, स्वामिन् ? स्थान्यादिकं त्वया । नीतं किमापणं मायें ? न जानामीत्युवाचसः ॥ 26 ॥ सुशीलयाति पापिन्या-'नया दचानि तत्पतिः । पात्राणि चचरे नूनं, विक्रीय धनवानभूत् ॥ 27 ॥ तस्मादिदानी ते सर्वे, बहिष्कार्या निकेतनात् । सशल्यं हृदयं याव-चावच्छान्तिः कृतोभवेत् ॥ 28 ॥ इत्यावेद्य मृषावाद, विरराम वणिग्वशा । विधौ रुष्टे हि जन्तूनां, कस्कोऽनर्थो न जायते ॥ 26 ॥ व्यवहारी बभाषैतां, व्यलोकं त्वं प्रजन्पसि मृषापवादः कस्यापि, न वाच्यो भूति। मिच्छता ॥ 30 ॥ भद्रे ! स्वयात्विमे रङ्का-मिथ्यावादेन क्षिताः । दुःखदावाग्निना दग्धाः, पालनीयाः सदा बुधैः ॥ 31 ॥ ॥ भद्रा निशम्य तद्वाक्य, तत्वार्थविधुरा भृशम् । चुक्रोध रक्तनयना, बभाषे प्रखरध्वनिः ॥ 32 ॥ हुं शाता तब चेष्टेयं, मत्स्था ने रचिता हि सा । लोकप्रतारणार्थाय, भृत्याऽस्तीति प्रजल्पसि ॥ 33 ॥ वाराङ्गनेव सा चिन्है-मयेयं ज्ञातपूर्विका । तया संमोहितो मूढ-स्त्वमासीस्तदशंगतः ॥ 34 ॥ दास्या सार्द्ध भवान्भोगा-भुञ्जानोऽस्तीत्यसंशयम् । नैतावत्कालमूचेऽहं, | पापराशिस्तवोदितः ॥ 35 ॥ दम्पत्योः कलहं गाढं, श्रुत्वा लोकाः समागमन् । मार्गश्च संकुलो जले, पश्यन्ति कौतुकं न के ॥ 36 ॥ चणेन मानवैयाप्तं, स्थलं नैव विलोक्यते । तदा भद्रा नृपं राजी, चाङ्गुन्योद्दिश्य वर्त्मनि ॥ 37 ॥ लोकान् दर्शयते राटी, मुश्चन्ती भाषते वृथा । सभार्यः किंकरः प्राणान् , हन्तुमेव समागतः ॥ 38 ॥ श्रुत्वेति नृपतिर्जले, सभार्योदुःखितो भृशम् । वहिज्वाला समुत्पन्ना, तयोश्चाङ्गे निरागसोः ॥ 36 ॥ त्रपाभरेण नो किश्चिदचतुस्तौ नताऽऽननौ । धरा विदीर्यते चेद् द्राक्, प्रवेष्टुमनसाविव ॥ 40 ॥ मिलिताश्च जना एते, ज्ञास्यन्ति कुत्सिताविमौ । दुष्टकर्मप्रणेतारा-वन्यथा कलहःमें कथम् ॥ 41 ॥ एवञ्चिन्तयतोश्चित्ते, तयोर्नेत्राम्बुराशिभिः । कुतस्नानाविवाभोगौ, ददृशाते जनागमे ॥ 42 ॥ ॥ 24 // For And Persone Oy Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ************************+*:-) www.kobatirth.org ito यथा यथा श्रेष्ठी, नम्रो बोधयति प्रियाम् । तथा तथा चुकोपाऽलं, भद्रा व्यालीव दुर्द्धरा ॥43॥ श्रेष्ठी बाढं करं तस्यागृहीत्वा गृहमानयत् । तदा धिक्कृत्य भर्त्तारं सा घरायामपातयत् ॥ 44 ॥ अधस्तात्पतितं दृष्ट्वा, श्रेष्ठिनं कौतुकाजनाः । दत्ता सन्तिम, विनोदनपुरःसरम् ॥ 45 ॥ ब्रीडान्वितस्ततः श्रेष्ठी, समुत्थाय स्वयं गृहम् । गत्वा बभूव शोकार्त्तो, भालन्यस्तकरो भृशम् ॥ 46 ॥ दैवाधीनं जगत्सर्व, कः स्त्रीणां विश्वसेन्नरः । एतावताऽप्यलं जात-मिति दध्यौ स नैगमः ॥ 47 ॥ भद्रा कोपवती प्राह, चत्वारो यान्तु मद्गृहात् । क्षुधार्त्तास्त इहाऽऽगत्य, जाता मत्प्राणघातकाः ॥ 48॥ तत्क्षणाद्विदितोदन्ताः, कोपाटोपसमाकुलाः । श्वशुरः शालकाचैव, महेभ्यस्य गृहं ययुः ॥ 49 ॥ निष्कासय गृहादेतान्, विलम्बं । कुरुषे कथम् । बुद्धेभ्रंशः कथं जात- स्तव दुष्टेति तं जगुः ॥ 50 ॥ श्रेष्ठयुवाच महेम्यांस्तान्, नैव कोपस्य कारणम् । विद्युद्विलासवन्नक्ष्मी - श्रञ्श्चला कीर्त्तिता बुधैः ॥ 51 ॥ घनन्तु प्राप्यते लोके, पूर्वकर्मानुसारतः । परोपकारहीनानां, क्षणानरयति तद्ध्रुवम् । / 52 / / तस्मादवसरं प्राप्य, परोपकृतिमान् भवेत् । प्राप्यन्ते प्राक्तनैः पुण्यैर्भाग्यवन्तो हि देहिनः ॥ 53 ॥ सतमतल्लिका भार्या, पुरुषश्च सतां मतः । यद्गृहे तादृशांवास-स्तद्गृहे विपुलं धनम् ॥ 54 ॥ अन्नवस्त्रार्थिन चैते, चत्वारो रचिता मया । नाऽधिकं धनमिच्छन्ति, जीविकामात्रयाचिनः ॥ 55 ॥ ज्वलत्कोपानला भद्रा -'थोवाच स्वामिनं निजम् । त्वदीयं दुखरित्रं हा ! मया ज्ञातं सविस्तरम् । / 56 / / दुष्टदासीमिमां दृष्ट्वा, जावोऽन्वी भूतमानसः । तस्मादिमाञ्जनानत्र, पालयस्यतिकामुकः ॥ 57 / / इति वज्रसमैस्तीक्ष्णैः स्त्रिया वाग्वाणजालकैः । विद्धः श्रेष्ठी व्यथापभो, नैव किञ्चिदुवाच ताम् । / 58 / / इत्यश्राव्यं वचः श्रुत्वा गमने कृतनिश्चयः । सन्त्यज्य मंतु तत्स्थानं, मीमोऽगात्सकुटुम्बकः । / 59 / / धनैः 5 For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir ***+****+******+++ Page #66 -------------------------------------------------------------------------- ________________ भी पञ्चमः स्गे। भीमसेनचरित्रे । * ॥ 25 ॥ चीणा जना लोके, कुलीनाः क्षुधिता अपि । परैरङ्गुलिनिर्देशं, न सहन्ते मनस्विनः । / 60 ॥ अर्थेन बद्धाः सुहृदो भवन्ति, अर्थानुसक्तो मुवि बन्धुवर्गः । अर्थेन विख्यातिमियति देही, धनादसौ जीवति जीवलोकः ॥ 61 ॥ अनुगम्य तदा श्रेष्ठी, पश्चात्तापसमाकुलः । तान् पशुग्राहमानीय,-स्तम्भयामास युक्तित्ः॥ 62 ॥ चत्वारस्तत्र तस्थुस्ते, सकलत्रस्ततो नृपः । वि. स्मितः स शुशोचैवं, किं कार्यमधुना विधे ? ॥ 63 / / इतस्तेषु दयां कृत्वा, भक्ष्यपानजिहीर्षया । परोपकाररसिको-जगाम स्वगृहं धनी ॥ 64 ॥ गृहीतजलमाण्डं तं, दृष्ट्वा भद्रा प्रधाव्य तत् । उत्प्लुत्य स्फोटयामास, जवादुद्धतमानसा ॥ 65 ॥ स्थाल्याद्यमत्रपिष्टादि-हरिद्रालवणादिकम् । मेलयित्वा निवद्ध्यैत,-त्सर्व वस्त्रेण वेष्टितम् ॥ 66 ॥ कक्षानिक्षिप्ततद्ग्रन्थिः, श्रेष्ठी याति बहिर्यदा । ज्वलत्काष्ठकरा भद्रा, तदा तत्पृष्ठतोऽभ्यगात् ॥ 67 ॥ अलक्षितगतिः सारं, प्रहृत्य श्रेष्ठिनं ततः । पलाय्य स्वगृहं गत्वा, सुष्वाप विगतव्यथा ॥ 68 ॥ आलावदग्धकरत,-स्तदन्थियंपतद्भुवि । ततः स जग्मिवान् हट्ट, विस्मयापनमानसः ॥ 66 ॥ ईदृशं कौतुकं वापि, नैव दृष्टं न च श्रुतम् , श्रेष्ठी विचिन्तयत्येवं, तावद्भीमः समागमत् ॥ 70 / / श्रेष्ठिन्प्रदेहि मे द्रव्यं, भोजनार्थ कृपां कुरु । इत्युपाकर्ण्य तद्वाक्यं, श्रेष्ठी चिन्तातुरोऽभवत् ॥ 71 ॥ हट्वस्थस्वव्ययो नैव, कार्यो मे मतमीदृशम् । इतश्च दुःखिता भृत्याः, कथं रक्ष्या मयाऽधुना । 72 ॥ गृहे स्थितं तु यद्रव्यं, तत्सर्वमङ्गनावशम् । तस्मात्रैवाऽधुना संपद्, दानयोग्या मदन्तिके ॥ 73 ॥ विधेयं किं मयेदानी, सर्वथा दुःखमागतम् । प्रत्युत्तरमपि श्रेष्ठी, किञ्चिन्नादाच्छुचाईतः । / 74 / / ततोऽवदद्धीमसेनः, श्रेष्ठिनं दीनमानसः । दु:स्थितान्प्रेक्ष्य जायन्ते, सज्जनाः सरलाशयाः ॥ 75 ॥ प्रदानेन विना भृत्याः, कथं जीवन्ति सेवया । जीविकार्य वयं श्रेष्ठि-बागतास्तव मन्दिरम् ॥ 76 ॥ भोजनाचं na For PvAnd Personale Only Page #67 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Pathan Gym ceddatse, मासिकं मे विवर्द्धय । जीविकामात्रलामेन, सदा सन्तोषवानहम् ॥ 77 ॥ सन्तोषपीयूषसुप्तचेतसा, शान्तात्मना यत्सुखमस्ति देहिनाम् । कुतस्तरां तद्धनलुब्धमानसाः, परिभ्रमन्तः कलयन्ति सर्वतः ॥ 78 ॥ यत्नेन सततं कार्य, करिष्यामि तव प्रभो । निशम्यैतद्वचस्तस्य, श्रेष्ठथदादूप्यकद्वयम् ॥ 79 ॥ तेन वित्तेन भाण्डादि-वस्तूनि क्रीत्वान्नृप्ः। कतिचिदिवसा जग्मु,-स्तद्रव्यञ्च चयं गतम् ॥ 8 ॥ पुनरूचे नृपेणेम्यो-भृतकं मे विवर्द्धय । त्वया दत्तं तु यद्रव्यं, व्ययितं नास्ति किञ्चन । / 81 ॥ चीणे द्रव्येऽधुना कश्चि,-दुपायो नैव विद्यते । अर्थाधीनो जनो लोके, स्मशानमपि सेवते ॥ 82 ॥ यतः-वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धानां, द्वारि तिष्ठन्ति किङ्कराः ॥ 3 ॥ भोजनस्यापि मे चिन्ता, गर्जति महती हहा । लक्ष्मीपते ? कृपां कृत्वा, देहि मेऽद्याऽधिकं धनम् ॥ 84 ॥ इत्युक्त्वा विरते तस्मि-निम्यो वचनमब्रवीत् । रूप्यकद्वयतो नैवा-धिकं दास्यामि किङ्कर ? ॥ 85 ॥ अधिकं यदि चाऽन्यत्र, मिलति व्रजत द्रुतम् । वणिजः कृपयाश्चर्म-खण्डं ददति नोधनम् ॥ 86 ॥ इति श्रेष्ठिमुखाद्वाक्यं, निशम्य भीम्भूप्तिः। कृपण स्वाश्रयः श्रेया-नैवेति निश्चिकाय स्ः॥87॥" अयश्चणकचर्वणं, फणिफणामणेः कर्षणं, करेण गिरितोलनं, जलनिधेः पदालङ्घनम् । प्रसुप्तहरिबोधनं, निशितखड्गसंस्पर्शनं, कदाचिदखिलं भवे,-बच शठाद्धनस्यार्जनम् ॥ 8 ॥n दातुं नोपभोक्तुञ्च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ 86 ॥ तथाच-वरं विभवहीनेन, प्राणैः संतर्पितोज्ञलः । नोपचारपरिभ्रष्टा, कृपणः प्रार्थितो ज्ञ्ः॥10॥ विचिन्तयन्निति स्वान्ते, भूरिदुःखेन पीद्दित्ः। काव्यमूढधीस्तस्थौ, नृपतिर्दीनमानसः ॥ 91 / / तदानीं मानवः कश्चि-दाजगाम त्द्न्तिके। उद्विग्नमानसं मीम, papraccha For Private And Personlige Only Page #68 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan sarga miinsencritre| // 26 // दुःखकारणम् ॥ 32 ॥ भूपतिर्विनयात्प्रोचे, मूलादारभ्य दारुणाम् । स्वकीयां विपदं श्रोतू-रोमाश्चभरहेतुकाम् ॥ 93 ॥ | नरः सोऽपि समाकर्ण्य, तदुक्तिं चित्तदाहिनीम् । तस्मिन्पापरो जन्जे, दयावन्तो हि सज्जनाः ॥ 14 ॥ चिन्तां किमर्थमाधत्से, चिन्ता चित्तविनाशिनी । प्राणिनं दहते साप्ता, संत्याज्या सुभग ? त्वया ॥ 45 ॥ पुनः सोऽप्यवदद्भपं, मदुक्तं वचनं shRnnu। समस्ति नगरं पूर-प्रतिष्ठानेतिनामकम् ॥ 66 ॥ कोटिभिः कोटिसंपत्ति-धारिमीराजितं ज्ञैः। कलाकौशल्यविभूरिविद्वजनसमाश्रितम् ॥ 17 ॥ तत्रास्त्यरिञ्जयो भूपः, शास्ति lokaanyaashritH| जामाता तस्य नीतिनो-जितशत्रुश्च राजते ॥ 18 ॥ षण्मास्या अन्तरे तो च, प्रजालोकनहेतवे । क्रमेण सेनया साकं, बहिनिष्कामतः स्वयम् ॥ 19 ॥ तदानीं तत्र संयातान्, दुःखितान्दीनतागतान् । यान्यान्कर्मकरानाजा, वीचते तान्स्वसन्निधौ ॥ 100 ॥ सर्वात्रवति निर्वाधं, प्रतिमासच रूप्यकान् । द्वात्रिंशदर्पयत्येव, परकाविचक्षणः ॥ 1.1 ॥ युग्मम् ॥ जामाता रूप्यकाणां तु, चतुःषष्टिं प्रयच्छति । एतनगरवास्तव्याः, सुखिनः सन्ति देहिनः ॥ 102 / / इतस्तनगरं दूरे, वत्स द्वादशयोजनम् । वर्तते व्यसनाऽऽर्तस्य, तव सिद्धिविधायकम् ॥ 103 ॥ त्यक्तसर्वविकल्पस्त्वं, व्रज तत्र निराकुलः । श्रुत्वेति वचनं तस्य, नृपतिः स्वाऽऽलयं ययौ ॥ 104 ॥ वृत्तान्तं सर्वमाचख्यौ, पुरुषोदितमुत्सुकः । निशम्यैतत्सुशीलाऽपि, जहर्षाऽऽत्महितैषिणी ॥ 10 ॥ बभाषे भीमसेनोऽथ, प्रिये ! गच्छामि साम्प्रतम् । तत्र सेवा करिष्यामि, नृपस्यैतस्य मावत: ॥ 106 / / यत्नेन मतिमानर्थ, साधयेदेशकालवित् । मासं स्थित्वा धनं लात्वाऽगमिष्याम्यत्र वै पुनः ॥ 107 ॥ यो न सञ्चरते देशान् , यो न सेवेत पण्डितान् । तस्य संकुचिता बुद्धि,-घृतबिन्दुरिवाऽम्भसि ॥ 108 ॥ यस्तु सञ्चरते देशान् , यस्तु सेवेत पण्डितान् । ॥ 26 ॥ For Private And Personlige Only Page #69 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:sha.KailassagarsunGvanmandir Mall tasya विस्तारिता बुद्धि-स्तैलविन्दुरिवाम्भसि ॥ 109 ॥ व्यापारान्तरमुत्सृज्य, वीचमाणो वधूमुखम् । यो गृहेष्वेव निद्राति, दरिद्राति स दुर्मतिः ॥ 11 ॥ देशे देशे किमपि कुतुकादद्भुतं वीक्षमाणाः, संपाद्यैव द्रविणमतुलं सब भूयोऽप्यवाप्य । संपूज्यन्ते सुचिरविरहोत्कण्ठितामिः सतीभिः, सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः ॥ 111 ॥ आकिवन्यादतिपरिचयाजाययोपेक्ष्यमाणो, भूपालानामननुसरणाद्विभ्यदेवाऽखिलेभ्यः । गेहे तिष्ठन्कुमतिरलसः कूपकूमैंः सधर्मा, किं जानीते भुवनचरितं किं सुखं चोपभुते ॥ 112 / / तीर्थानामवलोकनं परिचयः सर्वत्र वित्तार्जनं, नानाऽऽश्चर्यनिरीक्षणं । चतुरता बुद्धिः प्रशस्ता गिर्ः। एते सन्ति गुणाः प्रवासविषये दोषोऽस्ति चैको महान् , यन्मुग्धामधुराऽधराधरसुधापानं विना स्थीयते ॥ 113 ॥ सुखेनैवात्र तिष्ठ त्वं, चिन्ता कार्या न मामिनि ? इत्युक्ता भीमसेनेन, मुक्तकण्ठं रुरोद सा ॥ 114 ॥ साध्वोचत महाराज ? विपत्तिसमये कथम् । वियोगो युज्यते कर्तु-मस्माकं दुःखभागिनाम् ॥ 115 ॥ स्वस्थे देहेत्र जन्तूना,-मपेचा कस्यचित्र । व्यसनातिदेहाना, कुटुम्बमुपकारकम् ॥ 116 ॥ प्रियोदितं वचः श्रुत्वा, भीमसेनोऽवदत्तदा । प्रिये ? सैनिकसंवासो-नारीणां नैव युज्यते ॥ 117 ॥ मया सार्द्धमतो गन्तुं, तव योग्यं न वल्लभे । मासैकेनात्र ते दुःखं, किमस्तीति निवेदय ॥ 11 ॥ पुत्रयोरक्षणं कार्य-मात्मवत्सुदति ? स्वया । पुत्रमेव धनं प्राहु,-विबुधा गृहमेधिनाम् ॥ 119 / / तदानीं तत्र तत्स्नू, समेत्य वाक्य्मृच्तुः। भूरि दुःखमयो दीनं, ताततातेति वादिनी । / 12 / / दुःखान्धो पतितावावा, विमुच्य क गमिष्यसि । देशान्तरप्रयागन्त, सुखिनः कुर्वते सुखम् ॥ 121 ॥ गन्तुमिच्छा विमुच्याऽऽवां, तव चेद्भवति प्रभो ? / तीवयोः शिरच्छेदं कृत्वा गच्छ यथासुखम् ॥ 122 ॥ निशम्यैतद्वचो भूपा, प्रेम्णोत्पनेन भूरिया । For Private And Personlige Only Page #70 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Achanashn a garson Gyaman A bhiimsenpritre| // 27 // अङ्कमारोप्य तौ पुत्री, हृदयेनाऽऽलिलिङ्ग च ॥ 123 / / चुम्बयित्वा तयोरास्य, न गमिष्यामि कुत्रचित् । इति वादिनि राजेन्दौ, सूर्योऽप्यस्तं समागमत् ॥ 124 ॥ निशीथिन्यां कुमारौ द्वौ, गाढनिद्रावशं ग्तौ। निम्ससार तदा गेहा-दत्तशिवप्रियो नृपः ॥ 125 ॥ गते पत्यौ सुशीला तु, निःश्वसन्ती स्थिता गृहे । कार्यार्थिमिर्हि किं दुःखं, न लोकेष्वनुभूयते ॥ 126 / / ततः क्रमेण भीमोऽपि, लङ्घयन्प्रामपचनम् । फलानि मचयन्मार्गे, चचाल भयवर्जितः ॥ 127 ॥ निशायां धर्मशालायां, देवसबनि वा शुमे । वासंकृत्वा पुनः प्रात-जंगामाग्रे नराधिपः ॥ 128 ॥ कष्टानि सैमानः स,-घृतधैर्यवरासिकः । चतुर्थदिवसे प्राप, प्रतिष्ठानपुरं वरम् ॥ 129 ॥ प्रच्छतिस्म ततो भीमः, कश्चिद्धनरं स्थितम् । वैदेशिकोऽहमायातो-राजसेवाचिकीर्षया ॥ 130 ॥ नृपस्य मीलनोपाय, बेहि मां क्रुन्नानिधे। भीमसेनं ततोऽवादीव, पुरुषः परकार्यकृत् ॥ 131 ॥ ह्यस्त्वं किमागतो nAz2a, जामाता नृपते 1 पुरे । प्रजानिरीक्षणकृते, ससैन्यो निःसृतोबहिः । / 132 ॥ तस्मिन्नेव चणे राजा, किङ्करं रचति स्वयम् । तस्मादिदानीं त्वत्कार्य, न भविष्यति पूरुष ॥ 133 ॥ किन्तु पाण्मासिकस्तस्य, बहिरा गमनावधिः । गतायामथ षण्मास्यां, निःसरिष्यति भूपतिः ॥ 134 ॥ तावदत्र स्थितिं पान्थ ? कुरुष्व सुखवाञ्छया । नरवाक्यमिदं श्रुत्वा, विषादं भूपतिर्ययौ ॥ 135 ॥ अहो ? देवाधीनं, जगति सुखदुःखाऽभिपतनं, न जाने कीदृङ्मे, व्यसनबहुलं कर्म विततम् । विधे ! क्रूरस्त्वं किं, मम हृदयमेदं न कुरुषे, शनैः स्वल्पच्छेदा-दरमतनुमेदस्त नुमताम् ॥ 136 ॥ पुरा मे दुष्प्राप्य, मनुजजनुराप्तं विधिवशात् , ततो भुक्तं राज्यं, सकलनयमार्गोऽप्यनुसृतः । इदानीं निःपारं, व्यसनमनुभूतं बत मया, भवित्री निर्मुक्ति,-विषमतरदुःखान्मम कदा ॥ 137 ॥ आत्मनः कर्मदोषांच, निन्दन वाढच nimbasan । ॥ 27 // For Private And Personlige Only Page #71 -------------------------------------------------------------------------- ________________ मन्दभाग्यैवाशक्तो-नृपस्तत्रैव तस्थिवान् ॥ 138 ॥ दैवमुल्लक्क्य यत्कार्य, क्रियते फलवन तत् । सरोम्भश्चातकेनातं, मलरन्ध्रण गच्छति ॥ 139 / / भाग्यवन्तं प्रस्येथा-मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च, बने सीदन्ति पान्न्द्द्वाः॥ 140 ॥ न केवलं मनुष्येषु, दैवं देवेष्वपि प्रभुः । सति मित्रे धनाध्यचे, चर्मप्रावरणो हरः ॥ 141 ॥ सच्छिद्रो मध्यकुटिलः, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः, पात्रं कजलभस्मनः ॥ 142 ॥ भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लक्थते ॥ 143 ॥ किं करोति नरः प्राज्ञः, शूरोवाऽप्यथ प्न्न्द्दित्ः। देवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥ 144 ॥ देवे विमुखता याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ 145 ॥ पिबन्ति मधुपबेषु, भृङ्गाः केस्र्धूस्राः। हंसाः शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् । / 146 ॥ करोतु नामनीतिज्ञो-व्यवसायमितस्ततः । फलं पुनस्तदेवास्य, यद्विधर्मनसि स्थितम् ॥ 147 ॥ दैवं फलति सर्वत्र, न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम् ॥ 148 ॥ दैवमेव फलं दत्ते, शुभं वाप्यशुभं जने । पाषाणस्य कुतो योगा-देवत्वमजनि चितौ ॥ 149 ॥ सहस्रधेनुष्वपि बालवत्सः, स्वमातरं विन्दति वा यथैव । तथैव पूर्वार्जितमेवकर्म, कर्तारमाप्नोति शुभाशुभं द्राक् ॥ 15 ॥ अप्रेर्यमाणानि यथा, पुष्पाणि च फलानि च । स्वकालं । नातिवर्त्तन्ते, तथा कर्म पुराकृतम् ॥ 151 ॥ विपत्तौ किं विषादेन, संपत्ती हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी ग्तिः॥152॥ हरिणाऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ 153 ॥ सुहृदो ज्ञातयः पुत्रा-भ्रातरः पितरावपि । नानुस्मरन्ति स्वजनं, यस्य दैवमदक्षिणम् ॥ 154 ॥ अचिन्तितानि दुःखानि, For Private And Personale Only Page #72 -------------------------------------------------------------------------- ________________ श्री मा मामसन च्रित्रे। | यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैवमेवातिरिच्यते ॥ 15 ॥ मनोरथान्करोत्युच्चै-र्जनो दैवहतानपि । सिमसिद्ध्योः समं कुर्या-देवं हि फलसाधनम् । / 156 / / इत्थं देवमतिर्भूप,-श्चिन्तयन् दुःखितो भृशम् । निवासस्थानमासाद्य, कालचे व्यधत्त सः ॥ 157 ॥ आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, मरिः श्रीयुतबुद्धिसागरविभुस्तत्पादसेवारतः । सूरीशाऽजितसागरेण सुधिया सों गतः पञ्चम,-स्तच्छिष्येण विनिर्मिते सुचरिते श्रीभीमसेनाभिधे ॥ 15 ॥ इति श्रीभीमसेननृपचरित्रे पञ्चमः सर्गः समाप्तः ॥ 5 ॥ ॥ 28 ॥ // अथ षष्ठः सर्गः प्रारभ्यते ॥ __ यत्पादपङ्कजरजःपरिपीयमत्ता, देवेन्द्रमानवनरेन्द्रमधुव्रतालिः । विभ्राजतेस्म शिवशर्मनिमनभावा, श्रेयः समादिशतु वीरविभुः स शश्वत् ॥ 1 ॥ अथागाद्धान्यविक्रेता, वणिक्कश्चित्तदन्तिके । उवाचेति कथं बन्धो , औदासीन्यं त्वयाऽऽधितम् ॥ 2 ॥ नृपेणाऽमाणि भोः श्रेष्ठिन् ? किं वदाम्यधुना तव । अत्रत्यराजसेवार्थ, दूरादेवागतोऽस्म्यहम् ॥ 3 ॥ षण्मासान्ते च मे भावि, दर्शनं भूपतेरहो । इति ज्ञात्वा विषयोऽस्मि, लचम्रष्टो ! यथा भ्त्त्ः॥4॥ श्रेष्ठधुवाच महाभाग ! For Private And Personale Only Page #73 -------------------------------------------------------------------------- ________________ ShriMahisvirJanArachanaKendra Acharya:shaKailassagarsunGyanmandir दैवायचा हि सिद्धयः । षण्मासाधाधुना तेऽत्र, यास्यन्ति चिन्तया सृतम् ॥ 5 ॥ उत्तिष्ठ मद्गृहे वासं, कुरुष्व पुरुषोत्तम ? / हट्टस्थितानि कार्याणि, कर्तव्यानि त्वयाऽन्वहम् ॥ 6 ॥ उचितं भोजनं पूर्ण, यथाकालं मिलिप्यति । भविष्यति ततो भूप-संगमोऽपि तवाऽनघ? ॥ 7 ॥ त्वाश्च सेवार्थिनं राजा, सेवकं हि विधास्यति । इति तद्वाक्यसन्तुष्टो-भीमस्तद्गृह मासिवान् ॥ 8 ॥ विश्वासप्रतिपबेन, तेन भूमिभुजा त्त्ः। प्राणप्रियाणि शस्त्राणि, दत्तानि श्रेष्ठिहस्तके ॥ ॥ तत्र स्थितो विनीतःस, यथोक्तं कर्म निर्ममे । इभ्यश्च तद्गुणाकृष्टो-मुमोद गुन्न्लोलुप्ः॥10॥ कलत्रपुत्रचिन्ताओं , भीमसेनः प्रजापतिः । गमयामास परमासान, युगानिव भयप्रदान् ॥ 11 ॥ अथारिञ्जयराजेन्दु-रलहुवेन पुरं बहिः । निश्चक्राम हरन् दृष्टि, नागराणां ससैनिकः ॥ 12 ॥ भीमसेनस्तदा गत्वा, प्रणनाम नराधिपम् । नियोजित करः सर्व, स्ववृचान्तं न्यवेदयत् ॥ 13 ॥ तच्छ्रुत्वाऽरिञ्जयोऽपृच्छन् , किन्नाम नगरच ते । चितिप्रतिष्ठवास्तव्यो, भीमनामाऽस्मि भूपते ! ॥ 14 ॥ तस्मिन्पुरे कथं त्वं न, राजसेवा समाश्रितः 1 / भीमः प्राइ नराधीश ? नागमं नृपसनिधौ ॥ 15 ॥ मया भूपोऽपि नाऽलक्षि, तत्रत्यो जनवत्सलः । अन्यथाऽऽगमनं मेऽद्य, कथं स्याद्भवतः पुरे ॥ 16 ॥ राज्ञा ज्ञातमसौ नूनं, कुटिलो विद्यते न्र्ः। विचार्यैवं नृपोऽवादी-नास्ति मे त्वत्प्रयोजनम् ॥ 17 ॥ निशम्यैतद्वचो मीमो-निर्विण्णहृदयो भृशम् । पदे पदे स्खलनाशु, धनसारगृहं गतः ॥ 18 ॥ म्लानास्यं भीममालोक्य, वणिक् प्रोवाच सादरम् । नृपस्य दर्शने जाते, कथं खिन्नमना भवान् ॥ 19 ॥ खेदस्य कारणं ब्रूहि, शरीरेन्द्रियतापिनः । भीमसेनोऽथ तच्छुत्वा, प्रोवाचेदं वणिग्वरम् ॥ 20 ॥ कर्मणा जायते चक्री, वासुदेवोऽपि कर्मणा । तेनैव भूपतेः संप,-द्रवोऽपि कर्मणा भवेत् ॥ 21 ॥ कर्मतन्तौ जगत्सर्व, प्रोतं मणि For Private And Personlige Only Page #74 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan critre| गणा इव । यादृशं येन यबद्धं, तादृशं तेन भुज्यते ॥ 22 ॥ पूर्वकर्मनियोगेन, जातेऽपि नृपदर्शने । कार्य नैवाभवन्मेऽद्य, किन्नु दुःखमतः परम् ॥ 23 ॥ तदुक्तमिदमाकराये, प्रोवाच वणिजां वरः । वैदेशिक ? त्वया नैवं, शोचनीय विजानता । / 24 ॥ सुखदुःखसमुत्पत्तिः, क्रमशो जायतेजिनाम् । तस्मान हृदये काचि-चिन्ता धार्या मनीषिणा ॥ 25 ॥ विधेहि वासमत्रैव, हट्टमेतच्चदीयकम् । षण्मासान्ते पुनः कार्य, सेत्स्यति तव निश्चितम् ॥ 26 ॥ जामाता नृपतेनं, दयालुबहिरेप्यति । भृतकं विपुलं दत्त्वा, बहून्मृत्यान् स रचति ॥ 27 ॥ राज्ये कायाणि विद्यन्ते, विपुलानि निरन्तरम् । तस्मात्कर्मकरान् योग्यान , स सदापेक्षते सुधीः ॥ 28 ॥ इति श्रेष्ठिगिरा priito-bhiimsttrossivaaNsttH| षण्मास्यां च व्यतीतायां, सजीभूतपरिच्छदः ॥ 29 ॥ जामाता नृपतेराज्य, वीचमाय विनिर्ग्त्ः। भीमस्तत्कालमासाद्य,-प्राणमत्तं दान्य्चित्ः॥30॥ युग्मम् ॥ तेन पृष्टमिति प्राज्ञ', क्स्माद्वामाच्च्माग्त्ः। दिनान्यत्र व्यतीतानि, कियन्त्यागमने तव ॥ 31 ॥ क्षिविप्रतिष्ठात् संप्राप्तो, मासा द्वादश मे गताः । इति भीमोक्तिमाकर्ण्य, जितशत्रुर्जगाद तम् ॥ 32 / / नृपतेस्तव योगः किं, सञ्जातः पुरुषोत्तम ? ओमित्युक्त्वैव भीमस्तु, लञानम्रमुखोऽभवत् ॥ 33 ॥ कथं न रक्षितो राजे-त्याभाष्य तेन चिन्तितम् । कुलक्षणोऽयमस्तीति, ज्ञात्वा तं प्रावदत्पुनः ॥ 34 ॥ भृत्या मे बहवः सन्ति, त्वादृशा किं प्रयोजनम् । इति तद्वचनं श्रुत्वा, भीमचिन्तातुरोऽभवत् ॥ 35 ॥ यतश्चोक्तम्-" कैवर्तकर्कशकरग्रहणाच्युतोऽपि, जालान्तरे निपतितः शफरो वराकः । देवाचतो विगलितो गलितो चकेन, वक्रे विधौ वद कथं व्यवसायसिद्धिः ॥ 36 ॥ आधोरणाशमयात्करिकुम्भयुग्म, जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभनखचतमेदमिन, नैवान्यथा भवति यशिखितं विधात्रा ॥ 37 ॥ तथाच-zazini For Private And Personlige Only Page #75 -------------------------------------------------------------------------- ________________ ShriMahaveJain ArachanaKendra Acharya agarson Gyarmande khalu kala कण्टका पवनाले, युवतिकुचनिपातः पक्कता केशजाले । जलबिजलमपेयं पण्डिते निर्धनत्वं, वयसि धनविवेको निर्विवेको विधाता ॥ 38 ॥ गीतं कोकिल ' ते मुदा रसविदः भृण्वन्ति कर्णामृतं, नो किश्चिद्वितरन्ति ते तरुदलै-रेव । स्वयं जीवसि । कर्यायुर्हरमुगिरन्ति विरुतं काकास्तु तेभ्यो बलिं, प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्र विधेः क्रीडितम् । ॥ 36 ॥ छित्वा पाशमपास्य कूटरचना भकृत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलानिःसृत्य दूरं बनाद् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगा, कुपान्तः पतितः करोति विमुखे किंवा विधौ पौरुषम् ॥ 40 ॥ भग्नाशस्य करण्डपिण्डिततनोआनेन्द्रियस्य चुधा, कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिन्ः। तृप्तस्तत्पिशितेन सश्वरमसौ तेनैव यातः पथा, लोकाः पश्यत दैवमेव हि नृणां वृद्धौ चये कारणम्" ॥ 41 ॥ अरे कीदृग्विधं देवं, सर्वतोग्निः स्मुत्थित्ः। गलदश्रुकणो भीमः, श्रेष्ठिट्टमुपागमत् । / 42 ॥ विरूपानन मायान्तं, श्रेष्ठ्यपि भीमभूभुजम् । समालोक्य जगादेत्थं, किमुक्त जितशत्रुणा ॥ 43 ॥ श्रेष्ठिनं भीमसेनोऽवक्, तेनोक्तमिति मेधुना । प्रयोजनं न भृत्यस्य, बहवः सन्ति सेवकाः ॥ 44 ॥ इयान्कालो मुधा mez2a, गमिवोर्थसमीया । हहा ! पुत्रकलत्राणां, का गतिर्यामि तत्र वै ॥ 45 ॥ गमिष्याम्यधुना गेहं, मदीयास्त्राणि देहि मे । इम्योऽवदत्तदा भीमं, किं जन्पसि वृथाऽधम? ॥ 46 ॥ इयत्कालमहोजग्ध-मनमेतत्प्रतिक्रियाम् । प्रकाशयसि कालेन, स्वल्पेन मम सन्मुखम् ॥ 47 ॥ कीदृचाणि, तवाऽवाणि, कदा दत्तानि मे त्वया । वृथा मार्गयसे धू ? कूटोऽसि प्रतिभाति माम् ॥ 48 ॥ इत्याकरयं वचस्तस्य, जाताऽऽश्चर्यो न्राधिप्ः। ऊचे महेभ्य ? नो कर्नु, योग्योऽसि ममवचनम् ॥ 46 ॥ रङ्कोऽहं दूरदेशीय-स्त्वमेव शरणं मम । शस्त्रजीवन एवास्मि, तस्माच्छस्त्राणि देहि मे ॥ 50 ॥ सजनाः For Private And Personale Only Page #76 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan पहः श्री मीमसेन स्गे। सततं सत्यं, वदन्ति vimlaashyaaH। दीनानाथविनफ्रेषु, दयां कुर्वन्ति साधवः ॥ 51 ॥ ततोऽवादीन्महेम्यस्तं, रेधूर्त ! याहि मद्गृहात् । किं गले पतास प्राय-ईदृशाः स्वार्थिनो जनाः ॥ 52 ॥ निशम्यैतद्यथालापं, भीमसेनः क्रुघाकुल्ः। चरित्रे । भातङ्कितमनास्तस्मा-निःससारेति चिन्तयन् । / 53 ॥ इम्योऽयं दृश्यते धूर्तः, कूटकार्यविधायकः । विश्वासो वणिजां लोके, हिताय नैव जायते ॥ 54 ॥ ततः कियद्भिर्दिवस-निशायां निजपचनम् । जगाम नृपतिर्भूय,-चिन्तयामासिवानिति ॥ 55 ॥ कथं गृहे मया गम्यं, दर्शयामि मुखं कथम् । मार्या मां निर्धनं वीक्ष्य, प्राणहीनेव माविनी ॥ 46 ॥ अर्जयित्वा धनं शीघ्र । धराधीशः समेष्यति । इत्युत्साहतया तेषां, गच्छन्त्यद्य दिनानि वै । / 57 ॥ गमिष्याम्यद्य चेत्ते मां, प्रक्ष्यन्ति धनमाहृतम् । किं त्वयेति तदा निःस्वो-दास्येऽहमुत्तरं कथम् ॥ 58 ॥ निर्वितो निन्दनीयोऽहं, हतोऽस्मि कर्मवैरिणा । इति चिन्ता । समापनो, वाटके स समागमत् ॥ 59॥ कुट्या बहिः स्थितो ग्लाना, छिद्रेण स निरीक्षते । किं कुर्वन्तीति विज्ञातुं, स्त्रीपुत्रा। अत्र स्ण्स्थिताः॥60॥ तृणशय्यामधिष्ठाय, बालको निद्रितावुभौ । धृतजीणाम्बरा राज्ञी, निर्विमहृदया भृशम् । / 61 ॥ दिगम्बरसमाकारा, वीडयाऽवनतानना । गृहीतपुत्रसानिध्या, तस्थौ सा दीनमानसा ॥ 62 ॥ कम्पमानशरीरा sA, all निःश्वसन्ती मुहुर्मुहुः । स्मारं स्मारं निजं पाप,-मश्रुधारां विमुञ्चति ॥ 63 ॥ देवसेनकुमारोऽथ, जगादेति स्वमातरम् । शीतं मां बाधते गाढं, हृदयं वेपते भृशम् । / 64 ॥ सुशीला तद्वचः श्रुत्त्वा, सान्त्वयन्त्यवदत्सुतम् । स्वल्पकालमिदं ःदुःखं, सोढव्यं भवता बलात् ॥ 65 ॥ शय्यास्तरणवसनानि, तुलिकाः फेन्स्बिमाः। अनपरावांश्चैव, प्रचण्डातपदा यिनः ॥ 66 ॥ रत्नोन्नसितवस्त्राणि, हाराजुलीयकानि c। कौशेयानि महायाऽणि शिरोऽलङ्करणानि ca ॥ 67 / / ॥ 30 // For Private And Personlige Only Page #77 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achah agarsun Gyaan madarthamapi वस्त्राणि, बहन्याभरणानि च । गृहीत्वा विपुलं द्रव्यं, त्वत्पिताऽध समेष्यति ॥ 6 ॥ त्रिभिर्विशेषकम् ॥ माशावशेन निर्वाह्यः, कियान कालोऽधुना सुत ? / किमुद्वेगविधानेन, वाञ्छितं फलमाप्यते ॥ 66 ॥ रुदतामभुपातेन, नेत्रहानिः प्रजायते । भेषजादिप्रयोगस्तु, स्वमेऽपि नाऽनुभूयते ॥ 70 ॥ सम्बन्धिनोऽपि नो सन्ति, सहायस्य विधायिन्ः। कि करोमि पराधीना, विदेशे स्वामिनि स्थिते ॥ 71 / / इति मागिरं श्रुत्वा, देवसेनः स्वयं विदन् । सङ्कोच्याङ्गानि सर्वाणि, शीताओं मौनमाश्रितः ॥ 72 ॥ तावत् किश्चिद्वचो जन्पन् , केतुसेनः समुत्थितः । मातर्ममोदरे पीडा, जायते चुस्समुद्भवा ॥ 73 ॥ अनं हि जीवनं नृणा, प्राणा annsmaashritaaH| विनाऽअनाऽधुना स्थातुं न शक्योऽस्मि प्रदेहि तत् । / 74 ॥ मनो मे स्थिरता नैति, बुभुचापीडिताऽऽत्मनः । चुन्याधिवाधिता नाड्य,-स्त्रुव्यन्ति सकला अपि ॥ 75 ॥ चामात्रमपि चन्तुं, दुःखमेतन शक्यते । प्राणा गच्छन्ति मे मात-विधुरं किमतः परम् ॥ 76 ॥ अन्नं नास्ति गृहे माता, कथं दास्यति भोजनम् । इत्युदीर्य रुरोदाऽऽशु, केतुसेनो बुद्धचितः ॥ 77 / / सुशीला सान्त्वयन्त्येनं, जगौ मधुरया गिरा । | प्रातः सूर्योदये जाते, वितरिष्यामि भोजनम् ॥ 70 ॥ शर्करां घृतस्पश्च, त्न्न्द्दुलानुत्त्मान्प्र्गे। समानीय करिष्यामि, तव तुष्टिं सुखावहाम् ॥ 79 ॥ एकया भार्यया मेऽद्य, कथितं श्वस्तने दिने । भोज्याऽनं तव दास्यामि, सत्यमेव न संशयः ॥ 80 ॥ कुमारः कथयामास, प्रतारयसि मां मुधा । ह्योऽपि त्वया विनिर्दिष्ट,-मेवमेव मृषा वचः ॥ 1 ॥ उवाच जननी सूनो ? किं करोमि विना धनम् । कार्येऽपि निर्मिते द्रव्यं, जना यच्छन्ति नो मम ॥ 2 ॥ वित्तेन सर्वकार्याणि, सिध्यन्ति न मनोरथैः । निद्रव्याण मनोभावा-उत्पबन्ते चयन्ति च । / 83 ॥ केनचित्कथितं वस्ते, दास्यामि भृतकं सुत । प्रात For Private And Personlige Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेनचरित्रे । ॥ 31 ॥ ***+++******+******++0 www.kobatirth.org -रुत्थाय सञ्चात्मा, भोजनं सुमनोहरम् ॥ 84 ॥ कस्वा त्वामर्पयिष्यामि, सुस्वादु सुरसाश्रितम् । याबस्सूर्यप्रकाशः स्वातावत्पुत्र ? धर्मा कुरु ॥ 85 ॥ युग्मम् ॥ आगन्ता तव तातोऽपि प्रभूतसंपदाऽन्वितः । मिष्टाश्रद्राचपकान - मोज्यानि चानयिष्यति ॥ 86 ॥ मोदकान् रुचिरान् कृत्वा, पिण्डिकाः पायसं तथा । कंसारं दाधिकं चैव, बटकानि च मएडकान् ॥ 87 ॥ शाकानानि विचित्राणि, विनिर्माय प्रगे किल । भोजयित्वा च ताम्बूलं चूर्ण पूगसमन्वितम् ॥ 88 ॥ वितीर्य तुभ्यं निर्वृत्ता, भविष्यामि प्रियाऽऽत्मज ? / निशान्तश्चाधुना भावी श्रुत्वैवमाप सः ॥ 89 ॥ सन्तोषमानिनौ पुत्रा - वभूतां माविशर्मणा । सुशीला शीलसंपन्ना, वायुना शीतलेन च ॥ 60 ॥ कम्पमानवपुर्यष्टि, धृतरोमाश्चकञ्चुका । पतदश्रुप्रवाहेण, क्लिन्नदन्तच्छदच्छविः ॥ 91 ॥ तथाविधां समालोक्य, देवसेन उवाच ताम् । रे! अम्ब 1 किं करोष्येवं, किं दुःखं तब जायते ॥12॥ बोधयित्वाऽपि भो मात - रावां सन्तोषितौ त्वया । यदि त्वं कुरुषे क्लैब्यं तदा नौ का गतिर्भवेत् ॥ 93 ॥ मारुदिहि ततो मातः, 1 साम्प्रतं शं भविष्यति । धृतधैर्यजना लोके, दुःखपारं प्रयान्ति हि ॥ 64 ॥ इति पुत्रवचः श्रुत्वा, क्षमाकचुकधारिणी । साऽवदत्कोऽपि नास्त्येव, ममास्स्वारोऽय बालक ? ॥ 65 ॥ त्वत्पितैवाऽभवद्वत्स 1 शरणं केवलं मम । दुःखौधैस्तप्यमानः स - दूरदेशं जगाम हा ॥ 96 ॥ मनोहारिवचोभिर्मा, वञ्चयित्वा धनार्जनम् । कृत्वा मासं समेष्यामि, गदित्वेति स जग्मिवान् । / 97 / / तस्मिन्प्रयातेऽभवदेकवर्षे, न प्रेषितं द्रव्यमपीह किञ्चित् । निकामचिन्ताऽधिगतस्य तस्य, निरामयोदन्तमहो दुरापम् ॥ 98 ॥ सत्यसन्धः कुतो धीमा, - निःशू कहृदयोऽजनि । त्वत्क्तिआ पालने दचो, नैवं भूतोऽभवत्कचित् ॥ 99 ॥ वश्वको न मया ज्ञात-ईदृशो नरनायकः । अन्यथा पल्लवं तस्य कथं मुचामि karhicit ॥ 100 // itasta For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir ********************** षष्ठः सर्गः ॥ 31 ॥ Page #79 -------------------------------------------------------------------------- ________________ दर्शनाकासा, कदा पूर्णा भविष्यति । इदानीं दर्शनं तस्य, मन्ये प्राणप्रदायकम् ॥ 101 ॥ देशान्तरगतः सोऽपि, सुखीदुःखीति को वदेत् । जानात्येको हि सर्वज्ञो-विदधातु स तच्छिवम् ॥ 102 ॥ सुखीस्याद्यदि, सूनोऽस्मां-स्तत्र नेष्यति सोऽचिरात् । पूरयिष्यति चाऽस्माक-माशां शासनदेवता ॥ 103 / / इत्याशापाशवद्धाऽऽत्मा, सा निःश्वासान्विमुञ्चति । देवसेनस्तदैवाह, satyamastyamba ! te vcH||104|| दैवान्नास्ति परो वीरो, मृर्खान्नास्ति परो रिपुः। संतोपानापरं सौख्यं, गुरोर्नास्त्य परः सुहृत् ॥ 105 ॥ इत्थं मिथोऽमिलापेन, निर्जगाम निशा त्योः। तिग्मरश्मिः सुमेरोश्च, चूलिकामारुरोह वै॥106॥ इतस्तत्रस्थितो भीमो-भामिन्युक्तमिदं vcH। वज्रसारं समाकर्ण्य, विदीर्णहृदयोऽभवत् ॥ 107 ॥ इति चिन्तयति स्वान्ते, स कर्त्तव्यविमूढधीः । ब्रजामि सन्निधावेषां, निःस्वाकिं साम्प्रतं हहा ? ॥ 108 ॥ गमनेनाऽथवा कि मे, पार्श्वे नैव व्रात्तिका। मामक दर्शनं तेषां, वृथा क्लेशविधायकम् ॥ 106 ॥ प्रायतिं प्रेक्षमाणास्ते, जीविष्यन्ति मदाश्रयात् । निद्रव्योऽहं गतस्तत्र, किञ्चित्कतुं न शक्तिमान् ॥ 11 ॥ धिगस्तु मदीयं जन्म, धिङ्मे जीवित्म्प्य्थ्। ये ये कृता मयोद्योगा-स्ते सर्वे जज्ञिरे पृथा ॥ 111 ॥ कर्मदोषांश्च किं वच्मि, वृथा संज्ञां धिगस्तु मे । अजागलस्तनस्येव, स्वपरार्थोज्झितस्य हा ॥ 112 / कीदृशी मे दशा दुष्ट-दैवेनाऽद्य विनिर्मिता । यत्प्रभावेण जातोऽस्मि, राहुग्रस्तो विर्यया ॥ 113 ॥ शरणागतदीनार्चा-ननेकान् पालयन् पुरा । प्राशासं मण्डलं भूमेः, पूरितार्थिम्नोर्थ्ः॥114॥ सैवाऽहमधुनाऽशक्तः, कुटुम्बपरिपालने । जज्ञे दैवमहोचित्रं, यदन्तो नैव लक्ष्यते । / 115 ॥ पुत्रदारा इमे कष्टः, पीडयन्ते लुध्यार्दिताः। भिक्षुका अपि नैतादू-गवस्थां शीलयन्त्यहो ॥ 116 / / पुत्ररत्नद्वयस्यैष-दुःखमारोऽति दुःसहः । शिरस्यापतितस्तस्या-महाशैल इवाऽधुना ॥ 117 ॥ नास्त्यन्यो मे जनः कश्चि-यस्ता For Private And Persone Page #80 -------------------------------------------------------------------------- ________________ Shri Mahave-JanArchanaKendra Achnash tag Gyarmande पष्ट स्मे। भीम्सेन्र्पित्रे। ॥ 32 ॥ गत्वा प्रवाधयेत् । अहन्तु नैव शक्योऽस्मि, तत्र गन्तुं निरर्थकः ॥ 11 ॥ हहा कीदृग्विधाऽवस्था, मामकीना भविष्यति । दिगन्तश्रान्तकीर्तीनां, दु:स्थितेर्मरणं वरम् ॥ 119 ॥ सुखसंपत्तिमुद्दिश्य, य उपाया विनिर्मिताः। विरुद्धफलदास्ते मे,-5मवनामज्वरोपमाः ॥ 120 ॥ यदि तेषां समीपेऽई, गत्वा तिष्ठामि निःस्वकः । सत्वरं तर्हि ते प्राणां-स्त्यजेयुद्धविचारतः । / 121 ॥ खमेऽप्यज्ञातदुःखोऽहं शरणार्थिसुखप्रदः । अश्रुतान्यपि कष्टानि, साचादनुभवाम्यहम् ॥ 122 ॥ मरणं देहि मे दैव ! विधाय करुणां मयि । मृतमेतं विजानन्ति, यो दुःखार्थोऽपि जीवति ॥ 123 ॥ चिन्तयनिति भूपाला, खिन्नस्तस्माद्विनिर्ययौ । प्रकुर्वन्नश्रुधाराभि-मुखकान्ति मलीमसाम् ॥ 124 ॥ पत्तनादहिरागत्य, वटमकं ददर्श स्ः। तदधस्ताच गत्वाऽऽशु, चिन्तयामासिवानिति ॥ 125 ॥ विषमक्षणतःप्राणाः, प्रयान्ति स्फुटमेव तत् । परं नास्ति धनं पार्श्वे-आनेतव्यं कयं मया ॥ 126 ॥ सश्चिन्त्येति तरोस्तस्य, शाखायामुष्णिपं निजाम् । निवद्धय गुरुनिःश्वासं, सोऽन्त्यको समाचरत् ॥ 127 ॥ करौ संयोज्य मालाग्रे, विनयाश्चितमानसः । मनोवाकाययोगेन, नमस्काराञ्जजाप सः ॥ 128 ॥ चत्वारि । शरणान्यादौ, कृत्वा देहमुमुक्षया । सर्वेषां जीवराशीना,-मपराधांस्त्यजाम्यहम् । / 129 / / समाहितेति सद्बुद्धि-भीमसेन नराधिपः । त्रिधा शुद्धि प्रकल्प्याऽऽदौ, सस्मार स्वपुराकृतम् ॥ 130 ॥ अपराधसहस्राणि, जीवानां कृतवानहम् । रंङ्कोऽहमिति मां मच्चा, चमध्वं जीवराशयः ॥ 131 / / उपकारकृतां नृणा-मृणीभूतोऽस्मि केवलम् । अनुग्रहं विधायैव, मयि ते सन्तु निर्मलाः । / 132 ॥ कृतं कर्म मया भुक्तं, सुखदुःखसमन्वितम् । दोषस्तत्र न कस्यापि, किन्तु म्त्क्र्म्न्नोऽखिल्ः॥ 133 / / व्रतादौ यदि संजातो-मिथ्याऽऽचारस्तदाऽस्तु मे । ज्ञानतोऽज्ञानतो वाऽपि, निर्दोषत्वमनर्थभिद् ॥ 134 ॥ खं netra * ॥ 32 ॥ For Private And Personale Only Page #81 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir शेशिवायचि-वसुभूमितवारकम् । मिथ्यादुष्कृतमेवाऽस्तु, मर्नुकामस्य मेञ्जसा ॥ 135 ॥ उक्त्वैवं परमेष्ठीना, पश्चानां मन्त्रमुच्चरन् । नेत्राम्बूनि विमुश्चन्स-कण्ठे पाशं दधार हा ? ॥ 136 ॥ स चणोचिप्तवाति-लायन्त्र इवाऽभवत् । साहसं भीमसेनेन, कृतं दैववशेन तत् ॥ 137 ॥ भाग्येन तस्य महता जिनधर्मरक्तः, श्राद्धस्तदा वटतरोः सविधे निवासम् । कृत्वा स्थितः परिजनेन समन्वितोऽस्ति, सद्धर्मनीतिपथगामिजनानुयायी ॥ 137 ॥ शीताऽतिबाधितवपुर्धनिकोपदेशा-त्प्रज्वालितस्तृणचयः समयज्ञभृत्यैः । तेजस्यनुत्तमविभे वितते समन्ता-दिग्ग्रस्तगाढतमसः समभूत्प्रणाशः । / 138 ॥ इम्यो । विलोक्य वटशाखिनि लम्बमानं, दुःखादितं कमपि तत्र जगाम सद्यः । कस्मादयं नरवरो मरणोचतोऽस्ति, चित्ते च्म्त्कृतिम्धात्क्रुन्नाऽऽर्द्र्चेताः॥130 ॥ ततश्चिन्तयितुं लग्नः, परकार्यपरायणः । परोपकृतिहीनानां, मुधैव जन्म भूतले ॥ 14 ॥ परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्यात्क्रतुशतैरपि । / 141 ॥ धनानि जीवितश्चैव, परार्थे प्राज्ञ उत्सृजेत् । तबिमिचो दरंत्यागो-विनाशे नियते सति ॥ 142 ॥ " रविश्चन्द्रो घना वृक्षा-नदीगावश्च स्ज्ज्ञाः। एते परोपकाराय, युगे देवेन निर्मिताः ॥ 143 ॥ तृणं चाऽहं वरं मन्ये, नरादनुपकारिणः । घासो भूत्वा पशून् पाति, भीरून् पाति रणाङ्गणे ॥ 14 ॥ परोपकृतिकैवन्ये, तोलयित्वा जनार्दनः । गुर्वीमुपकृति मत्वा, यवतारान् दशाग्रहीत् ॥ 14 ॥ आत्मार्थ जीवलोकेऽस्मिन् , को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति । / 146 / / परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् । जीवन्तु पशवस्तेषां, चर्माऽप्युपकरिष्यति ॥ 147 / / रागिणि नलिनी लक्ष्मी, दिवसे निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः, परोपकारः सतां व्यसनम् । / 148 ॥ कृच्छानुवृत्तयोऽपि हि, परोपकारं tyajanti na For Private And Personlige Only Page #82 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achah agarsun Gyaan भीमसेनचरित्रे । / महान्तः । तृणमात्रजीवना अपि, करिणो दानद्रवाऽऽकराः ॥ 149 ॥ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥ 150 ॥ भवन्ति नम्रास्तरवः फलोद्गमै-नेवाऽम्बुभिरि विलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभावएवैष परोपकारिखाम् । / 151 ॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन । विभाति कायः खलु सज्जनानां, परोपकारैर्न तु चन्दनेन ॥ 152 ॥ पद्माकरं दिनकरो विकचं करोति, चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहितेषु कृताभियोगाः"| 152 / / कृत्वा दयां परजनोपकृतिप्रधाना, श्रेष्ठी विधाय करगां छुरिकां स्वपाश्र्थात् । छित्त्वाऽऽशु पाशमकरोन्नृपतिं विमुक्तं, धर्मार्थिनां हि शुभकर्मणि ko vilmbH॥153॥ आश्वास्य तं हितवचस्ततिभिर्महेभ्यो-भूयो जगाद नरजन्म महानुभाव ? / संप्राप्य पुण्यवशतः किमिदं करोषि, को हेतुरत्र वद कार्यविधौ तवाऽस्ति । / 15 / आत्मा जनेन सततं परिरक्षणीयोजीवनरो जगति भद्रशतानि पश्येत् । किश्चाऽऽत्मघातकजना निरयं प्रयान्ति, दुर्व्यातकर्मवशतो दुरितकधाम । / 155 / / इत्थं वणिग्वरमुखाऽम्बुजनिर्गतं त-द्वाक्याऽमृतं हृदि निधाय निजस्वरूपम् । भीमो महेभ्यमखिलव्यसनाभिभूतो-प्यामूलमाश्रितमनारधृतिरावभाषे ॥ 156 / श्रेष्ठी ततस्तमवदत्कुरु साहसं मा, संधेहि धैर्यकवचं शृणु मद्वचश्च । रामोऽपि दुःखमतुलं जनकाऽङ्गजाता, निर्वास्य साहसमतिर्विपिने प्रपेदे ॥ 157 ॥ सन्त्यज्य भीमकसुतां विबुधो नलोऽपि, सेहे विपत्तिमतुलामविमृश्यकारी । आकस्मिकोद्यमवशाद्धरिचन्द्रभूपो-दुःखानि कानि न दधार धराधिपोऽपि ॥ 158 / / पाण्डोः सुता अपि विवेकविचारहीना-धर्माऽऽत्मजप्रभृतयो बनवासमीयुः । भिक्षा च तैर्न समये विरसाऽपि लेमे, राज्यं तथाऽपि धृतधैर्यगुणैः For Private And Personlige Only Page #83 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir प्रपेदे ॥ 156 ॥ एतादृशाविविधदुःखविदः क्षितीशाः, संजज्ञिरे विधिवशात्तव का कथान । दुःखं सुखं च नितरां लभते । हि जन्तो-श्छायेव वासरमणेविपरीतवृत्त्या ॥ 160 ॥ यत्कर्म येन विहितं विगुणं शुमं वा, भोक्तव्यमेव तदवश्यतया त्केन्। भोगं विना न कृतकर्मविनाशतात्र, सञ्जायतेऽपि खलु चक्रिजिनेश्वराणाम् । / 161 ॥ सेव्या सदैव समता ममतां विहाय, तस्या भवन्ति सफलाः स्वमनोरथाश्च । सेवाऽस्ति कर्मरिपुनाशनवज्रसारा, क्रोधानलोपशमने च जलायते सा ॥ 162 / / इत्थं विबोध्य धनिको नृपति जगाद, सार्द्ध मयैहि विविधोत्तमरत्नभाजः । मण्याकरान्दधति रोहणभूधरो य-रतत्रैव यामि विपुलद्धिजिघृक्षयाऽहम् ॥ 163 / / दास्यामि ते धनमनम्पमितो बजाव, चिन्ता न काऽपि भवता हृदये विधेया । पुण्यानुबन्धिमनुजास्तु लघुप्रयासा-दर्थ मजन्ति गुरुयत्नतया न पापाः ॥ 164 ॥ भाग्यं सदा फलति नेव पराक्रमश्च, भाग्यात्सुखं भवति नैव धनेन केषाम् । भाग्यात्समुद्रपतितोऽपि तटं प्रयाति, भाग्यं विहाय विसरत्र न कोऽपि लोके ॥ 165 / / श्रेष्ठिप्रणोदितवचोऽमृतजातमोदः, साकं स तेन वाणजा नृपतिश्चचाल । गच्छन् क्रमेण निजवाञ्छितदेशमाप्य, वासं चकार वणिजानुमतः स तत्र ॥ 166 / / उद्धारके वसु कियद्धनिकस्य पार्था-न्लात्वा स तेन कतमद्धरणीप्रदेशम् । स्वीकृत्य तं प्रखनितुं कृतसाहसोरं, यत्नं चकार मणिरत्नमवाप्तुकामः । / 167 ॥ भीमेन शस्त्रविधिना परितः परीक्षा, कृत्वाऽतिदक्षमतिना स्थितरत्नराशि । शुद्धस्थलं समवलोक्य निखन्यतेस्म, मेधाविनो हि विपरीतपथं न यान्ति ॥ 168 ॥ शुरणेऽथनिर्गतमहारमचयं क्षितीशः, संप्रेक्ष्य मोदकलितोऽनुजुहावतक्ष्णः । तैर्दारिते सकलकार्यकलासुदः, शैले तले निरगमन्माचरत्नराशिः ॥ 166 ॥ संस्कारकैर्बहुविधैः स ततो विशोध्य, तान् हीरकानमितहर्षधरो गृहीत्वा । सद्यो जगाम varamauktikaha For Private And Personlige Only Page #84 -------------------------------------------------------------------------- ________________ सप्तमः स्मेः। भीमसेनचरित्रे । ॥ 34 / दृपङ्क्त्या , तं चावलोक्य जुहुवुमणिकामुकास्ते ॥ 170 ॥ श्रेष्ठाऽऽपणे स्थिरमतिः स्थिरतां विधाय, तन्मूल्यमईविभवोचतरत्नकारम् । पप्रच्छ सोऽपि जिनधर्मरतैकबुद्धिः, प्रोवाच मून्यमुचितं नवलचकम्पम् ॥ 171 / उक्तवतेन यदि दातुमिहैव वाञ्छा. द्रव्यं मदुक्तमधुनैव गृहाण पान्थ ! तद्वात्निकोक्तवचनं परिपीय सद्यो-दचा मणीन्कतिपयान्स धनी बभूव ॥ 172 / / गत्वाऽथ सानि निजे नृपभीमसेन-इम्पाय पूर्वगृहीतं धनमार्पयत्तत् । वृक्ष्यायुतं सकलमाशु निवृत्तचिन्ता, प्रापन्मुदं जिन्म्ताऽच्ल्चित्त्वृत्तिः॥ 173 ॥ भासीच्छ्रीसुखसागरः श्रुततपागच्छाऽम्बुजोष्णप्रभः, सूरि श्रीयुतबुद्धिसागरविभुस्तत्पादसेवारतः । तच्छिष्येण विनिर्मिते सुललिते सर्गोऽभवत् षष्ठकः, श्रीमत्पर्यजिताऽब्धिना सुचरिते श्रीभीमसेनाभिधे ॥ 174 ॥ इति श्रीभीमसेननृपचरित्रे षष्ठः सर्गः समाप्तः ॥ OM शान्तिः ॥ 3 ॥ ॥अथ् सप्तमः सर्गः प्रारभ्यते ॥ यस्याऽमितप्रकटिताऽमलबोधभानु-र्मव्याऽऽत्मपङ्कजततिं विशदीकरोति । दीव्यप्रभावममरेन्द्रगणाऽचिंतार्षि, श्रीशान्तिनाथमनिशं तमहं नमामि ॥ 1 ॥ ॥ 34 ॥ For PrivateAnd Personale Only Page #85 -------------------------------------------------------------------------- ________________ मद्राऽन्यदाऽय निजवाटकमागता सा, संप्रेक्ष्य तत्र रममाणकुमारयुग्मम् । क्रुद्धा बभूव भृशमन्पमतिः सुशीला, कुव्यन्तिके स्थितवतीश्च नरेशभार्याम् ॥ 2 ॥ प्रोवाच तामिति महेम्यवधूः सुशीला, धूर्ने ! स्थितान कथमाशु निवेद्यतां मे । मद्गहतो ब्रज मुखं तव दर्शनीयं, नैवास्ति जीवनमपीच्छसि चेद्विलजे ? ॥ 3 ॥ नासा न तेऽस्ति न च धारयसि अपशिं, रण्डेऽधिकेन कथनेन ममाऽपि खेदः । इत्थं निगद्य निजमृत्यमचीकथस्सा, भृत्योऽपि तालगुडकेन बहिश्चकार ॥ 4 ॥ प्रज्वान्य वहिमुटजश्च ददाह कोपा-द्भद्रा स्वयं शपति नीचतमस्वभावे । त्वत्पादपातकमयेन मयाऽद्य वहिः, प्रज्वालितोऽस्ति पुनरागमनं न तेऽस्तु ॥ 5 ॥ वस्तूनि तत्र कविचिज्ज्वलिवानि तस्यार, | किश्चित्तथापि न जगौ धृतमौनदीना । राजी स्वदुर्बलसुतौ सहसा गृहीत्वा, तस्माच्चचाल पुरतोऽलघुनिःश्वसन्ती ॥ 6 ॥ चभ्राम सा पुरि रुदत्सुतसंनिधाना, माः परं न तु निवासपदं वितेनुः । गाढप्ररूढगुरुदुःखवशंवदाऽतः, प्राकारभूमिनिकटं वनिता ससाद ॥ 7 ॥ तत्रोटजे विधुरिता न्यबसविभिन्ने, रक्केच सा समयनिर्गमनैकबुद्धिः । नियूंढरितरकर्मकुलालगेहे, भाएडानि मार्टि जलमानयति श्रमेण ॥ 8 ॥ पात्राणि मृन्मयघटप्रमुखानि लात्वा, तद्नेइतो मिलितविचसमपेखेन । निर्वाहमेवमकरोदधमोचितं सा, कष्टाश्रितस्थितिजनेषु हि को विचारः ॥ 6 ॥ दुःप्राप्यमार्यगृहकार्यविधानतोऽपि, | भोज्यं बभूव समयोचितमपसारम् । सूपं यदति लभते न तदहिमण्डः, शाकानमात्रमपि कुवचिदहि कष्टात् ॥ 10 ॥ शीतोष्णरुवमपि भोजनमर्जयित्वा, संमोज्य चारु चटुलोक्तिपरायणा सा । पुत्रौ पुरा स्वयमपीष्टगुणं जघास, नायः समाश्रितगुणा हि भवे कियन्त्यः ॥ 11 ॥ भीमस्ततः स्वजनयोगमपेचमाणो-रत्नानि जीर्णवसनेन निवख तानि । For Private And Personale Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । / / 35 / / *********** --**<<-****--*********** www.kobatirth.org कन्यागतानि गुडमिश्रितवारिसेकं निर्माय मंतु निजगाम मलीनवखः ॥ 12 ॥ मार्गे व्रजन्तमपि हस्तगृहीततुम्बं तं भीमसेनमवलोक्य महानिषादाः । वेषेण भिक्षुकसमं प्रवितर्कयन्तो - दीनोऽयमित्युरुबला न तदन्तिकेऽगुः ॥ 13 ॥ दिनैः कियद्भिः प्रययौ स भीमः, चितिप्रतिष्ठान्तिकमादरेण । विचिन्तयामास ततो हृदीत्थ-मभ्यस्तसच्छास्त्र कला कलापः । / 14 ॥ अनेन वेषेण पुरप्रवेशो-योग्यः कथं स्याञ्जननिन्दितेन । कलत्रपुत्राच विलोकयेयु-श्रेन्मां तदा जीवितसंशयाः स्युः । / 15 / / तत्रत्यलोका अपि मां निरीक्ष्य, हास्यं विधास्यन्ति धनाभिमानाः । तस्मादिमं वेपमपास्य दूरं, योग्यं नवीनं परिकल्पयामि । / 16 / / यावद्विचिन्त्येति चचाल किंश्वि- चावत्सरः शुद्धजलं विशालम् । ददर्श तत्रोल्लसितारविन्दनिषेवितं राजसितच्छदेव ॥ 17 ॥ गत्वा तडागान्तिकमुन्मदिष्णुर्विमुच्य कन्थां स्नपनाय भूपः । सरःप्रवेशं विदधे क्रमेण शुद्धिप्रियः सर्वजनो हि लोके । / 18 / / इतः कुतविद्धममाण एकः कपिः समागत्य गृहीतकन्थः । तरोः शिखायां इतदैवयोगा-त्स्थितिश्चकाराऽऽशु चलस्वभावः ॥ 16 ॥ अहो ? दैवनियोगेन जायतेऽव शुभाशुभम् । प्राणिनां चिन्तितं लोके, विपरीतफलप्रदम् । / 20 / / तादृशी जायते बुद्धिर्व्यवसायोऽपि taadRshH। सहायास्तादृशाचैष, यादृशी भवितव्यता ॥ 21 ॥ पुरुषः पौरुषं तावद्यावदेवं तु सन्मुखम् । वैपरीत्यं गते देवे, पुरुषो न च पौरुषम् ॥ 22 ॥ भवितव्यं यथा येन, नासौ भवति चान्यथा । नीयते तेन मार्गेण, स्वयं वा तत्र गच्छति ॥ 23 ॥ किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ 24 ॥ येन यत्रैव भोक्तव्यं, सुखं वा दुःखमेव वा । स तत्र बद्धा रज्ज्वेव, बलाद्देवेन नीयते । / 25 / / विशुद्धवासाः कृतमञ्जनः स्राक्, तत्राऽऽगतः संगतवित्तचित्तः । तद्रत्नकन्यां For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ***** ******** saptamaH sargaH / // 35 // Page #87 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan ca हतां विलोक्य, मूच्र्छामतुच्छां समवाप भूपः ॥ 26 ॥ जलं विना मीनगणो यथैव, स्तनन्धयो मातृवियोगतो वा । H मार्नु विना पङ्कजराशिरेवं, श्रीभीमसेनो विपदाश्रयोऽभूत् ॥ 27 ॥ लब्धस्मृतिवसहायतः स-चणान्तरात्स्फारविमालोचनेन । विलोकयन्दितु जनप्रचारं, न दृष्टिमार्ग लभतेस्म कश्चित् ॥ 28 ॥ न कोऽपि जन्तुर्भवतीह देशे, कन्था हता माकन नराधमेन । हा किं गता भूमितलं स्वयं वा, किं दिव्यरूपेण समाहृता वा ॥ 29 ॥ एवं नरेशो विविधप्रलापान, कुर्वन्यदा पश्यति दिग्विभागान् । तावचरुस्थं करलब्धकन्थं, ददर्श सर्वस्वहरं कपीशम् । / 30 ॥ तद्रत्ननन्धिग्रहणामिलापो. विकीर्य मृले चणकान्द्रुमस्य । तं वानरं भूतलगं विधातुं, भूरिप्रयासं व्यतनोनरेन्द्रः ॥ 31 ॥ तथापि नो धान्यकोन लुब्धो नीचैः समागास्नमर्कटः सः । वृक्ष समारोदुमियेवमीम-स्ततः किरातानुकृतिं दधानः ॥ 32 ॥ आरूढवृक्षो नृपतिस्तमन्वगाद्-दुमान्तरं वानर आशु जग्मिवान् । तत्पृष्ठ जग्नोऽपि तथैव भूपतिः, समारुरोह प्रयतस्तमतिपम् ॥ 33 ॥ कपिस्तु तवृक्षमपास्य चाऽन्यं, तळं श्रितस्तद्विटपाऽवलम्बी । भीमस्तु तत्पृष्ठगतोऽपि खिनः, पारं न लेमे प्लवगस्य तस्य ॥ 34 ॥ शाखामृगः स द्रुमखएडमध्ये, लीनोऽभवन्मंच विवृद्धवेगः । लक्ष्यच्युतो भूभृदनन्पखेदः, पश्चाद्ययौ मुक्तघनाभिलाषः । / 35 ॥ किमत्र कार्य विपरीतभाग्यं, जज्ञे मदीयं न परस्प दोषः । प्रयासजातस्य फलं न किञ्चिद्-मुक्तं मया क्लेशविपाकभाजा ॥ 36 ॥ तजाततीव्राऽनुशयाग्निदग्धा, किं कृत्यमूढो हृदि हन्यमानः । मुहहः कर्मगतिं स्मरन्स-दावाग्निदाघदुमवद्रभूव ॥ 37 ॥ हस्तस्थितो रत्ननिधिः प्रयातो,-दुर्भाग्ययोगोऽयमतीव चित्रः । किं वा कृतेनाऽपि महाश्रमेण, लोके हहा ? भाग्यविहीननृणाम् ॥ 38 ॥ स्नानान्ममाऽद्यैव नितान्तदुखं, bar3e किमेतेन कृतेन सिद्धम् । अस्नातएवाऽऽनगम For Private And Personlige Only Page #88 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan zrI bhiimsencritre| saptamaH srgH| // 36 // purazce-danartha एषोत्र नवै भवेन्मे ॥ 36 ॥ महान्तरायो मम कर्मणोऽस्ति, यथा यथा यत्नमहं तनोमि । तथा तथाऽनर्थततिं ब्रजामि, किमय मे जीवितधारणेन ॥ 40 ॥ इयन्ति दुःखानि नरो विसोढुं, शक्तो भवेत्कोत्र चली मदन्यः । जाने विधाता हृदयं मदीयं, विनिर्मित वज्रसमं कठोरम् ॥ 41 ॥ विचिन्त्य्नेव्म्नोखान्तिक्-मासेदिवान्य्जाव्नितान्त्वेद्न्ः। स भीमसेनः प्रलयानिलोद्धत-श्रुचोभ पायोधिरिवातिसंभ्रमः ॥ 42 ॥ गतं न शोचाम्यधुना विकर्मतो-जनिष्यमाणं किस भावि मे परम् । कलत्रपुत्रस्य समागमोऽथवा, भविष्यतीत्थं मनसा व्यचिन्तयत् ॥ 43 ॥ वटं समाश्रित्य पुरा वनस्थितं, पाशं गलेऽहं कृतवान्मुमूर्षुः । महाजनः सोऽपि समेत्य सत्वरं, वैरीव चिच्छेद तदा तमुग्रधीः ॥ 44 ॥ तत्पाशबन्धेन यदाऽमरिष्यं, तदेदमज्ञास्यमहं न दुःखम् । किं वा मुधा चिन्तनतो नराणां, बोभुज्यते कर्म भवान्तरेऽपि ॥ 45 ॥ विचिन्त्य गत्वेति पुनः स तत्र, स्कन्धे तरोस्तस्य बबन्ध पाशम् । यावनिजं पाशगतं चकार, तावत्समागात्पुरुषोऽत्र सिद्धः ॥ 46 / / दात्तमालोक्य बलेन सिद्ध-स्तस्यायुषोजन्पदिति प्रयातः । योग्यं न ते कर्तुमिदं कुकृत्यं, धैर्य समाधेहि कियत्क्षणं भोः ॥ 47 ॥ इति प्रजल्पन्पुरुषः स तस्य, चिच्छेद कण्ठार्पितपाशमाशु । भवन्ति लोकेषु तपस्विनो हि, प्राचैरपि स्वैः परकार्यदचाः ॥ 48 ॥ उवाच तं योग्यतमं विदित्वा, सिद्धः स किं भो मरणोद्यतोऽसि । मानुष्यदेहं समवाप्य विद्वन्, धर्मार्थकामान् भज विक्रमेण ॥ 49 ॥ ततोऽवदत्सिद्धनरं नरेशो,-दुःखान्यसंख्यानि कियद्रवीमि । अतोन लोके मरणं वरं मे, न जीवितेच्छा व्यसनौघहेतुः ॥ 50 ॥ सिद्धोऽब्रवीतं किमु देहनाशे, सुखानि संयान्ति भवान्तरेऽपि । कृतं हि सर्वत्र विमुज्यते शं, दुःखश्च जन्मान्तरदेहभाजा ॥ 51 ॥ पुण्यैकलभ्यानि धनानि लोके, दुःखानि पापप्रमवानि viddhi । sukhazca bhaa||36|| For Private And Personlige Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++******+******+ www.kobatirth.org दुःखश्च समानबुद्ध्या, विज्ञाय मोचाध्वमतिं विधत्स्व ॥ 52 ॥ निःशेषशोकं प्रविहाय वीर 1, सजीमव त्वं गमनाय सद्यः । घनं धनं तुभ्यमहं प्रदास्ये, न दुःखमेतद्भवतः पुनः स्यात् ॥ 53 ॥ श्राकर्ण्य तद्वाक्यमिदं स भीम - अचाल सिद्धेन समं तदानीम् । चत्वारि तुम्बानि निवख्य कट्यां द्वे तैलपूर्णे द्वयमस्ति रिक्तम् ॥ 54 ॥ सिद्धः सभीमस्त्वरितप्रयाणो- गाढाऽन्धका रास्स्वृतगह्वराऽग्रम् । श्रासाद्य संज्वालितदीप्रदीपो - जगाम तत्पर्ववतीरदेशम् । / 55 / / इतोग्रतो वृक्षघटातिघोरा, घूकाऽऽलिघोरस्वनघुष्यमाणा । महादरी काऽपि समागतैका, दुष्प्रेक्ष्य भोगिव्रजरुद्धभूमिः ॥ 56 ॥ पञ्चाननध्वाननिनादिताशा, तरक्षुसन्तानतताऽन्तराला । अमङ्गलोदग्रशिवारुतेन, भयप्रदा भीरुजनस्य कामम् ॥ 57 ॥ विवेश तत्राऽऽश्वतिधीरसिद्धोगृहीतदीपचितिपेन सार्द्ध्म्। स्वार्थप्रियः किं न करोति जन्तु- र्लङ्कामहो ? दाशरथिर्ददाह ॥ 58 ॥ परिभ्रमंस्तत्र महौषधीनां, रसेन तुम्बानि समानि भृत्वा । उवाच सिद्धो नृपतिं वितन्व - श्रमत्कृतिं चेतसि भव्यकान्तिः ॥ 56 ॥ अत्यूर्जितस्यास्य रस् लेशा - चप्ताऽयसोरा शिरनर्घ्य हेम । संपद्यते वत्स ! महाप्रभावो - रसोऽयमस्तीति सुनिश्चितं मे । / 60 ॥ निशम्य सिद्धोदितवाक्यमेतत्स प्राप्तचैतन्य इवाऽत्यनन्दत् । समीहितार्थी गतिमादधानों, चितिप्रतिष्ठं पुरमापतुस्तौ ॥ 61 ॥ सिद्धस्य चिर्च कलुषीवभूव, रसोऽयमस्मै कथमर्पणीयः । अर्थेन होना बहवो भ्रमन्ति, ह्येतादृशा दुःखमिषेण धूर्त्ताः ॥ 62 ॥ स्वान्ते विचिन्त्येति स तापसस्तं, गिरा सुधासोदरया बभाषे । भ्रातस्तवैतन्नगरं प्रशस्तं समागतं त्वं तु गृहीततुम्बः ॥ 63 ॥ गमिष्यसि स्वीयनिकेतनं द्रा, -गेकाकिनं मां प्रविहाय वत्स 1 / समागमः कुत्र कदाऽस्मदीयो-भूयो भविष्यत्यनुरूप एषः ॥ ॥ 64 ॥ अतः पुरं माहि वरेष्टभोज्यं, समानयाऽऽवां सह मचयाव । इति ब्रुवन् रूप्यकमाशु दवा, स प्राहिणोत्तग्रहणाय 1 For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमीमसेन चरित्रे । ॥ 37 ॥ +******+******+******+***+++******+ www.khatirth.org भीमम् ॥ 65 ॥ श्रज्ञाततद्गूढमनोविकारः, प्रशस्तभावः चितिपः प्रतस्थे । हृद्यानि खाद्यानि गृहीतुकामो, विमुक्ततुम्बः रमूर्जितश्रि ॥ 66 ॥ इतो गतः सेति मलीमसात्मा, मत्वा स हालाहलकॢप्तमूर्त्तिः । सर्वाणि लात्वा रसतुम्बकानि, मार्ग समीयाय मुदा स्वकीयम् ॥ 67 ॥ लोभातुराणामधमक्रियाणा - मकृत्यकर्मोत्सुकमानसानाम् । स्वार्थप्रियाणां कृपयोज्झितानां परोपकारस्य मतिः कुतः स्यात् ॥ 68 ॥ द्विजिहकाः कूटकलासु दक्षा - मायाविनो वेशविडम्बकाच । परोपकारप्रतिबद्धवैरा-भ्रमन्त्यहो के भुवि भारभूताः ॥66 ॥ मिष्टान्नमादाय नृपोऽपि सद्य-स्तत्राऽगतो यावदमन्दमोदः । तावत्स सिद्धस्तु पलाय्य दूरं, काऽपि प्रयातः कपटैकसद्म ॥ 70 ॥ स तापसं सिद्धरसानि तुम्बा न्यप्रेच्य संचोभितमानसोऽभूत् । प्रतार्य मां काऽपि गतः सधूत- नूनं न कर्त्तव्यमहोऽत्र किञ्चित् ॥ 71 ॥ इतस्ततः पर्यटनं दधानो न तद्गतिं प्राप नृपोऽतिखिन्नः । हा दैव ! किं मे व्यसनं त्वयाऽद्य न निर्मितं जीवितमात्रशेषम् ॥ 72 ॥ धिने वृथा जीवितमत्र लोके, दुःखोदधिं तर्त्तुमहं न शक्तः । सुखाऽर्थमुद्योगविधिः कृतो यः, स दुःखदावानलतुन्य आसीत् ॥ 73 ॥ क्रूराणि कर्माणि पुरार्जितानि, नूनं मया विघ्नमशेषकं वा । विनिर्मितं बालवियोगजन्यं पापं निबद्धं स्फुटमेवमन्ये ॥ 74 ॥ सरांसि भग्नानि मयाऽकृपेण, मनः परेषां कलुषीकृतं वा । प्रज्वालिता वा किमु सौधराजि - गुप्तीकृतः किं परवित्तराशिः ॥ 75 ॥ मृषोक्तिवादेन पराऽपवादः, पराऽभ्यसूया च मया कृता किम् 1, पान्थान्कदर्थीकृतवानहं किं प्रहारकैः स्तेनगणैः समन्तात् । / 76 / / प्राचाम्लवृद्ध्यादि तपो न तप्तं, दानं न दत्तं व्रतिने सुभावात् । जिनेन्द्रपूजा विहिता न सम्यक्, गुरोर्मुखाद्धर्मरसो न पीतः । / 77 ॥ पुरोतबीजस्य फलानि दुष्टा - न्यास्वादयाम्येव निपीडितात्मा । शुभाशुभं पूर्वकृतं भुनक्ति, देही स्वयं daivaniyantrito hi For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ******************* saptamaH sargaH / // 37 // Page #91 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan // 70 // पुरार्जितं यद्विवशेन येन, तद्वद्यते तेन नरेण लोके । उप्त्वा हि बब्बूलमवद्यबुद्धि, कथं लभेताऽऽम्रफलानि मूढः ॥ 79 / / वृथा गतं जीवितमेव मामकं, न कश्चिदर्थोऽस्ति ममेह साम्प्रतम् । अपुण्यवानस्मि समस्तदेहिनां, भवामि सर्वत्र विपत्तिभाजनम् ॥ 8 ॥ जगत्यहो कोऽपि न मादृशोऽन्यः, कृतप्रयत्नोऽपि विपद्गणाः । सहायदातापि भयप्रदाता, जातस्ततो भाग्यमतीव चित्रम् । / 81 ॥ बुद्धिस्तु कानुगता विभाज्या, तस्मादनर्थो न म्याऽव्बुद्ध्ः। यत्नप्रवन्धेन धनश्च लब्ध, नष्टश्च तत्सर्वमहोचणेन ॥ 82 ॥ करोमि यत्तत्क्षयमेति सर्व, कर्माणि मे विघ्नविधायकानि । न पीडितः कोऽपि मयाज लोके, मिथ्याप्रवादश्च कदापि नोकः ॥ 83 ॥ नाऽचूचुरं वस्तु कदापि किश्चि-त्रिधापि no me prdaarsnggH| स्वदारसन्तुष्टमतिः सदाऽहं, न जारकर्माऽभिरुचिः कदाचित् ॥ 84 ॥ राज्यासनस्थोऽपि न नीतिमार्ग-मुल्लङ्घय कश्चिदतुदं तुदन्तम् । नरेन्द्रवन्नाहमभव्यकर्म, समादिशं मानमदाभिपन्नः ॥ 85 ॥ भवान्तरोत्पादितकर्मदोषं, ज्ञानीगुरु: केवलमेव वेत्ति । विमूढबुद्धिर्धनलोलुपोऽहं, हिताहितं ज्ञातुमनर्हएव ॥ 86 ॥ दुःखातिभारेण मदीयमेत-द्रात्रं निरौजस्कमतीव जातम् । धनार्जनोपायमहो विधास्ये, कथं पुनर्दुर्लभसाधनोऽहम् ॥ 87 ॥ "खन्चाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन्देशमनातपं विधिवशाचालस्य muulNgtH। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्राऽऽपदा भाजनम्" ॥ 88 ॥ धिगस्तु मां दुःखदवाग्निदग्धं, न पूरये स्वोदरपीठरं हा । कथं हि कौटुम्बिकसंबकोऽहं, कलत्रपुत्रान्ननु पालयिष्ये ॥ 86 / / क्षुधासमं नास्ति नितान्तदुःखं, दारिद्यतुल्यो न रिपुर्द्वितीय्ः। तस्मादलं जीवितधारणेन, वरं हि मृत्युर्विमवोज्झितानाम् ॥ 30 ॥ विचिन्तयन्भूप इति प्रतप्तो, मिष्टान्नमश्मन्यमुचत्समस्तम् । चुत्वामकुक्षेरपि For Private And Personlige Only Page #92 -------------------------------------------------------------------------- ________________ mahavaH bI miimsencritre| sanA du:khitasya, जागर्ति नो भोजनकर्मवृत्तिः ॥ 11 ॥ विषयचित्तो नृपतिस्ततोऽया-मूलं तरोस्तविटपे च पाशम् । निवख्य सद्यः प्रविधातुमैच्छ-निजात्मनो घातमनिन्द्यबुद्धिः ॥ 12 ॥ मुमूर्षितस्यापि तदैव तस्य, सद्भावना प्रस्फुरतिस्म चित्ते । मन्त्र स्मरन् सिद्धपदस्य सोऽस्था-धर्मोहि संरक्षणमापदायाम् ॥ 93 ॥ आसीच्छ्रीसुखसागरः श्रुततपागच्छाम्बुजाहस्करः, सूरिः श्रीयुतबुद्धिसागरविशुस्तत्पादसेवारतः । तत्पद्वेऽजितसागरेण सुधिया, सूरीन्दुना निर्मिते, श्रीमद्भीमनरेशचारुचरिते सर्गोऽगमत्सप्तमः ॥ 14 ॥ इति श्रीभीमसेननृपचरित्रे सप्तमः सर्गः समाप्तः ॥ ॥ 38 ॥ ॥ अथाऽष्टमः सर्गः प्रारभ्यते ॥ केनापि नाज्जीयत य त्रिलोक्या, जिगाय सर्वान्समतानिधिर्यः । यः सर्ववित्सर्वजनोपकारी, तनोतु शं सोजितनाथ ईशः ॥ 1 ॥ इतोऽवसच्चारुशिलोच्चयस्थिते, बने महाभन्लुकसिंहगर्जिते । समाकुले पक्षिगणैर्सनीश्वरः श्रीधर्मघोषो विदितोऽतिलन्धिमान् ॥ 2 ॥ मासोपवासी सततं विधिज्ञ्यो,-निवृत्त्काम्प्र्मुखारिव्र्ग्ः। विशुद्धचारित्रगुणः कृपालुः, कषायजित्संयमि ॥ 30 ॥ For Private And Persone Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **++***++000+++++ www.bobatirth.org. माननीयः ॥ 3 ॥ दरिद्रदीनादिदयाप्रधानो - दान्तः सुशान्तः प्रथितप्रभावः । जपस्तपोनाशितकर्मराशि - दूरीकृताऽशेषभवान्तरायः ॥ 4 ॥ घोरे वने कम्पितनित्यवासो, विशेषतो ज्ञानगुणेषु मग्नः । मनुष्यतिर्यत्रिदशोपकॢप्ता-न्महोपसर्गानपि स प्रसेहे ॥ 5 ॥ द्वाविंशतित्प्रमुखान्विसोढुं परीषहान्योग्यतमो बभूव । क्रूराणि कर्माणि निहन्तुकामो - जिताऽनिलश्चात्मगुणैकनिष्ठः ॥ 6 ॥ महातपः प्रभावेण जङ्घाचरणलब्धिमान् । पारणादिनमासाद्य, ग्रामं गच्छति नाऽन्यथा ॥ 7 ॥ क्ताऽवशिष्टां रसवर्जिताञ्च निवृत्तदोषां शुभभावकॢप्ताम् । भिचामदुष्टाञ्च मुनीश्वरः स गृह्णाति सिद्धान्तपथप्रवीणः ॥ 8 ॥ निर्दोषभिचा यदि नोपलभ्यते, पुनः स मासक्षपणं निषेवते । स्वधर्मनिष्णातमनस्विनां किमु, विभाव्यते दुःसहवस्तु लोके ॥ 9 ॥ अथैतद्दिवसे तस्य, षष्टितपनपारणा । श्रमणेन्दोः समायाता दैवयोगप्रचोदिता ॥ 10 ॥ समापित ध्यानकृतिर्मुनीन्द्रः, प्रत्यर्थिनीं तामिव मन्यमानः । समुत्थितो द्रागपराह्नकाले, वस्त्रादिकानां प्रतिलेखनं व्यधात् ॥ 11 ॥ पात्राणि वनान्तरितानि लात्वा, ततः स सत्कर्मतपः प्रभावात् । जङ्घां स्पृशन् हस्ततलेन मंतु, चचार भिक्षुर्नभसाप्रमादः ॥ 12 ॥ चितिप्रतिष्ठान्तिकमागतः स - विलोक्य तत्रैव तरुं महान्तम् । समुत्तरन् पाशनिबद्ध कण्ठं मन्त्रं स्मरन्तं नरमालुलोके ॥ 13 ॥ हो ? नरः कोऽपि कुतोऽपि देतो- मृर्ति समीहान इहागतोऽस्ति । विचिन्तयन् यावदिति क्षमीश-स्तदन्तिकं गन्तुमनश्चकार ॥ 14 ॥ तावत्स भीमोऽपि मुनिं विलोक्य, धर्म वपुष्मन्तमिव प्रसन्नम् । प्रमोदिताऽन्तः करणाऽनुवृत्ति - श्रमत्कृतिं धारयतिस्म सद्यः ॥ 15 ॥ देहे तदीये धृतरोमराजौ, मातुं न शक्योऽभवदुग्रहर्षः । धर्मानुरागः प्रकटीच भूव, विशेषतो ज्ञानिगुरौ तदानीम् ॥16॥ विशङ्कमानोऽपि स भीमसेनो - नियोज्य हस्तौ विनयाऽव नम्रः । गत्वाऽऽशु तत्पार्श्वममेयमोदः पश्चाङ्गपातेन For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #94 -------------------------------------------------------------------------- ________________ श्री मीमसेनचरित्रे । पष्टमः स्मे। ॥ 39 ॥ ननाम भूयः ॥ 17 ॥ मुनिक्रमस्पर्शनमात्रतोऽभू-प्रसन्नपञ्चेन्द्रियवृचिरेषः । पुनः पुनः स प्रगति प्रकुर्व-स्तृप्तिं न लेमे मुनिदर्शनेन ॥ 18 ॥ मुनिस्तु तस्मै प्रणताय दवा, धर्माशिर्ष योग्यतमाय योग्याम् । कराग्रसंस्थं प्रविलोक्य पाशं, प्रोवाच किं कर्तुमिहेच्छसि त्वम् ? ॥ 16 ॥ भो भीमसेनाऽसि धरापतिस्त्वं, नैतत्वयि प्राकृतवद् घटेत । वामन्तरा राजगृहं पुरं हा, भविष्यति स्वामिविहीनमद्य । / 20 ॥ सुकोमला त्वत्तनुरीदृशी किं, जाता हिमक्लान्तलतेव राजन् । त्वं राजचिह्नानि कथं न धत्से, दशामिमां ब्रूहि गतोऽसि कस्माद् ॥ 21 ॥ को हेतुरत्रागमने तवाऽस्ति, किमात्मघातं विहितुं प्रवृत्तः । सुधासमं तद्वचनं निपीय, चितीश्वरश्चेतसि मोदमापद् । / 22 ॥ कृतोपयोगेन हृदि स्वकीये, मेने मुनि ज्ञाननिधि क्स्सितीन्द्र्ः। समस्तदारियमहो मदीयं, vinssttmetnmunidrshnaadvai||23|| भीमोऽब्रवीदित्यनुमन्यमानो-मुनीन्द्र ? मे भाग्यमहोविशालम् । धन्योऽस्मि ते दर्शनतोऽद्य जन्म, जातं हि मे धन्यतमं सुपुण्यैः । / 24 ॥ येषां गुरूणां सरणेन लोकाः, संसारपाथोधिजलं तरन्ति । ते मेऽन्तकाले नयनाभिलक्ष्या-जातास्ततोऽहं सुकृतैकपात्रम् ॥ 25 ॥ ज्ञानप्लवेनैव भवोदधिं ये, तरन्त्यनेकान्भुवि तारयन्ति । जीवान्स मे ते गुरवो भवन्तु, ममाऽन्तकाले शरणं पवित्राः ॥ 26 ॥ विशुद्धप्रेमसंभारा-स्मारं स्मारं गुरोर्गुणान् । हृदयं विह्वलीभूतं, भीमसेननरेशितुः ॥ 27 ॥ अमन्दानन्दसन्दोहा-त्पूरितं तन्मनोऽभवत् । गुरूणां दर्शने केषां, पूर्णता नैव जायते ॥ 28 ॥ अन्तिम समये जातं, दर्शनं पावनं गुरोः । स्मृत्वेति सोऽमुचत्सद्यो-नयनोदकधोरणीम् ॥ 26 ॥ गद्गदेनाऽऽशु कण्ठेन, नैव किश्चिदुवाच स्ः। अध्ःचिप्ताचिस्ण्चारो-नियोजित्क्राम्बुज्ः॥30॥ दयाम्भोधिगुरुः प्रोचे, नृप ? किं मौनमास्थितः । भात्महत्या कृतैकात्र, घनन्तभवकारणम् ॥ 31 ॥ आत्मघातिनरा लोके, दुःखिनोऽनेकजन्मनि । अज्ञातमरणं ॥ 39 ॥ For Private And Persone Only Page #95 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achhaltung कृत्वा, भूयस्तादृद्गतिर्नृणाम् ॥ 32 / / बोधिबीजसहायेन, निर्भयो जायते नरः । चक्रवत्परिवर्त्तन्ते, दुःखानि च सुखानि च । ॥ 33 / / नैकत्र सुखसंवासः, स्थिरीभवति भूतले । कृतकर्मानुसारेण, सुखं दुःखश्च भुज्यते ॥ 34 ॥ ज्ञातजैनमतो देही, नैवं लोकविगर्हितम् । समाचरति मूर्खाणा-मेष पन्थाः प्रकीर्तितः ॥ 35 ॥ एवं कृतेऽपि किं दुःखं, नश्यत्येव पुराऽर्जितम् । न लामोऽस्त्यात्मघातेन, साहसं कुरु मावृथा । / 36 / / धर्मघोषमुनेवाचं, निशम्य भीमसेनकः । वृत्तान्तं निजमाचख्यो, मूलमारम्य दुःखितः ॥ 37 ॥ आश्वासयस्ततः मूरि-वोचन्नृपपुङ्गवम् । अवश्यमेव भोक्तव्यं, सुकृतं दुष्कृतं निजम् ॥ 38 ॥ मरणाद्यदि कर्माणि, चीयन्ते देहिनां नृप? / तदा मोचसुखं केत्र, न लभन्ते दुराशयाः ॥ 36 ॥ मरणं शरणं पापा-जायते जनमोहकम् । सुकृतघ्नं सदा प्रोक्तं, तत्याज्यं सर्वथा बुधैः ॥ 40 ॥ दुयोनजनितो मृत्यु-दुःखमूलो हि केवलम् । आत्मघातभवं पापं, महारौरवदायकम् ॥ 41 ॥ सुखमापतितं सेव्यं, दुःखमापतितं त्था। निजकर्मविपाकेन, निर्दिष्टं ज्ञानिभिर्द्वयम् ॥ 42 / / कुतकर्मचयो लोके, भोगादेव प्रजायते । आर्तध्यानेन वर्द्धन्ते, कर्माणि च दिने दिने ॥ 43 ॥ क्षीयन्ते चाऽष्टकर्माणि, समवसेवनात्सदा । यथा सुखं स्थिरं नैव, तथा दुःखमपि ध्रुवम् ॥ 44 ॥ धर्मध्यानं सदा कार्य, पुरुषेण विजानता । jinamUya'rcanaM प्रोक्तं, देहिनां सुखदायकम् ॥ 45 ॥ ये कुर्वन्ति जिनेन्द्राणां, पूजनं भावतो ज्ञाः। ते prayAntyuttamA~lokAn , क्षीणकर्ममलाः सदा ॥ 46 ॥ उत्तमं मानुषं जन्म, लब्ध्वा धर्मो न साधितः । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ॥ 47 ॥ श्रुत्त्वेति नृपतिः प्रोचे, प्रभो ! त्वद्वचनं मम । मान्यमेवाऽस्ति कः कुर्या-च्छङ्का कन्पतरौ ज्ञ्ः॥48॥ इदानीं मम दुःखानि, निवृत्तान्यखिलान्यपि । अमोघाद्दर्शनादेव, भवतां भवनाशकात् ॥ 49 ॥ फलितश्चाऽद्य For Private And Personlige Only Page #96 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand * - * bhiimiimsencritre| // 40 // me भाग्य, कृतकृत्योऽस्मि साम्प्रतम् । गुरूणां दर्शनं मन्ये, महापातकनाशनम् ॥ 50 ॥ ततः समयवित्सरिः, साधुकर्मविशारदः । पारणानं समानेतुं गमनाय मनोदधे ॥ 51 ॥ पृच्छतिस्म तदा भीमो, vinyaashcitmaansH| ललाटन्यस्तह। स्ताम्जा, कथं गन्तुमना भवान् ॥ 52 ॥ वभाषे मुनिना भूपः, पारणाऽवसरोऽद्य मे । चितिप्रतिष्ठपूर्या मे, गन्तुश्वास्ति मनोरथः ॥ 53 / / नृपतिर्मुरुपादाब्जे, गृहीत्वेति जगाद तम् । मयि प्रसादमाधत्स्व, गुरवो भक्तवत्सलाः ॥ 54 ॥ शिलायां स्थापितः पूर्व-माहारः प्रासुको मया । परार्थमाहृतश्चैष-गृह्यतां याद रोचते ॥ 55 ॥ मुनीनां निरवद्यश्चे-बोजनं प्राप्यते तदा । नाऽन्यत्रगमने हेतु-विद्यते नयवेदिनाम् ॥ 56 ॥ भूपभावं मुनि त्वा, मनसीत्यविचारयत् । निर्दोष कल्पनीयञ्च, बहुमा। वसमन्वितम् ॥ 57 ॥ आहारं प्रवरं त्यक्त्वा, ग्रामे किं मे प्रयोजनम् । निश्चित्येति महाज्ञानी, पात्राण्यस्थापयत्सुधीः ॥ 5 ॥ मुमुदे भीमसेनस्तु, मुनिपात्रनिरीक्षणात् । समयं धार्मिक प्राप्य, को न रज्यति मानवः । / 59 ॥ मानन्दमेदुरस्वान्तत्रिधाशुद्धमना नृपः । मिष्टान्नमर्पयामास, सुपात्राय सुसाधये ॥ 6 ॥ शुद्धेन भोजनाऽनेन, तुतोष मुनिपुङ्गवः । तस्माद्भीमस्य सद्भाग्य, फलितं पात्रदानतः ॥ 61 ॥ पात्रे स्वन्पमहो ? दचं, फलाय महते स्मृतम् । शुद्धभूमिगतं बीजं, यथाऽनन्त फलप्रदम् ॥ 62 ॥ पात्रदानं न किं कुर्यात् ? कल्पवृचाऽधिकं हि तत् । प्रार्थनेन तु कल्पद्रु-दर्दानं यच्छति तद्विना ॥ 63 ॥ महामुनेः प्रभावेण, सम्यक्चारित्रधारिणः । तदाम्बरे मिलन् देवाः, कृतवैमानपतयः ॥ 64 ॥ अहोदानमहोदानं, श्रेष्ठदानमिदं स्मृतम् । नाधिकं दानमेतस्मा-त्रिषु लोकेषु विद्यते ॥ 65 ॥ प्रशशंसुरिति प्रेम्णा, निर्जरास्तदनुचणम् । ततो दीव्यानि पञ्चाऽऽशु, भवन्तिस्म विहायसि ॥ 66 ॥ गन्धप्रचुरवारीणां, पुष्पाणां दीव्यवाससाम् । सार्द्धद्वादशलक्षाणां, For Private And Personlige Only Page #97 -------------------------------------------------------------------------- ________________ | निष्काणां दृष्टिरापतत् ॥ 67 ॥ दिवि दुन्दुभयोनेदु-स्तद्गुणोत्कर्षवादिनः । अहो दानस्य महिमा, केन वक्तुं प्रभूयते ॥ 68 ॥ देवदेवीगयाः सर्वे, स्पुत्तीर्याऽम्ब्राच्दा। प्रणेमुः सत्वरं सूरिं, प्न्य्चान्ग्ग्स्पृस्स्त्त्भूत्लाः॥ 69 ॥ शंसन्तो नृपतिं देवामिथश्च तस्य सद्गुणान् । स्मारं स्मारं भवन्तिस्म, महाश्चर्यमया मुदा ॥ 70 ॥ अनाणि दुकूलानि, वराज्लङ्करणानि च । भीमसेननरेशाय, प्रददुः स्व्र्ग्वासिन्ः॥ 71 ॥ मानवं भवमिच्छन्तः, कृतदुन्दुभिनादकाः । त्रिदशास्त्रिदिवं जग्मुः, कुर्वन्तो नृपतेः कथाम् ॥ 72 ॥ श्रुततनयः पौरा-बभूवुर्विस्मिताऽऽशयाः । कौतुर्क द्रष्टुकामास्ते, जग्मुस्तत्राऽतिवेगत: ॥ 73 ॥ एतादृशं महादानं, प्रदत्तं केन देहिना । इति जिज्ञासवो ग्राम्याः, सङ्घीभूय समागताः ॥ 74 ॥ भीमसेनः स्वयंलोका-त्रमतिस्म मुदाऽन्वितः । जना प्रपि प्रणेमुस्तं, गुणिनं गुणबुद्धयः ॥ 75 ॥ अथैतनगराधीशो-विजयसेन भूपति श्रुतदानप्रभावस्तं, मुनि नन्तुं समाययो । / 76 ॥ पादचारी स्वयं भूपो-हर्षोल्लसितमानसः । दर्शनाकाक्षिणां नृणा, निर्मम-'' स्वमतिप्रियम् ॥ 77 ॥ समागत्य नृपस्तत्र, पञ्चाभिगमपूर्वकम् । त्रिस्तं प्रदचिणीकृत्य, प्रणनाम मुनीश्वरम् ॥ 7 ॥ मोदमानास्ततः पौरा-ज्ञानिनं गुरुमानमन् । प्रदक्षिणात्रयं दत्त्वा, शुद्धभावसमन्विताः ॥ 79 ॥ भूपमन्त्र्यादयः पायें, विहिताञ्जलयोऽलिके । य्थाऽईस्थान्मासेदु-rdeshnaa'mRtlaalsaaH||8|| धर्मघोषमुनीन्द्रोऽथ, धर्मलाभमुदीरयन् । प्रारेमे देशनां धा, भवपाथोधितारिणीम् ॥ 81 ॥ न येन दीनाः समये समुद्धता-न स्वामिवात्सल्यमसेवि येन । सुपात्रदानं विहितं न येन, निरर्थकं तस्य नरस्य जन्म ॥ 2 ॥ दुष्प्राप्यमेतन्मनुजस्य जन्म, सदैव भव्या इह जीवलोके । तत्रापि धर्मिष्ठकुलप्रसतिः, सुदुर्लभा काचन मानवानाम् ॥ 83 ॥ तत्रापि सम्यग्गुरुपादयोगः, sudurlabho mocpthprdiipH| For And Persone Oy Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhI mImasena caritre / // 41 // *****++403 **++++***+******+ www.bobatirth.org. Acharya Shri Kassagarsun Gyanmandir For Private And Personal Use Only arispa धर्मश्रवणं तु केषा - श्चिदेव सत्पुण्यनियोगभाजाम् ॥ 84 ॥ श्रद्धानकं दुर्लभमेवमाहु-स्तत्राऽपि सत्कर्मकृतिर्दुरापा । लब्धेऽपि पश्चेन्द्रियपाटवे य-स्तनोति धर्म न स मूढ एव ॥ 85 ॥ लक्ष्मीश्चला चञ्चलमेव चाऽऽयु - बलाऽचलं संसृतिशर्म भव्याः ? / चणप्रभोल्लासवदेव बुद्धा, धर्मप्रवृतिं परिशीलयध्वम् ॥ 86 ॥ धर्मेण हीनाः पशवः प्रदिष्टा वरन्ति ते मानवदेहभाजः । भाग्यं पशूनां परमं तदेव, तृणं न खादन्ति मनुष्यलोके ॥ 87 ॥ अतोऽत्र भन्याः सुकृतैकमूले, धर्मे यथाशक्ति मतिर्विधेया । धर्मः स एको विहितोऽतिशस्त - स्तनोति सर्वेप्सितसिद्धिमाशु ॥ 88 ॥ आचाम्लवर्धमानोऽख्यं, तपः सर्वव्रतोत्तमम् । चीयन्ते सर्वकर्माणि यस्मिन्नाराधिते सति ॥ 86 ॥ निकाचितानि कर्माणि, तपसाऽनेन केवलम् । निर्मून्य तीर्थकृनाम, वघ्नन्ति च मनीषिणः ॥ 60 ॥ " निकाचितानामपि यः कर्मणां तपसा चयः । सोभिप्रेत्योत्तमं योग -- मपूर्वकर्णोदयम् " ॥ 91 ॥ एकाद्याचाम्लवृद्ध्या च पारखायामुपोषणम् । शतेनाऽऽचाम्लकानां वै, व्रतमेतत्समाप्यते ॥ 92 ॥ श्राचाम्लादि तपोमयं क्रमतया, श्रीवर्द्धमानं तपः । संसेव्याऽभयदं सुनीश्वरमहासेनः कृपासागरः । कृष्णा साधुगुणा च शुद्धचरितः श्रीचन्द्रराजर्षिको भूत्वा केवलिनस्तके शिवपदं भव्याः 1 समापेदिरे । / 93 / / इत्थं गुरुवचः श्रुत्वा, कर्णपीयूषसोदरम् । भीमस्तदुररीचक्रे, भीमदुःखनिबर्हणम् ॥ ॥ निषीय सम्यग्गुरुदेशनाऽमृतं विनीतभावा 1 प्रथममेकमाचाम्लं, तत एकोपवासः, पुनराचाम्लैयान्ते चैकोपवासः एवमेकैकाऽऽचालवृद्धया शतमाचाम्लानां विधेयम्, आचाम्लान्ते चोपवासस्वेकएव । इत्यमेतद्वतविधायिभिरन्वहं कायोत्सर्गो विधेयः । OM नमो अरिहंताणं, OM नमो सिद्धाणं, OM नमो तबस्स इति त्रयाणामेकतमेन मंत्रेण विंशतिर्मालिकाच गणनीयाः । द्रव्यतो भावतश्चैतद्वर्द्धमानं तपोविहितं स्वर्गापवर्गदं भवति नराणाम् ॥ *****++++++++*EUR अष्टमः सर्गः ॥ 41 ॥ Page #99 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भवभीरवो जनाः । महाव्रत केप्यगृहीषुरुत्तमाः, संसारपाथोधितरण्डमुत्तमम् ॥ 65 ॥ केचिच्च सम्यक्त्वमनल्पमोदाः, प्रपेदिरे मोक्षलतापयोदम् । परे दयाधर्ममनुप्रपन्ना-जन्म स्वकीयं सफलं वितेनुः । / 66 ॥ धर्मघोषमुनीन्द्रोऽथ, जङ्घाचारण लब्धिभाक् । समयत्रो नभोमार्ग-मियाय चरणं स्पृशन् ॥ 97 ॥ विजयसेनभूपस्तु, भीमसेन नरेशितुः । स्कन्धे विलग्य मोदेन, बभूव प्रेमविह्वलः ॥ 68 ॥ तदृष्ट्वा सहसा लोका-स्तत्र विस्मितमानसाः । परस्परं वदन्तिस्म, कीदृशः स्नेहलो नृपः ॥ 8 ॥ ततो विजयसेनस्तु, भीमसेननराधिपम् । ज्ञात्वा सम्बन्धिनं प्राह, कुतोऽत्रागमनं तव ॥ 10 ॥ मया ज्ञातं पुरा राजन् ! भ्रातृद्वेषेण जग्मिवान् । भवान् देशान्तरे क्वापि, कुटुम्बेन सहार्दितः ॥ 1.1 ॥ इयत्कालं स्थितः कुत्र, मवाश्च शालिका मम । कुमारौ वयसा बालौ, कतिष्ठन्तीति मे वद ॥ 102 ॥ भीमोऽवादीदिमानत्र, लक्ष्मीपतिवणिग्गृहे । मुक्त्वा देशान्तरावास-मकार्ष कारणादहम् ॥ 103 ॥ नृपो विजयसेनस्तु, श्रुत्वैतन्मोदमादधौ । उवाच भीमसेनञ्च, गजमारुह्य पत्तने ॥ 104 ॥ विधातव्यः प्रवेशस्ते, इति भूपतिभाषितम् । समाकये जगौ भीमो, यावत्पुत्रनिरीक्षणम् ॥ 10 ॥ तावद पदातिः सन् , गमिष्यामि विशाम्पते ? | नाश्ववारैः समं गन्तु-मिच्छामि नगराऽन्तरे ॥ 106 ॥ पादचारी ततो भूचा, मिलिष्यामि कुटुम्बकम् । मदीयस्मरणासक्का, नयेयुर्वासरानिमे ॥ 107 ॥ तृतीयं हायनं जातं, देशान्तरमिते मयि । इति भीमवचः श्रुत्वा, सर्वेऽगुः पाद्चारिन्न्ः॥ 108 ॥ तस्मिन्नवसरे वाणी, नमसीति व्यजायत । सर्व वित्तादिकं भैम-मत्रत्यं यदि कोऽपि ना । / 106 ॥ गृहीष्यति तदा तस्य शिरश्छेदो भविष्यति । तस्मिन्षणे धनं सर्व, शकटेष्वचिपन् भटाः ॥ 11 ॥ युग्मम् । तदानीं कूईमानः स-वानरस्तत्र जग्मिवान् । शाखिशाखा समालय, रस्नकन्थामधोऽधिपत् ॥ 111 ॥ पतिता For Private And Personlige Only Page #100 -------------------------------------------------------------------------- ________________ www.kobatirith.org Acharya th a gann Gyarma miimsencritre| sa / // 12 // भीमसेनस्य, मूनि तां वीक्ष्य पूरुस्साः। दरीचक्रुस्ततः सर्वा-त्यवेवदीमभूपतिः ॥ 112 ॥ कन्यायां गुप्तसंपति-पर्चते तानिति ब्रुवन् । रथे प्रक्षेप्य तां भूपः, प्रस्थानाय मनो दधे ॥ 113 ॥ इतस्तुम्बरसग्राही, सिद्धः सोऽध्वनि संभ्रमम् । विश्वासघातपापेन, पीडितोऽन्धोऽभवदने ॥ 114 ॥ इदमान्ध्यं महापापा-त्प्रकटीभूतमाशु मे । प्रत्युत्कटं पुण्यपाप-मिहैव फलति ध्रुवम् ॥ 115 ॥ तस्मात्तं तत्र गच्चैव, चमयामि महीभुजम् । इति संचिन्तयन्सोऽपि, दैवयोगात्तदाऽगमत् ॥ 116 ॥ प्रणम्य तमुवाचेति, गृहाण तुम्बके इमे । चन्तव्यो मेऽपराधस्तु, भवता गुणवाधिना ॥ 117 ॥ विधेहि करुणा राजन् ? मयि दीनमतौ नते । शरणागतजन्तूना, त्रायका हि महाशयाः ॥ 118 ॥ चौरोऽस्मि तावको विद्वन् ! वे तुम्बे प्रतिगृह्य माम् । अनृणीकुरु मेधाविन 1, सज्जना हि कृपालवः ॥ 119 ॥ रसेन यदि कार्य स्यात् , पुनस्ते करुणानिधे । तदाज्यरसमानेष्ये, प्रसनो भव मां प्रति ॥ 120 ॥ भीमसेनोऽप्युवाचैन-मेकं तुम्ब प्रदेहि मे। एकन भवता ग्राह्य, नीतिर्मान्या हि सज्जनः । / 121 ॥ बह्वाग्रहेण सिद्धस्तु, निधाय तत्र तुम्बके । भीमसेनं नृपं नत्वा, त्रिःप्रदचिणयन्मदा ॥ 122 ॥ मनो गन्तुं दधे याव-तावत्सिद्धस्य चक्षुषी । विकस्वरेञ्जसाऽभूता, निजमार्ग जगाम सः ॥ 123 ॥ ततो भीमादयः सर्वे, लक्ष्मीपतिगृहाऽङ्गणे । भाजग्मुस्तत्र महिषीं, कुमारौ न व्यलोकयन् ॥ 124 / / तदा भीमो जनान्सर्वान् , पप्रच्छ दीनमानसः । क गता दारपुत्रा मे, व्यग्रबुद्ध्येति चत्त्वरे ॥ 125 / कथयन्ति जनाः केचि-च्छेइष्ठिन्या भद्रया तव । कुट्टिताः पुत्रदारास्ते, गृहानिर्वासितास्तया ॥ 126 ॥ प्रचालितश्च तद्नेह,-मिति लोकमुखात्कथाम् । श्रुत्वा तमगराधीशो. बभूव रक्तलोचनः । / 127 ॥ मृमिवाप्य भीमस्तु, पपात धरणीतले । शीतादिकप्रयोगेण, लन्धसंशोऽभवद्यदा ॥ 128 ॥ ॥ 11 // For Private And Person Only Page #101 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana | पशुवद्रोदनं चक्रे, भीमो लोकान्प्ररोदयन् । तद्वृत्तान्तं च नगरे, प्रससार जनाऽऽनने ॥ 129 / / अथ दासी महिष्यग्रे, वृत्तान्तं तन्न्यवेदयत् । भगिनी ते समायाता, तिष्ठत्यत्र वणिग्गृहे ॥ 130 ॥ दास्युक्तमिदमाकर्ण्य, मुदिताऽभूत् सुलोचना । सुशीला मिलितुं सद्यः, सजीभूता विनिर्ययौ ॥ 131 ॥ चेटी तां पुनराहस्म, भ्राम्यतोऽद्य नरेश्वरौ । तथापि नैव दृश्यन्ते, | कुवेदानी स्थिता इमे ॥ 132 ॥ स्नेहबद्धा महारानी, नरयानसमाश्रिता । विलपन्ती गता मे क? भगिनीति पुरेऽभ्रमत् । ॥ 133 / / प्रतिचत्वरमेतेषां, शोधन विहितं जनैः । तथापि तत्प्रवृचिओं , लभ्यतेस्म मनागपि ॥ 134 ॥ दीनस्याऽऽवसर्थ ग्रामे, को जानात्यपरो जनः । इत्थं पौरजनाः सर्वे, बभूवुर्व्याकुलास्तदा ॥13shaa भीमसेननृपोवादी-तेषां मे संगमो यदि । भविष्यति तदानीं मे, जीवनाऽऽशाऽन्यथा न वै । / 136 ॥ विलपन्तो जनाः सर्वे, पश्यन्तः प्रतिचच्चरम् । प्राकारों यत्र भग्नोऽस्ति, तत्र जग्मुर्जनाः समे ॥ 137 ॥ तस्मिस्थले क्रन्दमानौ, कुमारी वीक्षितौ ज्ञैः। तदा तो पितरं वीक्ष्य, जग्मतुर्नृपसन्निधौ । / 138 ॥ कुमारौ भूपती कटयां, स्थापयामासतुर्मुदा । प्रालिलिङ्गतुरेतौ च, हृदयेन मुहुर्मुहुः । / 139 / / श्यामीभृतशरीरौ तौ, नखकेशजटाधरौ । संजातपिके नेत्रे, धारयन्तौ कुमारको ॥ 140 ॥ लालास्विन्नमुखौ काम, मलीनजीर्णवाससौ । स्रवन्नासौ च रुक्षान-भोजिनौ तुम्बिकोदरौ । 141 ॥ गलितावयवौ स्वस्य, पितुः संमुखसंस्थितौ । स्मृतात्मदुःखसंभारी, चक्रतूरोदनं भृशम् ॥ 142 ॥ पृच्छतिस्म पुराधीशः, कुमारौ ? जननी क वाम् । समनि श्रेष्ठिनः सा तु, जीविकार्थ गता पुरे ॥ 143 ॥ दिनद्वयमभूत्तस्यां, गतायां धरणीधव ? / तथापि साऽद्य नायाता, कुर्वहे किं क्षुधाऽदितौ ॥ 144 ॥ भोजनं वां प्रदास्येऽह-मित्युक्त्वा न ददाति सा। भोजनस्य भृशं दुःखं, समजायत नौ सदा ॥ 145 ॥ दिनत्रयं For Private And Pesso Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 43 ॥ *++++++++**+++******++++***++ www.kobatirth.org , व्यतीत हा भोजनं न विलोकितम् । अधुनैवाऽऽगमिष्यामि, गदित्वेति जगाम सा ॥ 146 ॥ कार्य प्रकामं कुर्वन्ती, पौराणां वेश्मनि स्थिता । कार्यान्तोऽद्यापि नो जातस्ततः सा न समागता ॥ 147 ॥ इति बालवचः श्रुत्वा दुःखार्त्ताऽथ सुलोचना । वैश्यमुख्यस्य संप्राप, गृहं स्वसृदिदृक्षया ॥ 14 ॥ पेषण भ्रामयन्तीं तां कृशाङ्गीं श्यामलाऽऽननाम् । सुजीर्णवसनां मूर्ध्नि, स्थापिताम्बरख एडकाम् ॥ 142 ॥ सुशीलां महिषी दृष्ट्वा, न बुबोध विरूपिणीम् । भगिनीं स्वां सुशीला तु, लक्षयित्वा विवेद सा ॥ 150 ॥ पेषणीं च परित्यज्य संस्थिता दूरतः स्वयम् । वहमाना त्रपां भुरिं, सुशीलाऽऽक्रन्दनं दधौ ॥ 151 ॥ तत्सन्निधौ समागत्य, विज्ञातार्था सुलोचना । सान्त्वयन्ती सुशीलां द्रागू, वस्त्राणि पर्यवारयत् ॥ 152 ॥ भूष खानि ततः प्रादात् साऽप्यलङ्कारभागभूत् अलङ्कारानिमान् दृष्ट्वा, शङ्कितं तन्मनोऽभवत् ॥ 153 ॥ सुशीला पृच्छतिस्मैतां, भगिनि ? भूषणानि ते । इमानि केन दत्तानि, मदीयानीव भाति मे । / 154 ॥ अहन्तु तन्न जानामि, पृच्छ त्वद् भगिनीपतिम् । तद्वृत्तान्तं तयाऽऽख्यायि, विजयसेनभूपतिः ॥ 155 ॥ भूपतिर्भूषथोदन्तं कथयामास शालिकाम् । अस्मिन् पुरे पुरा कश्चिद्विक्रेतुं भूषणानि ना । / 156 / / रात्निकाऽऽपणमासाद्य, दर्शयामास संभ्रमात् । सोऽप्यनर्घ्याणि ess, चिन्तयामासिवानिति ॥ 157 ॥ नृपचिन्हमयान्येता - न्यस्य नो संभवन्ति वै । अतस्तद्ग्रहणेऽहं स्यां दुरन्तापचिभाजनम् ॥ 158 ॥ किन्त्वेतानि नरेन्द्रस्य दर्शनीयानि युक्तितः । पुरुषं तत्र तं मुक्त्वा, आगतः स मदन्तिकम् ॥ 156 ॥ विनयात्प्रणिपत्या, पान्थः कोऽपि नराधिप ? / विक्रेतुं भूषणान्येता - न्यागतोऽस्ति मदापये । / 160 / / अलङ्काराभिरीतचिह्नानि तद्गतानि च । भीमसेननरेशस्य, सन्त्येतानीत्यचिन्तयम् । / 161 / / मणिकार ? नरः सोऽपि, वास्ते ब्रूहि For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ********@****************-+1K+-- aSTamaH sargaH / // 43 // Page #103 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand विशाम्पते । / मदापणे विमुच्येत,-मागतोऽस्मि तवान्तिके ॥ 162 ॥ मदादिष्टनराः सद्यो,-विविधायुधमासुराः । रात्निकापणमासाद्य, बबन्धुः पथिकं दृढम् ॥ 163 / / विविधं चिन्तयन्तं तं, समानीय मदन्तिके । अस्थापयन् मटाः प्रोचुः, क आदेशो नृपोत्तम ? ॥ 164 ॥ मया स बहुधा पृष्टः, सत्यं न प्रोचिवान्र्ः। भूषणानि ततो लात्वा, संगृहीतानि सबनि ॥ 165 / / तस्करः स मया चिप्तः, कारागारे प्रकोपिना । अद्याऽपि भूरिकर्माणि, कुर्वस्तिष्ठति दुःखितः ॥ 166 ॥ वृत्तान्तमिदमाकर्ण्य, भीम्सेन्न्राधिप्ः। समाहृय नरं तत्र, शान्तवृत्त्येति पृष्टवान् । / 167 ॥ अलङ्कारा इमे कस्मा-स्वयाऽऽनीता नराधम । सत्यं वदसि चेन्मुक्तं, त्वां करिष्यामि सत्वरम् । / 168 ॥ भूपतेवेचनं श्रुत्वा, झातसारोऽपि त्स्क्र्ः। यथातथ्यं वचः प्रोचे, बन्धनस्य जिहासया ॥ 169 ॥ विजयसेनराजेन्द्रं, भीमसेनोऽवदत्तदा । बन्धनान्मोचनीयोऽयं, सत्यं वदति मारतीम् ॥ 170 ॥ जगौ विजयसेनोऽथ, क्रोधरक्तेक्षणो नृपम् । तस्करं न विमोक्ष्यामि, दण्डनीयमिमं तव ॥ 171 ॥ भीमोऽनुकम्पयायुक्तो-वभाषे नृपति तदा । अयं मलिम्लुचो मोच्यः, सत्यवादरतस्त्वया ॥ 172 ॥ उपकारिजनं सर्वे, ह्युपकुर्वन्ति मानवाः । अपकारिजनानां तु, धन्या एवोपकारिणः ॥ 173 / / मीमसेनोपरोधेन, निर्बन्धनमिमं नरम् । चक्रे विजयसेनोऽपि, स्वदेशगमनार्थिनम् ॥ 174 ॥ भीमोऽवादीत्पुनश्चौर्य, स्वया कार्य न कर्हिचित् । इहाऽपि दुःखमूलं तव, परत्र निरयप्रदम् ॥ 175 ॥ परद्रव्यापहर्तारो-म्रियन्तेऽकालमृत्युना । चौर्यकर्मरतान्पुंसो-विश्वसन्ति न देहिनः ॥ 176 ॥ इत्येतद्वचनं श्रुत्वा, प्र्मान्नीकृत्त्द्व्चाः। न करिष्याम्यतश्चौर्य, सत्यं वच्मि नराधिप ? ॥ 177 ॥ प्रणिपत्याऽथ भूपौ स-स्वाऽपराध क्षमापयन् । मुदितस्तस्करो भीम, प्रशंसन्प्रययौ ततः । / 178 ॥ For Private And Personlige Only Page #104 -------------------------------------------------------------------------- ________________ maTamaH srgH| भीमसेनचरित्रे । ॥ 44 ॥ | शिविकामुपविश्याऽथ, सर्वे प्रासादमागमन् । महाऽऽनन्दकरो जज्ञे, वासरोऽयं पुरेऽखिले ॥ 176 ॥ वियोगदुःखितास्तेऽपि, मिथो वार्ताऽभिलाषिणः । अन्यवासगृहं प्राप्य, भीममुख्या उपाविशन् ॥ 180 ॥ नृपसंभाविताः सर्वे, पौराः स्व्स्व्ज्ञा:न्विताः। दैवमेव प्रशंसन्तो-निजस्थानं ययुर्मुदा । / 181 ॥ मिथो वियोगिनस्तेऽथ, भीम्सेन्नृपाद्य्ः। षणं मौनमुखास्तस्थुरथुक्लिन्नविलोचनाः । / 182 ॥ सुशीलाऽध जगौ भीम, स्वामिन् ! दीनां विमुच्य माम् । देशान्तरगतस्त्वं तु, विस्मृति कृतवान्मम ॥ 183 ॥ स्वामिन् ? दया न ते स्वान्ते, विद्यते मां जिहासतः । नाऽपराधो मया पूर्व, विहितो भवतः खलु ॥ 184 ॥ कुमारावप्यवादिष्टां, श्रेष्ठिन्या तात ? भ्द्र्या। निपीडिता वयं क्रूर-कर्मणा सततं भृशम् ॥ 185 ॥ अस्मत्कृते च मन्मात्रा, क्षुत्पिपासाऽतिदुःसहा । सहे प्रकामं नौ शर्म, चिकीर्षन्त्या पितः ? सदा ॥ 186 ॥ ततो भीमनरेन्द्रेण, यजातं तन्निवेदितम् । स्वकीयं वर्त्तनं सर्व, तुष्टास्ते जन्झिरे तदा ॥ 187 ॥ भोजनाऽवसरे जाते, नाना रसवतीभृताः । स्थाला आनायितास्तत्र, भुञ्जतेस्म नृपाद्य्ः॥ 188 ॥ समावेदीं ततः प्राप्य, शुशुभाते नृपोत्तमौ । समयोनं नैव, ज्ञातसारा हि कुर्वते ॥ 189 ॥ विजयसेन आचख्यौ, भूपतेच पुरे त्वयि । भागते कति वर्षाणि जातानीति निवेदय ॥ 178 ॥ भीमोऽप्युवाच तं भूपं, त्रीणि वर्षाणि जज्ञिरे । एक वर्ष सहावासो-'स्माकं जातो धरापते ? ॥ 160 / / ततोऽहमत्र पुत्रादी-न्मुक्त्वा देशान्तरं गतः । इत्युक्त्वा सुखदुःखं स, यज्जातं तन्न्यवेदयत् ॥ 161 ॥ क्रोधाध्मातौ कुमारौ तु, कथयामासतुनेऽपम् । श्रेष्ठिपत्नी महादुष्टा, मिलिता दुःखदायिनी ॥ 12 ॥ वहन्ती दुःसहद्वेष, निन्दन्त्यस्मान्मुहुर्मुहुः । स्वकीयं स्वामिनं प्रोचे, मृषाऽस्मद्दषणानि सा ॥ 163 ॥ निष्कास्य स्वगृहादस्मान् , तद्गृहं ज्वालितं तया । भृत्यैश्च ॥ 4 ॥ For Private And Personale Only Page #105 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand ताडयामास, किमकृत्यं हि दुधियाम् ॥ 164 ॥ तदुदन्तं समाकर्य, चुक्रोध नगराधिपः । भटानाज्ञापयामास, सभार्य श्रेष्ठिनं गृहात् ॥ 165 / / निबद्ध्याऽऽनयताऽद्यैव, विलंबो नात्र कर्मणि । धनधान्यादिकं सर्व, लुण्ठ्यतां तद्गृहे स्थितम् । / 196 ॥ युग्मम् । / सुभटा भरितोत्साहा-नृपा kvshNvdaaH। त्वरया श्रेष्ठिनो वेश्म, गन्तुं वरमाऽभिपेदिरे ॥ 17 ॥ इतः श्रेष्ठी निजां माया~, जगाद स्वकृतं पुरा । अधुना का गतिनौं हा ???, भाविनी प्रियवादिनि ? ॥16॥ राज्याऽऽश्रयोऽधुना लब्धः, पुराऽस्मद्गृहवासिना । भीमसेननरेशेन, भामिनि ? पूर्वविद्विषा ॥ 199 / / अत्रत्यभूपसंबन्धा-द्राज्यमारधरावुभौ । ' निग्रहाऽनिग्रहौ कर्तुं, समयौं तौ न चेतरः ॥ 200 / / इति चिन्तातुरे जाते, श्रेष्ठिनि तत्र संगताः । उद्दण्डाः सुभटा ऊंचुबैध्यता बध्यतामिति ॥ 201 / / झटिति प्रगुणास्तेऽथ, बद्ध्वा तौ दम्पती दृढम् । लुण्टित्वा तद्गृहं सर्व, राजमन्दिरमासदन् ॥ 202 ॥ विजयसेनभूपस्तु, दृष्ट्वा तौ सम्मुखागतौ । शूलिकायां समारोप्या-वादिदेश भटानिति ॥ 203 / / नयवेदिनृपा योग्यां, शिक्षां कुर्वन्ति विद्विषाम् । नयाऽनयाध्वनोन्रष्टा, विवेकी संमतः सताम् ॥ 204 / / आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाहस्करः, सरिः श्रीयुतबुद्धिसागरगुरुस्तत्पादसेवारतः । तत्पद्वेऽजितसागरेण सुधियामरीन्दुनानिर्मिते, श्रीमद्भीमनरेशचारुचरिते सर्गो बभूवाऽष्टमः । / 205 ॥ इति श्रीभीमसेननृपचरित्रेऽष्टमः सर्गः smaaptH॥8॥ For Private And Personlige Only Page #106 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman नवमः सपा भीमसेन च्रित्रे। ॥ 45 ॥ ॥ अथ नवमः सर्गः प्रारभ्यत ॥ चराचरं येन जगद्विलोकितं, विशुद्धविज्ञानदिवाकरेण । स देवदेवः सुविधिर्जिनाधिपः, कन्याणमाला वितनोतु लोके ॥ 1 ॥ अथोत्पन्नपो मीमो-जगाद मधुरं vcH। imyo'yamasti राजेन्द्र 1, उपकाररतो मयि ॥ 2 ॥ विपन्महार्णवो मेऽयं, कुंभजन्मेव पीतवान् । मया तद्वेश्मवासेन, जठरं पूरितं पुरा ॥ 3 ॥ श्रमदानसमं दानं, विद्यते न जगत्रये । सकुटुम्बोऽहमेतेन, सुधिया परिपालितः ॥ 4 ॥ मामदीनस्वभावोऽयं, दीनतादुःखभाजनम् । विलोक्य जातकृपया, निजसान्यपालयत् ॥ 5 ॥ अतोऽस्त्यभयदाना)-महेभ्योऽयं विशांपते ' / उपकारिजनं सन्तः, प्राणैरप्युपकुर्वते ॥ 6 ॥ उपरोधेन भीमस्य, भूपोऽनुग्रहमादधत् । मुमोच श्रेष्ठिन बन्धाद्-व्यथितोऽपि भृशं क्रुधा । / 7 ॥ असह्यदुःखदायिन्यै, श्रेष्ठिपल्यै चुकोप सः । तिरश्चकार तां दुष्टां, मर्माविद्भिश्च दुर्वः ॥ 8 ॥ कारयित्वा ततः श्याम, मपीपुञ्जेन तन्मुखम् । विजयसेनभूपस्ता, स्वपुराभिरवासयत् ॥ 6 ॥ रसायनादियोगेन, कतिभिर्वासरैस्ततः । सभार्यसूनुभीमस्तु, स्वस्थीभूतशरीरकः ॥ 10 ॥ दिव्यौषधिप्रभावेण, कान्तिस्तेषां शुमाऽभवत् । नवीनेव कला चान्द्री, दैवदृष्टिबलीयसी ॥ 11 ॥ भीमसेनस्ततो भूमि, गृहीत्वा नृपपार्श्वतः । पत्तनादहिरावासं, कार्यित्वाऽव्स्न्मुदा॥12॥ सुखानि सेवमानः स-मा-पुत्रसमन्वितः । मनोऽभीष्टानि भूभा, विललास निजेच्छया ॥ 13 ॥ चतुर्विधं जिनोद्दिष्टं, धर्मकर्मसमाचरन् । भीमोऽभीमगुणस्तत्र, वासरान्निरवाहयत् ॥ 14 ॥ पुरा siddha ॥ 45 ॥ For Private And Personlige Only Page #107 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achah agarsun Gyaan rasenaiva, labdhena kanakabrajam / भूपतिर्लोहसंभारं, धर्मबुद्ध्या विनिर्ममे ॥ 15 ॥ विद्या विवेकाय मदाय नैव, ज्ञानाय बुद्धिनेतु वाधेतोः। बलं न दुःखाय सुरक्षणाय, धनं स्वधर्माय न पापवृत्त्यै ॥ 16 / / दानं च भोगश्च तथैव नाशो-वित्तस्य तिस्रो गतयो भवन्ति । यो धर्मदानं कुरुते न भुङ्क्ते, संजायते तस्य गतिस्तृतीया ॥ 17 ॥ चत्वारो ध्न्दायादा,-ध्र्म्राजाऽग्नित्स्क्राः। तेषां ज्येष्ठाऽपमानेन, त्रयः कुप्यन्ति बान्धवाः ॥ 18 ॥ धर्मस्य दुर्लभो ज्ञाता, सम्यग् वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् , कर्ता कोऽपि ततः सुधीः ॥ 19 ॥ सप्तक्षेत्र्यां धनं येन, धर्माभिवृद्धिकांक्षया । उप्तं यत्तद्धृवं मन्ये, सफलं तस्य देहिनः ॥ 20 ॥ धर्मादेव प्रजायन्ते, सुखिनो जन्तवः सदा । धर्ममूलः शिवः पन्था-स्तस्माना तत्परो भवेत् ॥ 21 / / इति संचिन्तयन् भीमो-धर्मकर्मपरायणः । स्वकीयां संपदं तत्र, व्ययितुं मानसं दधे ॥ 22 / / यद्रव्यं समभूत्सिद्ध-रसेन तद्विभागशः । धर्मकार्याय तच्चेत्स्या-त्तदा योग्यतरं मम ॥ 23 ॥ अचिरामासमाऽऽकाराः, संपदः सुलभा नृणाम् । दुर्लभः सत्यधर्मस्तु, शश्वच्छर्मविधायकः ॥ 24 ॥ एवं स्वमनसि ध्यात्वा, bhiimsennreshvrH| जिनचैत्यविधानस्य, निश्चयं कृतवान् दृढम् ॥ 25 ॥ उत्तमा धनमाश्रित्य, ध्र्म्ध्यान्प्राय्न्नाः। निजोपार्जितसंपत्ति, तस्मिन्नेव व्ययन्ति वै ॥ 26 ॥ शिपिन: शास्त्रमर्मज्ञः, shilpshaastrprvedinH| समाकार्य विनिर्मातुं, नियुङ्क्तेस्म स मन्दिरम् ॥ 27 ॥ जनानन्दप्रदं शुभ्रं, यशोराशिमिवाऽमलम् । धवलीकृतदिक्चक्र, स्फुरत्स्तंभमणिवजैः ॥ 28 / / मेरुशृङ्गमिवोत्तुङ्ग, कारयामास भक्तितः । धनेन विपुलेन द्राग्, भीमसेनो जिनालयम् ॥ 26 ॥ युग्मम् ॥ माणिक्यमुक्तामयभित्तिमासा, रत्नोल्लसत्स्तंभगणप्रदीप्त्या । यस्यानिशं रात्रिदिवाविभेदं, जानन्ति नो तत्पुरवासिलोकाः ॥ 30 ॥ शिल्पिनो भूरिविज्ञानाः, svalpa For Private And Personlige Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेनचरित्रे । ॥ 46 ॥ 38-34--**<--- www.khatirth.org कालेन मन्दिरम् । समापयन् परं तत्राऽऽरोहति शिखरं न वै ॥ 31 ॥ शिखरस्थापनार्थाय तैर्यत्नो बहुधा कृतः । तथाऽपि तत्समायाति, मुक्तमात्रं चणादधः ॥ 32 ॥ इति वार्त्ता जनाः सर्वे श्रुत्वा कौतुकमानसाः । सङ्घीभूय समाजग्मु - चैत्यदिदृचया द्रुतम् ॥ 33 ॥ राजा विजयसेनोऽपि परिवारसमन्वितः । श्राययौ दर्शनाकाङ्क्षी, कौतुकाऽऽकृष्टमानसः ॥34॥ नैमित्तिकः कश्चिदितः समागा- जगाविदं शीलवती सम्रनुः । यदि प्रवेशं विदधाति चैत्ये, स्थिरं भवेच्छ्रङ्गमिदं क्षणेन ॥ 35 ॥ इतिनैमित्तिकेनोक्तं, वचः पीयूषसोदरम् । समाकर्य नरेशोऽपि तद्विधानोत्सुकोऽभवत् ॥ 36 ॥ तदर्थख्यापिकां पुर्या दुन्दुभेघोषणाञ्चरैः । कारयामास नो काऽपि तं पस्पर्श भयातुरा ॥ 37 ॥ सुशीला स्वयमागत्य स्पृष्ट्वा तं दुन्दुभिं मुदा । प्रवेशनकृते चैत्ये, सज्जीभूय समागमत् ॥ 38 ॥ सूनुभ्यां सहिता राज्ञी पश्चकं परमेष्ठिनाम् । ध्यायन्ती मानसे भक्त्या, प्राविशन्मन्दिरं सती । 36 ॥ शीलप्रभावतस्तस्याः, शिखरं लघुयत्नतः । चैत्याऽग्रमासदत्क्षिप्रं जनानां कौतुकं दधत् ॥ 40 / / जनाश्रमत्कृताः सर्वे, शंसन्तिस्मेति तद्गुणान् । अहो ! धन्याऽभूलोके, राज्ञीयं शीलधारिणी ॥ 41 ॥ देवानामपि वन्धेय-मीदृशी मानुषी कुतः । श्रहो ? भाग्यमहो ? भाग्य - मस्माकं जनितं ध्रुवम् ॥ 42 ॥ मन्याऽऽत्मनां प्रमोदाय, निर्ममे मन्दिरं शुभम् । भीमसेनस्तथाऽपीयं, रात्री संपूर्णतां व्यधात् ॥ 43 ॥ अहो ? शीलप्रभावेण किं न सिद्ध्यति भूतले । शीलं शीलयतां लोके, देवेन्द्रोऽपि वशंवदः ॥ 44 ॥ चैत्यं प्रशंसास्पदमित्युदारं, समापयद्भूमिपतिः स भीमः । प्रासीदधिष्ठायकदेवलब्ध - सान्निध्यमेतच्च बहुप्रभावम् ॥ 45 / / तस्मिन्मोदविधानदक्षविभवे चैत्ये मनोहारिणि, श्रीशान्तिप्रभुबिम्बमद्भुतगुणं संतर्जितोष्णां शुभम् । भव्यानां भवतारकं स्तुतिपदैर्देवैरपि प्रार्थितं भीमः शान्तिकरं शुभं For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *O**************** navamaH sargaH / // 46 // Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **O***OK****--AEOK-*********<--**<* www.kobatirth.org zubhadine संस्थापयामासिवान् ॥ 46 ॥ ततो वित्तानुसारेण, सोऽष्टाह्निकमहोत्सवम् । चकार स्वामिवात्सल्यं, पात्रदानं तथा सनोत् ॥ 47 ॥ कालो याति मनुष्याणां व्यसनेन कुमार्गिणाम् । सज्जनानान्तु धर्मेण सततं तच्चवेदिनाम् ॥ 48 ॥ आयुर्नश्यति मिथ्यैव, निद्रया कलहेन च । पापानां विदुषां नैव, धर्मसोपानवर्त्तिनाम् ॥ 49 ॥ जाता येऽत्र जना लोके, के न मृत्युवशं गताः 1 / ये च धर्मपथे रक्ताः, केवलं तच्छिरोगताः ॥ 50 ॥ येषां बुद्धिः स्थिरा शास्त्रे, सम्यक्त्वगुणमण्डिते । त एव भवपाथोधिं, तरन्त्येव न संशयः । / 51 / / इति बुद्धिं समालम्ब्य, निजकर्मविशारदः । यथाकालं चतुर्वर्ग -मरात्सी मिवल्लभः ॥ 52 ॥ ततोऽनन्तगुणाधारो - भीमसेननराधिपः । राज्यप्राप्तिव्यवस्थायां तत्परः कालवेद्यभूत् । / 53 / / गुणिनः के न पूज्यन्ते ?, किं न जानन्ति योगिनः 1 / विरुद्धाः किं न भाषन्ते 1, राज्यं नेच्छन्ति के नराः ? ॥ 54 ॥ क्षुधार्त्ताः किं न खादन्ति ?, के न कूर्दन्ति वानराः । पिशाचाः किं न कुर्वन्ति 1 राज्यं कस्मै न रोचते ॥ 55 ॥ सैनिकान्मेलयामास, naanaayuddhvishaardaan| शिविरे वासयामास, जिगीषुर्नृपतिः समान् । / 56 / / अन्नादिकञ्च सर्वेभ्यो ददाति - स्म नृपोत्तमः । यथार्ह कार्यमा तेनु-स्ते नृपाऽऽज्ञानुसारिणः ॥ 57 ॥ द्वाप्तप्ततिकलानां तौ, कुमारौ पारमीयतुः । नीतिज्ञौ भीमसेनस्य, धर्मशास्त्रार्थवेदिनौ ॥ 58 ॥ अचिरेण गुरोर्यत्नं, सफलं चक्रतुस्तकौ । पात्रे स्वल्पमपि त्यक्तं जनयेत्फलमुत्तमम् ॥ 56 ॥ भूपोऽथ चिन्तयामास धर्मध्यानरतो निशि, वर्द्धमानतपोदान - प्रभावोऽयं विजृम्भितः ॥ 60 ॥ अहो ! धर्मस्य माहात्म्यं, ज्ञातुं केन हि शक्यते । विपत्तयः प्रलीयन्ते, संपदः सुलभा यतः ॥ 61 ॥ विज्ञायेति तपस्तेन, बर्द्धमानं प्रयत्नतः । पूर्णीचक्रे यथाकाल - मुद्यापनपुरस्सरम् ॥ 62 ॥ तपसोऽस्य प्रभावेण यशः कीर्त्तिबलान्वितः । so'bhavat For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir OK+*1.9K+-**-+9+8+1+ -**@**-- Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 47 ॥ 03+++60+3+++++ www.kobatirth.org ख्यातिमान् लोके, धर्मबुद्धिर्विशेषतः ॥ 63 ॥ इतो जगाम तद्वार्त्ता, प्रतिष्ठानपुरेशितुः । भरिञ्जयनरेशस्य, कालेन श्रवणातिथिम् ॥ 64 ॥ श्रहो ? मद्भागिनेयः क्व 1 क 1 प्रतिष्ठानपत्तनम् । राज्यभारं कथं हित्वा परपत्तनमास्थितः ॥ 65 ॥ श्रुत्वा संबन्धिनां वार्चा, नवीनं जायते मनः । मिथोवार्त्ताविनोदेन, मनस्तेषां हि शाम्यति ॥ 66 ॥ मातुलः सहसोत्थाय, ससैन्यो मीलनाय सः । आगमत्प्रीतिमात्रिभ्र-त्क्षितिप्रतिष्ठपत्तनम् ॥ 67 ॥ भीमसेनं निरीच्याऽथ, मनसाऽचिन्तयन्नृपः । पूरा काऽपि मया दृष्टोऽयमिति कृपयाऽन्वितः ॥ 68 ॥ परस्परं मिलित्वाऽथ, सोऽपृच्छद्विनयाश्चितः । कुशलं वर्त्तते कच्चि - द्भागिनेय ? तवाऽधुना ॥ 66 ॥ सुखिनस्त्वत्प्रसादेन, वयं वर्त्तामहेऽधुना । भवतोऽनामयं शश्वत् - परन्त्वच्चामि मातुल 1 ॥ 70 ॥ कर्ममूलानि दुःखानि तद्धेतून सुखानि च । संपदो विपदश्चैव, जायन्ते कर्मणां वशात् ॥ 71 ॥ कर्मणा प्राप्यते राज्यं, कर्मणा सिद्धयोऽखिलाः । सत्कर्मणां विधाने त-द्यतितव्यं सदा बुधैः ॥ 72 ॥ सर्व कालकृतं मन्ये, शुभाशुभसमागमम् । राज्याऽऽदिसंपदो शेयाः, प्रपायामिव पचिणः ॥ 73 ॥ इत्थं परस्परोदन्तं श्रुत्वा तावतिविह्वलौ । बभूवतुः प्रेमवन्तौ, धृतरोमाञ्चकञ्चुकौ ॥ 74 ॥ अरिञ्जयेन साकं स, समायातो वणिग्वरः । यद्वेदे भीमसेनः प्राग्, न्यवात्सीद्भृत्यवेशतः ॥ 75 ॥ सोऽपि भीमं निरीक्ष्येति, निश्चिकाय स्वमानसे । स एवाऽयं यदीयानि, शस्त्राणि सन्ति मेऽन्तिके ॥ 76 ॥ वेपमानवपुस्तानि लजाधोमुखीभवन् । मुक्ता शस्त्राणि भीमाग्रे, निजागः स न्यवेदयत् ॥ 77 ॥ भीमसेननराधीश ? येऽपराधाः कृता मया । चन्तव्यास्ते त्वया कृत्वा, करुणां शरणागते । / 78 / / अपराधसहस्राणि, चमन्ते सुधियो नराः । अनार्या लेशमात्रं हि, न सहन्ते जुगुप्सितम् ॥ 79 ॥ अभीममानसो मीम - आविर्भूतकृपाङ्कुरः । अरिञ्जयं जगादेति, तदाग: For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *** ***+++ navamaH sargaH / // 47 // Page #111 -------------------------------------------------------------------------- ________________ Achana agarson Gyarmande kruddhacetasam // 80 // राजनिम विजानीहि, महान्तमुपकारिणम् । दुःस्थितस्याऽसहायस्य, ममेम्यैकशिरोमणिम् ॥ 1 ॥ | चक्रवत्परिवर्तन्ते, दुःखानि च सुखानि च । कर्मयंत्रनियुक्तानां, संसारपरिवर्तिनाम् ॥ 2 ॥ नास्ति दोषोऽस्य वणिजः, कर्मणां मम भूमिप ? | निमित्तमात्रोऽस्त्यपरः, सुखदुःखविधानके ॥ 83 ॥ तस्मादस्योपरिक्रोधो-विधातभ्यो न वै त्वया । बुद्धिमन्तोऽपि मनुजाः, स्खलन्ति हि कदाचन ॥ 84 ॥ अरिञ्जयमयाऽऽचख्यौ, समयसो न्राधिप्ः। आगमं भवतो ग्राम, सेवार्थ भवदन्तिके । / 85 ॥ भवता नैव सेवायां, रक्षितोऽहं सुदुःखित्ः। ततो देवादिहागत्य, सकुटुम्बोऽहमावसम् ॥ 86 ॥ श्रुत्वैतद्वचनं भैम, लजितोरिञ्जयोऽवदत् । अज्ञानात्सर्वमेतद्धि, जातं राजन् ? क्षमख मे ॥ 87 ॥ भीमोऽवादीत्ततो राजन् ? न ते दोषोऽस्ति कश्चन । किन्तु मकर्मणो दोषं, विद्धि पूर्वार्जितस्य वै ॥ 8 ॥ सुखदुःखमयीं वार्ता, विधाय नृपसत्तमौ । मुमुदाते हि केषांनो, तोषः संबन्धिदर्शनात् । / 86 ॥ तत्रारिञ्जयभूजानि-रुषित्वा कति वासरान् । सुखेन स्वपुरं प्राप, समाहितमनोरथः ॥ 10 ॥ इतो राजगृहे रम्ये, पुरे राज्यधुरंधरः । हरिषेणनराधीशो-ज्येष्ठबन्धुमनुस्मरन् ॥ 11 ॥ तन्मयत्वं समापेदे, राज्यलक्ष्म्या तिरस्कृतः । स्वदुष्कर्मोदयेनैव, सदा विह्वलमानसः ॥ 32 ॥ युग्मम् । / क्वापि घोष वितन्वानो-व्यलपत्स मुहुर्मुहुः । त्यक्तवस्त्रादिसंभूषो-बभ्राम प्रतिचत्वरम् ॥ 63 ॥ अमात्यैरुपदिष्टोऽपि, न तच्छिक्षां दधार सः । स्वभार्या ताडयित्वेति, कथयामास रोस्स्त्ः॥94॥रे दुष्टे ? त्वगिरा ज्येष्ठो-भ्राता मे पितृसंनिभः । निर्वासितो विदेःशेषु, मया त्वद्रक्तचेतसा ॥ 95 ॥ भ्राता मे दु:खितो भूरि, भार्यापुत्रसमन्वितः । क भविष्यति रे रएडे ! कथं तस्य समा गमः ॥ 66 ॥ अदृष्टव्याऽऽनने ? दूरं, याहि श्याममुखाकृतिम् । विघायात्र त्वया स्थेयं, नेति तां निरवासयत् ॥ 17 ॥ For Private And Personlige Only Page #112 -------------------------------------------------------------------------- ________________ Achanasha G zrI navamaH srgH| miimsencritre| // 48 // कारितक्लेशविद्वेषां, दासी च विमला नृप्ः। धिक्कृत्यान्तःपुराइरी-चकार रोषपूरितः । / 8- ॥ हरिषेणनृपं शून्य-चेतसं बन्धुदुःखतः । विलोक्य नागराः सर्वे, भृशं चिन्तामवाप्नुवन् ॥ 66 |भीमसेनगुणस्मृत्या, हरिषेणनराधिपः । तदेकध्यानसंलीनो-भ्रमन् संलक्ष्यतेऽधुना ॥ 10 ॥ अरचितमिदं राज्यं, कथं स्थास्यति साम्प्रतम् । सेनान्या हि परित्यक्ताः, कियचिष्ठन्ति सैनिकाः॥101॥ catvare catvare bhiim-muccrneknaadtH| पर्यटनैव लेभे स-काऽपि स्वास्थ्यं पुरान्तरे । / 102 ॥ हृदये चिन्तयामास, ज्येस्स्त्थ्भ्रात्राऽनुलालित्ः। कृतघ्नोऽहं जनैर्निन्द्यो-विश्वासघातकारकः ॥ 103 / / महापापी दुराचारी, दुर्वृत्तश्च shtthaagrnnii। सञ्जातोऽस्मीव चाण्डालो-निन्द्येनाऽनेन कर्मणा ॥ 104 ॥ महर्निशं भीम्नाम्-स्म्र्न्नाऽऽस्क्त्मान्स्ः। दिनानि निर्वहन् दीनो-हरिषेणनृपोऽभवत् ॥ 105 ॥ विषादं भेजिरे पौराः, स्मृत्भीम्गुन्न्व्जाः। सकला राज्यलक्ष्मीश्च, हीनकान्तिरिवाऽभवत् ॥ 106 ॥ भीमसेननृपं लोकाः, स्मरन्तिस्म पुनः पुनः । गुणाः सर्वत्र पूज्यन्ते, गुणिनां जनसंसदि ॥ 107 ॥ भीमसेनं समाह्वातुं, दतान् स प्रैषयद्धरिः । अश्ववारान् पदातींश्च, प्रतिदेशं समुत्सुकः ॥ 108 / / भ्रातृप्रेमसमं प्रेम, पृथिव्यां नैव विद्यते । दिव्यभोगा हि संपत्ति-र्यदने तृणवत्खलु ॥ 106 ॥ इतोऽन्यदा गृहाऽऽपनं, निजतातमवोचताम् । देवसेनकेतुसेन-कुमारी भूरिविक्रमौ ॥ 110 / / बलिष्ठानां वयं तात ?, मुख्या वर्चामहेऽधुना । न कोऽप्यस्मत्समो लोके, विद्यते सुभटाग्रणीः ॥ 111 / / तस्मादिदानी गत्वाऽऽशु, राज्यं ग्राह्यं स्वकीयकम् । स्वपदं प्राप्य निवृत्ति, भजन्ते बलवत्तराः ॥ 112 / / यदा राज्यपदं तात ? मिलिष्यति तदाऽवयोः । शान्तिर्भविष्यति स्वान्ते, पुरा प्रज्वालिते परैः ॥ 113 ॥ एवं कुमारयोश्चेष्टा, ज्ञात्वा हृद्या नराधिपः । तुतोष पुत्रगांभीर्या-दीमसेनः स्वमानसे ॥ 114 ॥ ॥ 48 // For Private And Personale Only Page #113 -------------------------------------------------------------------------- ________________ Acharya Sh Kasagarson Gyarmat राज्ययोग्यौ युवाऽवस्थौ, पुत्रौ प्रज्ञाबलान्वितौ । इति संचिन्त्य भूजानि-र्वभूव तुष्टमानसः ॥ 115 ॥ सजं सैन्यं प्रकुर्वायां, कुमारौ ? वीरमानिनौ ! राज्यं च हेलयाऽस्माक-मात्मसात्संभविष्यति ॥ 116 ॥ विजयसेनमाहूय, तदने पुत्रचेष्टितम् । प्रोवाच भीमभूजानि-मलमारम्य बुद्धिमान् ॥ 117 ॥ विजयसेन आचख्यौ, स्वकार्य कुरु सत्वरम् । इदमेव हि पाण्डित्वं, स्वार्थभ्रंशो हि मूर्खता । / 118 ॥ स्वराज्यं साधय माप , शत्रच्छेदं कुरुष्व च । शतं समान्सुखप्राप्ति-स्तवाऽस्तु स्वपरा क्रमात् ॥ 119 ॥ कुमारावूचतुर्वीरौ, मातृष्वसृपते ? शृणु । राजगृहं ब्रजिन्यावो-राज्यग्रहणहेतवे ॥ 120 ॥ श्रुत्वा । तद्वचनं भीमः, परमानन्दपूरितः । कुमारौ सान्त्वयन्प्राह, मधुरं वचनं शनैः ॥ 121 ॥ बुद्धिर्बुद्धिमता श्लाघ्या, सुवयोग, भोति सांप्रतम् । विक्रमोर्जितसचाना, किमशक्यं जगत्त्रये ॥ 122 / / पराक्रमैकलम्याऽसौ, धरित्री ध्रियते नृपै। परदत्तपदं नैव, समीहन्ते मनस्विनः ॥ 123 / / स्वकीय पदमासाद्य, भ्राजन्ते भूरिविक्रमाः । मानसेन चिना हंसा-रमन्ते । न कदाचन ॥ 124 ॥ अभिमानधना लोके, न सहन्ते पराजयम् । किमुताऽन्यकृतं शूराः, चात्रधर्मपरायणाः ॥ 125 ॥ नीतिशास्त्रविदामेष-सर्गोऽस्ति विदितात्मनाम् । वर्धमानोरिपुर्मूला-दुच्छेद्यो व्याधिसंनिभः ॥ 126 / / पराजयपदं प्राप्य, स्वपन्ति विगतौजसः । मृगेन्द्रोर्जितसत्चास्तु, विजयेन चकासते ॥ 127 ॥ विजिगीषुनरेन्द्राणां, स्वयमेवाऽस्ति मेदिनी । कामदा सर्वदा लोके, किमन्याश्रयतः खलु ॥ 128 ॥ प्रकृतिमहतामेषा,-न सहन्ते पराभवम् । यया संपन्नसचानां, वैरिवारविनिर्मितम् ॥ 129 ॥ तथाऽपि जीवलोकोऽयं, krmtNtrvshNgtH| सुखदुःखभरं याति, दुर्लध्यं देवमेव हि ॥ 130 / / धर्मार्थकाममोचाणां, प्राधान्यं ध्र्म्क्र्म्न्न्ः। यस्मिन्सिद्धे त्रयस्तेऽपि, सिमन्ति क्रमतः khalu ॥ 131 ॥ For Private And Personale Only Page #114 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagaran Gyaan zrI navamaH sargaH miimsencritre| // 49 // dharma eva मनुष्यालां, सेवनीयः सुखास्पदम् । धर्मामृतरसास्वादा-द्भवरोगः प्रशाम्यति ॥ 132 ॥ अतो यात्राविधानेन, साफल्यं जन्मनः पुराः । विधातव्यं विधिनेन, तीर्थ पावयते जगत् ॥ 133 ॥ सुशीला तद्वचः श्रुत्वा, मुमुदे धर्मलोलुपा । / स्वहितं कर्तुमुन्निद्रः, को न हृष्यति मानवः ॥ 134 ॥ कुमारावपि तत्कार्य, तातोक्तं विपुलार्थदम् । विदित्वा विदि। तात्मानौ, मेनाते गुरुभक्तितः ॥ 135 ॥ पुनस्ताम्यां पिता प्रोचे, प्रागेव राज्य्स्ण्प्द्ः। साधनीयास्ततस्तीर्थ-दर्शनं संभविष्यति ॥ 136 ॥ राज्यसंपत्तिमासाद्य, केऽपि भूपतयः पुरा । तीर्थयात्रा समाचनु:-श्रूयत इति साम्प्रतम् । / 137 / / अतो विजययात्रायाः, समयो विद्यते शुभः । शरत्कालं समासाद्य, दिग्यात्रां कुर्वते नृपाः । / 138 ॥ विजयसेनसंमत्या, भीमसेननृपस्ततः । स्वराज्यग्रहणोत्साहं, व्यधाच्छक्तित्रयान्वितः ॥ 136 ॥ आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः shriiyutbuddhisaagrguy'tpaadsevaartH| तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गोऽगानवमोऽतिरम्य चरिते श्रीभीमसेनीयके । / 140 / / इति श्रीभीमसेननृपचरित्रे नवमः सर्गः समाप्तः ॥ 6 ॥ ॥ 49 ॥ For Private And Personale Only Page #115 -------------------------------------------------------------------------- ________________ अथदशमःसर्गः ॥ येनैतत्सकलं जगत्समधिया संतारितं दुर्गमात्, संसारोदधितः कुकर्मविषमग्राहादिमिर्जन्तुभिः । सर्वज्ञः क्षतकर्मराशिरनघः सिद्धधङ्गनाऽऽलिङ्गितः, स श्रीनेमिजिनेश्वरः शिवसुखं विस्तारयत्वङ्गिनाम् ॥ 1 ॥ स्वराज्यजिघृक्षुरक्षितीशः, श्रीभीमसेनः सकलत्रस्नुः । स्वराजधानी प्रथिता प्रयातुं, sjiivbhuuvoddhtsainyraashiH||2|| सेनापरिवृतः सद्यो-भीमसेननरेश्वरः । विजयसेनमापृच्छय, परिवारसमन्वितः ॥ 3 ॥ निरीयाय निरीहोऽपि, पौराणां मानसं हरन् । निजावासानदद्वाद्य-निर्घोषैर्घोषयन् दिशः ॥ 4 ॥ युग्मम् ॥ विजयसेनभूपोऽपि, वियोगातुरमानसः । विशालं । राजवाऽपि, द्रुतं संकीर्णमातनोत् ॥ 5 ॥ गाढस्नेहसमाक्रान्ती, नरनाथौ प्रचेलतुः । मध्येपुरं जनानन्दं, वर्धयन्ती प्रतिस्थलम ॥ 6 ॥ वसनाभरणं दवा, स्वभगिन्यै सुलोचना । वियोगाऽऽर्तमनाः किश्चि-स्प्रयाणोचितमब्रवीत् ॥ 7 ॥ स्वसस्त्यद्विरहानिर्मा, धक्ष्यति प्रत्यहं नवः । किं करोमि सतीनां हि, भर्तुरा व शस्यते ॥ 8 ॥ मदीयं मानसं हत्वा, vrjntyaastvshobhnaaH| पन्थानः सन्तु भ्योऽपि, देयं मे दर्शनं शुभम् । / 9 ॥ आरूढशिविके दीव्य-भूषणाऽम्बरभूषिते । भगिन्यौ वार्तयन्त्यौ ते, पत्तनादाहिरीयतुः ॥ 10 ॥ कियन्मार्गमनुव्रज्य, तस्थुषी सा सुलोचना । प्रयियासुजनानां हि, यतो न स्याद्विलंबनम् ॥ 11 ॥ सुशीलाऽथ गृहीताज्ञा, प्रयाणमतनोच्छिवम् । दासीवृन्दवृता भर्तुः, पृष्ठे अनुसमन्विता ॥ 12 ॥ कियरं gate For PvAnd Persone ly Page #116 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarten Gyaan dazamaH srgH| bhiimsencritr| tasmi-भूपतौ सकलत्रके । विजयसेनमार्याऽपि, तत्पृष्ठे दृष्टिमविपत् ॥ 13 ॥ दृष्टिमार्गमतिक्रम्य, ससैन्यो नृपतिनिजम् । पन्थानं जग्मिवांस्ताव-त्स्थिता तत्र सुलोचना ॥ 14 ॥ ततः सा नृपतेर्भार्या, दुःखितास्वनिकेतनम् । आजगाम वियोगाऽऽर्ता, दुःसहं हि वियोजनम् ॥ 15 ॥ भीमसेननरेशोऽथ, वर्त्मनि सुखतोऽवजत् । सेव्यमानो जनवाते-गुरुभक्तिभराऽऽनतैः ॥ 16 ॥ बलं महाप्रचण्डं तत् , बभौ चक्रिदलप्रभम् । करिणो मेघवर्णाभा-रेजिरे म्द्व्र्स्सिय्ः॥17॥ शरत्कालेऽपि वर्षायाः, स्ण्भ्र्मोऽभून्म्दाम्बुभिः। दन्तिनां पकिलो भूमि, पश्यतां मन्दगामिनाम् ॥ 18 ॥ मदगन्धसमाकृष्टा-रोलम्बा गण्डमित्तिषु । गजाना स्पर्धया पेतु,-बधिरीकृतदिङ्मुखाः ॥ 19 ॥ मेघनादभ्रमं कुर्वत , केकिवृन्द मुदान्वितम् । गर्जारवं मुहुस्तेने, श्रवणा' मृतसोदरम् । / 20 / / कुरंगवच्च रङ्गन्ता, परितश्चलवृत्तयः । पतन्तिस्म तुरासाहः, पवनोपमरंहसः ॥ 21 ॥ हेपारवं मुदा तेनुविद्विषां हृदयस्थलम् । पाटयन्त इवार्वन्तः, सादिभिः कृष्टरश्मयः ॥ 22 ॥ सांग्रामिकरथबात-चक्रचित्कारकै शम् । दिक्चक्रं नादितं जज्ञे, भीरूणां भयदायकैः ॥ 23 ॥ शस्त्रास्त्रौषभृताऽनासि, पथ्यनेकानि रेजिरे । तदुद्धृतरजोभिश्च, दहशे न दिवाकरः । / 24 ॥ भूरिसैन्यभराक्रान्ता, मेदिनी भडराऽभवत् । धूलिभिषूसराकार-मंचरं समजायत । / 25 ॥ सेनागणसमुद्धृत-रजः pttlmnndditH। सरोगणो विलीनोऽभूत् , paaliimaatraa'vshessitH||26|| इत्युद्धतमहासैन्य-वृन्देन भीम्भूप्तिः। पुरपत्तनखेटानि, लक्ष्यन्मार्गमत्यजत् ॥ 27 ॥ ब्रजतश्चैकदा तस्य, वर्त्मन्यागात्सरिद्वरा । भागीरथी वयोवृन्दै- दिता 1 प्रामोवृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेष्टं परिवृतमभितः कर्बर्ट पर्वतेन । प्रामैयुक्तंमडम्बदलितदशशतैः पत्तनं रवयोनिः, द्रोणाख्यं सिन्धुवेलावलयितमय सम्बाधनं चाऽद्रिशृङ्गे ॥ 1 ॥ ॥ 50 ॥ For Private And Personale Only Page #117 -------------------------------------------------------------------------- ________________ -* -**-- हंसख्यकैः ॥ 28 ॥ अगाधसलिला पुण्या, miingraahsmaashryaa| भयदा भीरुपवाना, सुखदा पुण्यकर्मणाम् ॥ 29 ॥ भूषिता भूरिभिः पौ,-विमलैः स्र्व्दोत्क्त्तैः। रङ्गत्तरङ्गनिकरै-रुबदन्त्यतिमीषणम् ॥ 30 ॥ उत्तीर्य गङ्गासलिलप्रवाई, भीमः ससैन्यो रमणीयतीरे । तस्या निवासं विदधेऽथ चक्रुः, स्त्रीयानि कार्याणि च सैनिकास्ते ॥ 31 ॥ उद्यानवृन्दं विविधं विशालं, तत्राऽभवद्दीव्यवनोपमानम् । यत्राऽतिरम्याः फलपुण्यभाजो-राजन्त्यनेके तरवोऽनुकूलाः ॥ 32 श्रोत्रप्रियं नादमुदीरयन्तः, पतत्रिणः पादपपङ्किलीनाः । कर्तुं स्वयं स्वागतमागताना-मुत्कण्ठिता न व्यरमन्निवाऽत्र । / 33 / / भीमस्तत-! स्तत्तरुखण्डशोभा, विलोकमानो भ्रमतिस्म सोत्कः । ददर्श तावञ्जिनचैत्यमेकं, भव्याऽऽत्मनां पुण्यनिधानभूतम् ॥ 34 ॥ अभ्रंकषा यस्य शिखा समस्ति, यद्भित्तिरत्नप्रभवप्रभाभिः । सूर्यप्रभा सा प्रतनुर्विजन्ने, किं किं न चित्रं महतां हि लोके । ॥ 35 ॥ प्रतिष्ठितं बिम्बमतुच्छलचमी, चन्द्रप्रभोः सत्वरमेत्य तत्र । निरीक्ष्य भक्त्योल्लसिताऽऽत्मभावः, प्रचक्रमे स्तोतुमिलाधिनाथः ॥ 36 ॥ देवाधिदेव ? आमया क्षमस्व, त्रैलोक्यसंतारक ? लोकपूज्य ? / ममाऽपराधान् शरणाऽऽमतस्य, मनोवचःकायकृतान् समस्तान् ॥ 37 ॥ त्वत्पादपङ्कजनतिं विधिना विधत्ते, यस्त्वन्मुखाऽम्बुजमिह प्रसमीचतेऽक्ष्णा । यो ध्यायति प्रथितमूर्तिमनन्यभावो,-धन्यः स एव तब केवलबोधमृचें ? ॥ 38 चेतस्त्वदीयचरणाऽम्बुजयोर्विलग्नं, श्रोत्रेन्द्रियं तव कथाऽमृतपानमग्रम् । हस्तद्वयं त्वदनघालविलेपनोत्कं, तेषां जनि(वि सदा सफला प्रदिष्टा ॥ 36 / स्तुत्वेत्यभीष्टफललीप्सुरनिन्द्यसवः, श्रीभीमसेननृपतिर्बहिराजगाम । देवेन्द्रचिन्तनचमत्कृतिमादधानः, प्रासादप्रेषणपरेचण unntshriiH॥40॥ | इत: सुरेन्द्रः सदसि स्वभावात् , सुरैः कियद्भिः समधिष्टितायाम् । श्रीमीमसेनस्य कलङ्कहीनं, ब्रह्मव्रतं स्वाश्रमसंस्थितस्य Page #118 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan दशमः स्म्ः। भीमसेनचरित्रे । ॥ 41 ॥ स्वकीयवृत्ताद्धरणीपतिं तं, सुरोऽपि नो चालयितुं समर्थः । सम्यक्त्वसंभावितशीलरत्नं, महात्मनां कोऽपि गुणप्रभावः ॥ 42 ॥ अश्रद्दधानो वचनं तदेको, देवोब्रवीदेवविभो ? पृथिव्याम् । धान्योपजीवी मनुजः कियान्वै, ममाग्रतः srvsmRddhshkteH||43 // यत्रास्ति भीमः प्रसमीचमाणो- वनस्य शोभा विविधा nreshH। तत्राऽतिवेगेन सुरः स आगादेवाङ्गनावृन्दसमेत श्राशु । / 44 ॥ विकुर्विताः पदृतवः सहैव, स्वस्वोचितां सम्पदमादधानाः । स्वर्गीकसा तेन निजोरशक्त्या, देवा हि कुर्वन्ति निजेष्टकार्यम् ॥ 45 ॥ प्रस्तावनां विदधती मदकोकिलानां, नादैमनोभवसुनाट्यनटीप्रधाना । रम्याण्यनेककुसुमाकलितानि चारा-लक्ष्मीरशोभत वनानि वसन्तजन्मा । / 46 ॥ दिगङ्गनानां मुखवासमुत्तमं, प्रकाशयन्त्युद्धतनीपरेणुभिः । दासीच सेवार्थनिमग्नमानसा, ग्रीष्मर्तुसम्पत्तिरजायताऽनघा । / 47 ॥ राज्याभिषेकं किल कर्तुकामा, मनोभवस्याऽद्भुतकेतकच्छलात् । कल्याणतिलकानिव सर्वतोऽङ्गं, प्रादुरभूत्प्रावृडनुत्तरप्रभा ॥ 48 ॥ प्रफुल्लनीलोत्पललाञ्छना शरद् , सहस्रनेत्राणि हि धारयन्ती । शोमामपूर्वा प्रविलोकमाना! व्यराजतेव स्वयमेव निर्मलाम् । / 46 / / पश्चाऽऽशुगस्यैष जयप्रशस्ति, लिलेख हेमन्तरमाऽतिरम्या । प्रत्यग्रसंजातसुकुन्दकुड्मलैः, चन्द्रप्रभा वर्णसमानवर्णकैः ॥ 50 ॥ वराङ्गनेव प्रथिताऽति शस्ता, हेमन्तकं रम्यवसन्तमस्मिन् । सहोपजीव्येव सुसिन्दुवारैः, कुन्दैश्च शीत रियाय पुष्टिम् ॥ 51 ॥ स्ववृत्ततोभ्रष्टयितुं नरेशं, कर्तुं प्रवृत्ताः सुरवनभास्ताः । अनेकधा कल्पितहावभावाः, समीहते स्वार्थमिहैव सर्वः ॥ 52 ॥ नृत्यन्ति काश्चिद्रमणीयवेषा,-स्तं भूपति लोभयितुं कलाभिः । काश्चिद्वितन्वन्ति च कौतुकानि, दीव्यानि दीव्यप्रमदप्रदानि ॥ 53 / / गायन्ति देव्यः कतमाश्च तत्र, मनोहरध्वानमुदीरयन्त्यः । समन्ततोवाधरवं विचक्रु-देवाऽजनाः काश्चन कर्णहारम् ॥ 51 For Private And Personlige Only Page #119 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra // 54 // शृङ्गारचेष्टां विविधां ततस्ता-स्तदग्रतस्तत्र च दर्शयन्त्यः । शेर्न तं चालयितुं स्ववृत्ताद , कृतप्रयत्ना । भपि भीमसेनम् ॥ 55 ॥ सुष्वाप भीमः शिबिरं स्वकीय-मासाद्य निर्वाधमनोऽनुवृत्तिः । सामायिकाचं निज कर्म कृत्वा, सुकोमलेऽहें शयने विधिज्ञः ॥ 56 ॥ निशीथकाले कृपयाऽन्वितस्य, नरेशितुः कर्णगतो बभूव । कुमारिकाया रुदितध्वनिर्द्राक्, कस्या अपि क्षोभकरः प्रचण्डः । / 57 ॥ विचिन्तयनित्थमहो ? रजन्यां, कुतः समागादयमार्त्तनादा, विमुच्य शय्यां करसंस्थिताऽसिः, शब्दाऽनुसारी नृपतिर्जगाम ॥ 58 ॥ आकृष्यमाणः प्रमदास्वरेण, पुरान्तिकोद्यानमियाय भूप्ः। तत्र स्थितां कामपि दीव्यकान्ति, विमुञ्चतीमश्रुततिं कुमारीम् । / 56 ॥ विलोक्य संजातकपो बभाषे, किं रोदिषि ब्रूहि कुमारिके ? माम् । निवर्चयिष्यामि तवैव दुःखं, न रोदनीयं मयि विद्यमाने । / 60 ॥ सोवाच तं भीतमना रुदन्ती, वैताट्यमध्ये विजयाऽभिधानम् । तत्रास्ति राजन्मणिचूडनामा, विद्याधरो दिक्षु विशुद्धकीर्तिः ॥ 61 ॥ भार्या तदीया विमलाऽभिधाना, तत्कुक्षिजातां गुणसुन्दरी माम् । जानीहि विद्वनतिमोदभूमि, विज्ञातचातुर्यकलाकलापाम् । / 62 ॥ निरीक्ष्य मां यौवनचत्वरस्थां, पिता च माता च वरस्य चिन्ताम् । कर्तु विलग्नौ विविधप्रकारः, सर्वे कभीष्टार्थपरा भवन्ति । / 63 / / कुसुमाख्यपुरं तत्र, चित्रवेगोनभश्चरः । नानाकलासु कुशलो। अनेकविद्याविशारदः ॥ 64 ॥ स्वयंवराऽहमेतेन, परिणीताऽग्निसाक्षिकम् । विद्याधरेण सोत्साह, मातापित्रनुमोदिता ॥ 6 ॥ ततो मां रूपलावण्य-निधानं वीक्ष्य कामुकः । भानुवेगः खगाऽधीशो-अजायत cubhitaashyH॥66|| अपहत्य ततः क्षुद्रा, स मां । यातो बनान्तरे । तावत्तत्र समायातो-मत्पतिर्मा विशोधयन् ॥ 67 ॥ उपयोरियोजोतं, युद्धं भीरुभयप्रदम् । अहमेकाकिनी For Private And Personlige Only Page #120 -------------------------------------------------------------------------- ________________ Achana agarson Gyarmande dazamaH srgH| zrI miimsencritre| // 52 // मुग्धा, स्थिताकम्पित भूधना ॥ 6 ॥ युध्यमानावुभौ तत्र, पञ्चत्वं प्रापतुश्चिरम् । दैवे विरुद्धता याते, स्वार्थसिद्धिर्हि दुर्लभा ॥ 69 ॥ पत्यौ दिवं गते विद्वन् ? निर्नाधाऽस्म्यधुनाऽवला । शून्यारण्ये भवांखाता, दीनाया मम साम्प्रतम् ॥ 70 ॥ पाणिग्रहणमात्रेस चित्रवेगोऽभवन्मम । भर्चा भूमिपते । भूरि-दुःखादुद्धर चाऽधुना ॥ 71 ॥ गृहाण मां कृपां कृत्वा, पत्नित्वेन विशांपते । त्वां जानामि पतिं नूनं, त्वद्गुणाऽऽकृष्टमानसा ॥ 72 ॥ हावभावाननेकांच, दर्शयन्ती रतिप्रदान् । भीमसेनं कुमारी सा, लोभयामास निश्चलम् । / 73 ॥ तथापि भीमसेनस्त-प्रार्थनां व्यतनोवृथा । मेरुं चालयितुं शक्का-भवेतिक मारुतास्स्वलिः ॥ 74 ॥ ततोभीमोऽवदद्वाले, भगिनी मम साम्प्रतम् । विषादो नैव कर्त्तव्य-स्त्वया धर्मविया मनाक् । / 75 ॥ प्रमदानां परोधर्मः, शीलसंरक्षणं भुवि । धर्म एव सदा सेव्यो-धर्मात्सर्व सुखं भवेत् ॥ 76 / / परस्त्रीगमनं पुंसां, महादुःखाय जायते । अतोमदग्रे नो वाच्यं, त्वयैतद्वचनं स्वसः ॥ 77 ॥ धर्मस्वसारं त्वां जाने, शीलरक्षणतत्परः । ब्रह्मचर्यव्रतं लोके, शस्यते मुनिपुङ्गवैः । / 78) शीलमेकं सदा रक्ष्यं, सम्यक्त्वव्रतधारिणा । रचितेऽस्मिन् मनुष्याणां, सर्व संरचितं ध्रुवम् ॥ 76 / / इत्थं विबोधवाक्येन, बोधयामास बुद्धिमान् । प्रमदा तां मनाक् क्षोम, नाऽऽगमत्स प्रलोभितः । / 80 ॥ प्रादुरासीत्ततो देवो-निजरूपेण भूपतेः । धैर्य निरीक्ष्य सन्तुष्टः, शीलरत्नसमुद्भवम् ॥ 81 ॥ प्रणिपत्य धराधीश-क्रमयोनिजगाद स्ः। दीव्यमाया मया चक्रे, त्वत्परीक्षणहेतवे ॥ 82 ॥ धन्योऽसि त्वं धरापीठे, सत्यसकरपालकः । त्वयेव धरणीयं च, सत्यं रत्नवती सदा ॥ 83 ॥ इत्यभिष्ट्य तं देवो-जगाद चितिवल्लभ । वरं वृणुष्व तुष्टोऽहं, न मोघं देवदर्शनम् । / 84 ॥ धर्मबुद्धिः सदा मेऽस्तु, जिनचन्द्रेण भाषिते । यदि तुष्टोऽसि मे देव ! नान्यदिच्छामि भूतले ॥ 85 ॥ इत्थं निःस्पृहशीलेऽपि, ॥ 2 ॥ For Private And Personlige Only Page #121 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भूपती भूरिमोदतः । दीव्यवस्त्रयुगं हार-मन च सुरोददौ ॥ 86 ॥ मायां संहृत्य स्वां देवः, प्रणम्य भूपतिं ययौ । स्वर्ग भूपश्च स्वस्थानं, जग्मिवान् विकसन्मुखः । / 87 ॥ तत्र तं भूपति नन्तु,-मुपहारकरा नृपाः । आययुनिजसेनाभिः, साकं विनयवामनाः । / 8 / / गजाऽश्वरथसंपद्भि,-भेंजिरे तं मुदान्विताः । पुण्यवन्तोहि सर्वत्र, सेव्यन्तेऽचकिमद्भुतम् । / 89 ॥ चतुरङ्गबलं तस्य, परां वृद्धिमुपागमत् । दिवसे दिवसे शुद्ध-पचे चन्द्रकला यथा ॥ 9 ॥ इत्थंसैन्यसमायुक्तो-भीमसेननरेश्वरः । यावदधेपथं प्राप्त-स्तावद्राजगृहात्पुराव ॥ 91 / / हरिषेणनपादेशा-दागतास्तत्र सेवकाः । विलोक्य घोरसैन्यश्च, बभवश्वकिता भृशम् । / 92 ॥ युग्मम् ॥ कस्येदं दलमायातं ? कं देशश्च यियासति ? पपृच्छु: सैनिकानेवं, हरिषेणपदातयः ॥ 93 / / भीमसेननरेशस्य, सुभटः कश्चिदुद्धतः । प्रोवाचेति भटा ? यूयं, शृणुध्वं सुसमाहिताः ॥ 94 ॥ राजगृहपुराधीश-भीमसेननरेशितुः । जानीध्वं कटकं प्राप्त, राज्यग्रहणहेतवे ॥ 95 ॥ विजयसेनभूपः श्री-भीमस्य शालिकापतिः । चितिप्रतिष्ठाधिपति,-रागतोऽस्ति चमूवृतः ॥ 96 ॥ देवसेनकेतुसेनौ, कुमारौ भूरिविक्रमौ । भीमभूपाङ्गजी साचा-द्वीरमृर्तीव राजतः ॥ 97 ॥ निशम्यैतद्वचो दूता, बद्धकक्षा: स्माकुलाः। राजगृहं समभ्येत्य, तवृत्तान्तं व्यजिज्ञपन् । / 98 / / तोक्तिं तां महामात्या-हरिषेणनराधिपम् । समाचख्युः समासीनं, राज्यकांक्षा हि कीदृशी ॥ 99 ॥ श्रुत्वैतद्धरिषेणभूपतिरभूनिष्पन्नसर्वार्थकः, संप्राप्येव निधानमार्समनुजः प्रक्षीणचिन्ताचयः । सर्वाङ्गेषु दधत्प्रमोदलहरी कामं प्रजारचणे, निवृत्ति समियाय सत्त्वरमसौ सञ्जातरोमाऽऽवलिः ॥ 100 ॥ तदानीं हरिषेद्योऽपि, पदातिर्मीलनाय च । भ्रातुः सोऽभवत्ताव-सचिवैर्विनिनारितः ॥ 101 ॥ विचारित कार्यमुपैति सिद्धि-माकस्मिकं नैव फलं प्रदत्ते । तस्मात्सुचिन्त्याऽऽचरितं हि लोके, भवेद्धितायो For Private And Personlige Only Page #122 -------------------------------------------------------------------------- ________________ Achana S agen Gyarmande दसमः भी भीमसेनचरित्रे । समः । समनीतिमाजाम् ॥ 102 ॥ सामन्ताः कथयामासु,-स्तिष्ठ त्वं नृपतेऽधुना । तत्र गत्वा वयं पूर्व, जानीमस्तस्य चेष्टितम् ॥ 103 ॥ नृपाणां चरितं चित्रं, वर्तते सुजगोपमम् । लुब्धानां मधुजिह्वाग्रे, तिष्ठति हृदये विषम् ॥ 104 ॥ इत्युक्वा सचिवा. स्तूर्ण, तवृत्तान्त बुभुत्सया । भीमसेननरेशस्य, दर्शनाय विनिर्गताः ॥ 10 ॥ सामन्ताः केऽपि सद्वस्तु, गृहीत्वा ख्ज्ञैर्युताः। दर्शनाकांषिणो जग्मुः, सन्मुखं तस्य भूपतेः ॥ 106 ॥ इतो भीमनराधीशो-वर्त्मनि मेदिनीभुजाम् । स्वीकुर्वन्नुपदा भ्रीराजगृहपुरान्तिके ॥ 107 ॥ घोरातिधोरामटवी-माससाद भयावहाम् । तत्रैव शिबिरावासं, कन्पयामास कन्पवित् ॥ 108 ॥ तस्यां पल्लीपतिरासी-चौर्यकर्मविशारदः । सुभद्रनामा तेजस्वी, सहस्रस्तेननायकः ॥ 109 ॥ नरेन्द्रागमनं ज्ञात्वा, सोऽपि भक्तिपरायणः । गृहीतमणिरत्नादि-र्जग्मिवान्भूभृदन्तिके ॥ 110 ॥ उपदीकृत्य वस्तूनि, पूर्वसंगृहितान्यपि । भूपतेश्चरण। द्वन्द्वं, प्राणंसीविनयान्वितः ॥ 11 ॥ भीमसेनस्ततोऽध्यासी-द्विलोक्य वस्तुसंचयम् । मदीयानि सुरत्नानि, लुण्टितान्यभवन् पुरा ॥ 112 / / तान्येव सन्ति बहुधा, कस्मादेतनिषादिना । लब्धानि तेन भूपेन, पृष्टः स स्तेननायकः ॥ 113 ॥ कस्मादिमानि रत्नानि, प्राप्तानि भवता वद । वस्तूनि मामकान्येव, लक्ष्यन्ते नात्र संशयः ॥ 114 ॥ सुभद्रः प्राह राजेन्द्र 1 तद्वृत्तान्तं निशामय । मामकीना जना बन्यो, कस्यांचिदभ्रमन्पुरा ॥ 11 ॥ अध्वखेदपरिक्लान्ताः, केचित्पान्थाः सरित्तटे । निद्रिता अमवस्तत्र, निशीथिन्यामनाकुलाः ॥ 116 ॥ संनिधौ स्थापितास्तेषा, विभूषणसमुद्गकाः । अपहत्य समानीता, मदाकवशंवदैः । / 117 ॥ अटव्यां सार्थवाहाना, व्रजतां संपदोऽखिलाः । लुण्टित्वा मां समे चौरा,-अर्पयन्ति मदावया ॥ 118 / / सुभद्रोक्तं वचस्तथ्यं, निशम्य भीमभूपतिः । तस्मिस्तुष्टमना जजे, सत्यवक्ता सतां प्रियः ॥ 119 ॥ For PvAnd Person Page #123 -------------------------------------------------------------------------- ________________ Achnatha n Gyaan पुनस्तं भूपतिः प्रोचे, नैतच्चौर्य तवोचितम् । निन्दितं सर्वदा लोकै-बंधबन्धविधायकम् ॥ 120 ॥ प्राणिनां जीवनं द्रव्यं, सर्वकार्यनिदानकम् । अपाहृतं न किं लोके, तदेव हरताऽङ्गिना ॥ 121 ॥ नास्ति चौर्यसमं पापं, परत्रेह च दुःखदम् । तस्मातत्कर्मसंत्याग, कुरुष्व स्तेननायक ? / / 122 / / सुभद्रो भद्रभावः साक्, भीमसेननरेशितुः । निपत्य पादयोः स्वीय, चमयामास दुर्नयम् ॥ 123 ॥ राजन्नतः परं चौर्य, कारयिष्ये न सर्वथा । कर्ता कारयिता चाऽपि, समानं फलमश्नुते ॥ 124 / / भीमसेनः सुभद्रं तं, प्रतिबोध्य निजान्तिके । राज्यकार्यकृते विनं, ररच विशदाशयः ॥ 125 ॥ पुण्योदयेन लम्यन्ते, विना यत्नेन संपदः । रक्षिता अपि नश्यन्ति, विपरीते विधौ सति ॥ 126 ॥ इतः प्रधानसामन्ता-हरिषेखनरेशितुः । शिविरं भीमसेनस्य, संप्रापुः संशयान्विताः ॥ 127 ॥ भरण्यस्थोऽपि भूजानिः, सामन्तगणवेष्टितः । शस्त्रपाणिभटौधेन, दुर्लक्ष्योऽभून्महौजसाम् ॥ 128 / / भाजया मेदिनीम -औःस्थेन वेत्रधारिणा । प्रवेशिताः सभामध्यं, प्रययुस्ते म्नीस्सिन्न्ः॥ 129॥ उपदीकृत्य वस्तूनि, सारभूतानि भूभृते । नमश्चक्रु महामात्या-विनयाश्चितचेतसः ॥ 130 ॥ दृष्ट्या संमाविता राजा, य्थार्ह्स्थान्स्ण्स्थिताः। पपृच्छुः कुशलोदन्तं, मुदिता राजसेवकाः । / 131 ॥ ततस्ते कथयामासु-ईरिषेणकथानकम् । स्मरनास्ते भवन्तं स-राज्यकार्यपराङ्मुखः । / 132 ॥ विज्ञातबन्धुवृत्तान्तो-भीमसेननरेश्वरः । किञ्चिन्म्लानमुखस्तस्थौ, बान्धवस्नेह ईदृशः ॥ 133 ॥ तदानीं हरिषेणोऽपि, मुक्तमूर्धजसंहतिः । धावमानो रुदन्नुच्चै-रागमद्भीमसन्निधौ ॥ 134 ॥ गाढं पादौ गृहीत्वा स-भीमसेनस्य दीनवत् । मनिर्वारितमारेभे, रोदनं करुणस्वरम् ॥ 135 ॥ अस्मदीयं कुलं भ्रात-र्दूषितं दुष्टचेतसा । निर्लजेन मया धिक्मा-मतस्त्वत्क्लेशकारिणम् ॥ 136 ॥ विस्स्यास्क्त्चेत्स्का-अज्ञ्यान्त्म्सावृताः। हिताहितं For Private And Person Only Page #124 -------------------------------------------------------------------------- ________________ srgH| भीमसेनचरित्रे । ॥ 54 ॥ न जानन्ति, स्खलन्ति च पदे पदे ॥ 137 ॥ शरणाऽऽगतवत्सल ? प्रमो? तब सेवा न मया व्यधीयत । किमतो व्यलिक परं हहा ? ? गुरुवन्धोः समतैकसेवधेः ॥ 138 ॥ गुरुदुःखविधायकस्तव, सततं प्रत्युत जन्जिवानहम् । मदमानवशंगतेन्द्रियः, प्रमदोक्ति प्रतिपद्य बान्धव ? ॥ 136 / / अपराधपरंपरा मया, विहिता मूढतमेन दुर्व्चा। न ममाऽस्त्यपरोद्धतिर्विभो ? | मरणाद्दष्टचरित्रसेविनः ॥ 140 ॥ करुणां कुरु पूज्यवान्धव , वचनं मे प्रतिपालय द्रुतम् । मरणं तव सन्निधावई, प्रविधाय चपयामि दुष्कृतम् ॥ 141 ॥ अहमप्यनृणीभवाम्यत-स्त्वमपि चेमनिधिर्मविष्यसि । इदमेव मदिष्टसाधनं, प्रतिजानामि विभो शिवश्रियै ॥ 142 ॥ विलापमिति कुर्वाणो-मुहुर्नेत्रजलेन सः । चरणौ चालयामास-भीमसेननरेशितुः ॥ 143 ॥ भीमोऽपि चिन्तयामास, मनसेत्यस्य दूषणम् । नैवाऽस्ति किन्तु मे कर्म-विपाकोजनि साम्प्रतम् । / 144 ॥ कनीयानप्यसौ बन्धु-गरिष्ठस्नेहभावनः । मद्गणस्मरणेनैव, समयं यापयत्यहो? ॥ 145 ॥ मद्दर्शनसमीहाऽस्य, चेतसि सुचिरंतनी । समुद्भुतेति जानेऽहं, ईदृक्चेष्टा हि नाऽन्यथा ॥ 146 ॥ विपरीतमतिर्वाऽपि, भ्रातृस्नेहो दुरत्ययः । सर्वदा नैकरूपेण तिष्ठन्ति बुद्धिमत्तराः ॥ 147 ॥ प्रदाता सुखदुःखाना, नान्योऽस्ति भूतले जनः । कृतकर्मवशाजन्तुः, सुखं दुःखश्च सेवते ॥ 148॥ विचिन्त्येति निजं बन्धु-मुपवेश्य स्वसंनिधौ । सोऽवोचनास्ति ते दोषो-भ्रातः ? स मम कर्मणः ॥ 149 ॥ दैवादेव समुत्पनो-'स्माकमेष समागमः । अहोभाग्यं मदीयं त-जानामि शुभकर्मतः ॥ 150 ॥ श्रुत्वैतद्वचनं भ्रातु-ईरिषेणो मुदं वहन् । अपतत्सहसोत्थाय, सुशीलापादपद्मयोः ॥ 151 ॥ स्वाऽपराधेन नम्रास्यः, चरदस्राऽऽविलेषणः । रुद्धकएठं जमादेति, स भाले निहिताञ्जलिः ॥ 152 / / अहमेव सुदारुणो जने, सुतरां चोभविधानतस्तव । जननीव सदाहणोचिता, त्वमिहेवाऽखिल ॥ 54 ॥ For Private And Person Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++++***++OK ***.0K+++++* www.khatirth.org सिद्धिदा मम । / 153 ॥ न मया तव पादसेवनं, विहितं पूर्वकृतेन कर्मणा । अधुना कि शोचनेन मे, विपरीताऽर्थविदः कृपानिधे ? ॥ 154 ॥ मनसा मलिनेन मत्कृता, सहनीया सकलाऽपराधता । करुणान्वितचेतसा त्वया, जननि ? क्षेमविधायिनी सदा ॥ 155 / / शिशवः खलु दोषदृष्टयः, स्वहितं नैवविदन्त्यबुद्धयः । पुनरीदृशमन्यगर्हितं न विधास्यामि कुकर्म मातृके ? ॥ 156 ॥ ' कलिना व्यथितोऽहमेकतो - वनिता दुर्वचसाऽतिबोधितः । विषमेण दुरन्तदुःखदं कृतवानस्मि विकर्म तावकम् ॥ 157 ॥ अतएव मदर्हशिक्षणं, प्रविधायाऽम्य 1 कुरुष्व निर्मलम् । पदपङ्कजसेविनं हि मां, किमु याचेऽन्यदतः परं हितम् ? ॥ 158 ॥ देहि मे मरणं मात - श्राण्डालकर्मकारिणे । मादृशोऽन्यो न लोकेऽस्मिन्विद्यतेऽवद्य कर्मकृत् ॥ 159 ॥ श्राकर्ण्य वचनं देवुः, सुशीलोवाच तं मुदा । कर्मणोत्पद्यते लोके, सुखदुःखनियंत्रणम् ॥ 160 ॥ कृतकर्मचयो नास्ति, देहिनां भोगमन्तरा । तस्माच्या मनाक् चिन्ता, विधेया न विशांपते । ॥ / 161 ॥ इत्थं राज्ञीव चौहृष्टो- हरिषेणः कुमारयोः । गत्वाऽन्तिके नमश्चक्रे, निन्दतिस्म ततो निजम् ॥ 162 ॥ कृतघ्नोऽहं महापापी, दुष्टकर्मविधायकः । कां गतिञ्च गमिष्यामि, का मे संस्था भविष्यति ॥ 163 ॥ तावतुन्यो मम भ्राता, स मया द्विष्टबुद्धिना । निर्वासितो वने शून्ये, तन्मे दुःखायते भृशम् ॥ 164 ॥ कुमारौ तद्वचः श्रुत्वा कृपाङ्कुरितचेतसौ । तोषयामासतुस्तं द्राक्, सुधासोदरसूक्तिभिः ॥ 165 ॥ किमनेन प्रलापेन, पितृव्य 1 तव सांप्रतम् । भवितव्यं भवत्येव महतामपि देहिनाम् ॥ 166 ॥ मीलनायास्स्गतान्सर्वा - नथभीमनरेश्वरः । दृष्ट्या संभावयामास, हर्षोल्लसितमानसः ॥ 167 ॥ प्रजाः सर्वाश्चिराद् दृष्ट्वा, भूपतिं भीमविक्रमम् । अतृप्त इव पश्यन्ति निर्निमेषविलोचनाः ॥ 168 ॥ महाऽऽनन्दस्तदा जज्ञे, milite sakale jane / 10 For Private And Personal Use Only 14+10+408493************ Acharya Shri Kassagarsuri Gyanmandir Page #126 -------------------------------------------------------------------------- ________________ dazamaH srgH| bhiimsencritre| sarvatra प्रसृता वार्ता, भीमसेनाऽऽगमस्य च ॥ 16 ॥ आश्चर्यकारककथा कमलाऽकलका विद्याऽनवद्यजनमानसवासिता च । कस्तूरिकापरिमलो विमलः कदाचि-त्तिष्ठेच्चतुष्टयमिदं भुवि गोपितं नो ॥ 170 ॥ शुभ मुहूर्त समवेक्ष्य भूपो-जगाम सद्यः स्वजनैः समेतः । स्वराजधानी चतुरङ्गसेना-विराजितो राजितबन्धुवर्गः ॥ 171 ॥ विविधाऽऽतोद्यसंनादै-देहिनश्चतुरिन्द्रियाः । सहसा जज्ञिरे तत्र, मिथोवा पराङ्मुखाः । / 172 / / गायन्ति सधवा नार्यो, मङ्गलानि पदे पदे । स्तुवन्ति बन्दिवृन्दानि, नृत्यन्ति वारयोषितः ॥ 173 ॥ प्रतिस्थानं स्थिता विप्रा-आशीर्वादं ददुर्मुदा । राजमार्गाऽश्रितं भूपं, ददृशुः पौरयोषितः ॥ 174 ॥ याचकेम्यो धन प्रादा-न्मेषधारायितं धनम् । दारियं नैव कस्यापि, तदासी गरेऽखिले ॥ 175 ॥ राजमन्दिरमासाद्य, त्तोऽन्ल्प्मुदाऽन्वित्ः। भीमसेनः समारोह-सिहासनमनुत्तमम् ॥ 176 / / सामन्ताः सहसाऽऽगत्य, प्रणेमुईमभूपतिम् । क्षमयामासुरात्मीया-नपराधान् पुराकृतान् ॥ 177 ॥ निधानकुश्चिकास्तैश्च, तदानीमर्पिताः स्माः। शिरोन्यस्तकरास्ते च, दीनाऽऽस्या जज्ञिरे क्षणात् ॥ 178 / / आत्मसात्क्षणतश्चक्रे, राज्यसंस्थाखिला त्दा। भीमेनाऽऽज्ञा स्वकीया च, दिगन्तस्थायिनी कृता ॥ 179 ॥ सुनन्दां च समाहूय, स्वति धनदानतः । सत्कृत्य योजयामास, स्वकीयाऽन्तः पुरे नृपः ॥ 180 ॥ तिरस्कृत्याऽथ भूभर्चा, रोषेण सुरसुन्दरीम् । बहिनि:सारयामास, द्रुतं तेनिजाऽऽलयात् ॥ 181 ॥ कारागृहान्मुमोचाऽऽशु, बन्दीकृतजनान्नृपः । प्रजानां दुःखदारिद्य, लक्ष्यते सर्वथा जनैः । / 182 ॥ त्यक्तराज्यश्रियं भूपो-हरिषेणं स्वबान्धवम् । निजाऽन्तिके समारचत् , विनयान्वितचेतसम् ॥ 183 ॥ स्वदेशं कारयामास, जिनमन्दिरमण्डितम् । गुरुभक्तिरतिं कुर्वन् , ज्ञानोद्योतश्चचक्रिवान् ॥ 184 ॥ ॥ 55 // For PvAnd Persone ly Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ++******+**** www.khatirth.org साधर्मिकाणां वात्सन्यं, धर्मोपकरणानि च । शासनस्य प्रभावश्च चकार मुदिताऽऽशयः ॥ 185 ॥ धर्मशालाऽनशालाख, सर्वत्र स्थापिता मुदा । याचकेभ्यो धनं प्रादा-दनवनमनर्गलम् ॥ 186 ॥ मारीपटहस्तेन, दापितो धर्मबुद्धिना । राज्यलक्ष्मी फलं ह्येत - दयाधर्मप्रवर्त्तनम् ॥ 187 चौर्यादिसप्तव्यसनानि सद्यः पलाय्य जग्मुः कचन प्रदेशे । भीतानि किं भूमिपतेः प्रभावा - च्छ्रिभीमसेनस्य समूहितानि ॥ 188 ॥ प्राखैरप्युपकुर्वाणो, जनताहितकाम्यया । पुत्रवत्पालयामास, प्रजाः शुद्धमना नृपः ॥ 189 ॥ आसीच्छ्रीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः श्रीयुतबुद्धिसागरगुरुर्यत्पाद सेवारतः । तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्वोऽगादशमोऽतिरम्यचरिते श्री भीमसेनीयके । / 190 / / इति श्री भीमसेननृपचरित्रे दशमः सर्गः समाप्तः ॥ अथैकादशसर्गः प्रारभ्यते ॥ श्रेयः संतनुते सुखं जनयते दूरीकरोत्यापदं, सौभाग्यं प्रददाति कीर्त्तिममलां विस्तारयत्यञ्जसा । ध्यातं यच्चरणाम्बुजं भवभयं चण्डं क्षिणोत्यङ्गिनां स श्रीमान्वृषभप्रभुः शिवकरः सर्वत्र संजायताम् ॥ 1 ॥ For Private And Personal Use Only Acharya Shri Kaissagarsun Gyanmand *****************++++++ Page #128 -------------------------------------------------------------------------- ________________ Acharya Sh Kasagarson Gyarmat ekAdazaH sg| bhiimsencritre| अथाऽन्यदाऽऽगमत्तत्र, सशिष्यो धर्मबोधकः मरिराजः सतां सेव्यः, सुखदुःखसमक्रियः । / 2 / / स्तुति निन्दा समां ज्ञात्वा, वर्तमानो निजे पथि । विचरन्विविधान्देशान् , जनानां बोधिमादिशन् ॥3॥दाचिन्न्यादिगुन्नानाच्, पाथोधिः समतानिधिः । नवकल्पविहारी च, निरीचितधरातलः।4॥ जातिरूप्कुलोपेतो-नासाग्र्न्य्स्त्लोच्न्ः। क्रोधादिविद्विषां जेता, निहन्ता मन्मथापदाम् ॥ 5 ॥ ज्ञानदर्शनचारित्र-रत्नानि पालयन्सदा । द्विरेफवच्चनिर्दोषां, भिचांकुर्वनिरीहकः ॥ 6 ॥ सूत्रोक्ताऽऽचारमार्गेण, शरीरेन्द्रियकर्षकः । ज्ञातसिद्धान्ततत्त्वार्थो-वाचनोच्चारणे पटुः ॥ 7 ॥ सोपयोगमनोवृत्तिः, शुभाचारपरायणः । साधुशीलसुसंपत्ते-र्धारको गुप्तिमान् सदा । / 8 / संयमं सप्तदशेधा, मुनिधर्म च पालयन् । दर्शधा च तपःसिद्धो-निजवृसौ रतः सदा ॥ 9 ॥ देशनाऽमृतधाराभि-वैराग्यं जनयन् हृदि । भव्यानां चिन्तितानां च, कम्पपादपदर्शनः ॥ 10 ॥ यथासुखं क्रमेणैव, विहरन् पूर्णभाग्यवान् । स्वतेजसोष्णरश्मेश्व, कान्ति निर्भत्सेयन्सुधीः ॥ 11 ॥ दशभिः कुलकम् ॥ ॥ वनपालाऽऽज्ञया तत्र, कुसुमश्रीतिनामके । उद्याने स स्थितिं चक्रे, shissyvRndsmnvitH|| 12 // प्रासुकानि स्वयोग्यानि, वस्तूनि जगृहे मुनिः। याचित्वा वनवासिभ्यो-निराबाधमनोरथः ॥ 13 ॥ अन्येऽपि मुनयस्तत्र, ज्ञ्यान्ध्यान्प्राय्न्नाः। क्षमैकसाधनासक्ता-मोचमार्गमुपासते ॥ 14 ॥ वैयावृत्त्यं प्रकुर्वन्ति, केचिन्मुक्तिमभीप्सवः । तपोभिर्दुष्करैरन्ये, चिच्छिदुः (1) पञ्चाश्रवपरीहारः, कषायेन्द्रियनिग्रहः । त्रिदण्डविरतिः सप्त-दशधा संयमोभवेत् ॥ 1 ॥ (2) चमा च मार्दवं मुक्ति-रार्जवं संयमस्तपः । पाकिञ्चन्यं सत्यशौचं, ब्रोति दशधा वृषः ॥ 2 ॥ तथा च मनुः-धृतिः क्षमादमोऽस्तेयं, shaucmindriynigrhH| धीविद्यासत्यमक्रोधो-दशकं धर्मलक्षणम् । / 3 / / (3) द्वादशधातपोभिः ॥ 56 ॥ For Private And Personale Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *****+++++ www.kobarth.org कर्मपाशकान् ॥ 15 ॥ तपस्विनो वयोवृद्धाः श्रुतसंपन्नबुद्धयः । श्रात्मज्ञानरतास्तत्र ननन्दुर्गुणशालिनः ॥ 16 ॥ वनपालस्ततो मोदा - दलङ्कारविभूषितः । उपहारकरोदीप्तं जगाम नृपमन्दिरम् ॥ 17 | सभास्थानं समासाद्य, जयशब्दं समुच्चरन् । ललाटन्यस्तहस्ताब्जः, सुरेरागमनं जगौ ॥ 18 ॥ सुधोपमानं तद्वाक्यं, मालाकारनिवेदितम् । निशम्य जातरोमाची - भीमसे नृपोऽभवत् ॥ 16 ॥ अमन्दानन्दमनः स तुष्टिदानसमुत्सुकः । सार्द्धद्वादशलचाणि, हेम्नां तस्मै प्रदत्तवान् ॥ 20 ॥ उद्यानपालको हृष्टो - नवागात्स्वनिकेतनम् । महतां दर्शने मोदः, कस्य चित्ते हि नो भवेत् 1 ॥ 21 ॥ अथ भीमनराधीश, -स्तलारचं समादिशत् । नगरं सकलं सर्ज, कारयेत्यविलंबतः । / 22 / / दुर्गपालो नृपादेशा - नगरी तोरणादिभिः । मण्डितां कारयामास नृपादेशो हि दुःसहः ॥ 23 ॥ सेनान्यञ्च समाहूय, कथयामास भूपतिः । संनह्यतां निजं सैन्यं, गुरुवन्दनहेतवे ॥ 24 ॥ सेनानीस्तूर्णमादाय, चतुरङ्गबलं तदा । मोदमानमनोवृत्ती - राजद्वारमुपागमत् । / 25 / / भूपतिः कारयित्वाऽथ, तैलाभ्यङ्गविलेपनम् । स्नात्वा शुद्धोदकेनाऽऽशु, दीव्यवस्त्राणि पर्यधात् ॥ 26 ॥ अनर्घ्यरत्नभूषामि - दीप्यमानशरीरकः । महामतङ्गजारूढः, श्वेताऽऽतपत्रशोभितः ॥27॥ सौवर्णदण्डव्यजनै - वामरैः फेनसंनिभैः । वीज्यमानो व्यराजत्स, राजवर्त्मनि भूपतिः ॥ 28 ॥ चतुरङ्गबलोपेतः, सामन्तगणवेष्टितः । शोभतेस्म धराधीशो- नचत्राऽधिपतिर्यथा ॥ 26 ॥ अनर्घ्यनेपथ्यविराजमाना, रथाऽधिरूढा प्रययौ सुशीला । दासीगणैः सेवितपादपद्मा, नृपेण सार्द्ध मुदमादधाना ॥ 30 ॥ वाद्यानि विविधान्यारा - द्वादयन्तिस्म वादकाः । श्रवणेन्द्रियरन्ध्राणि कुर्वन्ति निष्फलानि च ॥ 31 ॥ पौराणां श्रेणयस्तत्र, मुनिदर्शनलोलुपाः । अहंपूर्विकया जग्मु-स्त्रुय्यगात्रविभूषणाः ॥ 32 ॥ दिदृचवः प्रयान्तिस्म, केचित्कौतुकचेतसः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir +++***+GK ****** Page #130 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand ekAdazaH srgH| bhiimsencritre| // 57 // कतिचित्सजनानाच, सङ्गमं दृष्टुमिच्छया ॥ 33 ॥ महताऽऽडम्बरेणैव-मविलम्बेन वाटिकाम् । निकषाऽऽगत्य तत्सर्व, सैन्यं भूपतिरत्यजत् ॥ 34 ॥ पादचारी स्वयंभूत्वा, मुनिपार्श्वमुपागमत् । पञ्चाङ्गप्रणिपातेन, ववन्दे मुनिपुङ्गवम् ॥ 35 ॥ मुनीन्द्रोऽपि निजानन्द-निमग्नः क्षीणकल्मषः । धर्मलामं ददातिस्म, कर्मवारिविशोषकम् । / 36 / / सुयोजितकरः क्षमापोजगाद मुनिपुङ्गवम् । संसारतापतप्तं मां, पाययस्व वचःसुधाम् । / 37 ॥ परोपकारसंघाने, गृहीतव्रतसंपदः । सन्ति सन्तः सदा लोके, पुनीतवसुधातलाः ॥ 38 ॥ संसाराम्बुधिमग्नं मां, तारयस्व मुनीश्वर । पूर्वपुण्यप्रभावेण, दर्शनं भवतोऽजनि ॥ 39 ॥ एवं विनयसंपन्न, निशम्य भूपभाषितम् । मुनीश्वरः समारेभे, देशनां कर्मतर्जनीम् । / 4. ॥ शृण्वन्तु भविकाः! सर्वे, स्माहित्म्नोर्थाः। धर्माऽधर्मविवेकेन, पुन्न्य्पाप्व्य्व्स्थितिः॥41॥ धर्मेण प्राप्यते राज्यं, धर्मेणैव महत्कुलम् । धर्म वोत्तमा लोके, स्थितिस्तस्माचमाचरेत् ॥ 42 ॥ जीवोऽयं भविका ? भ्रान्तो-योनिषु निजकर्मणा । चतुरशीतिलक्षेषु, सुख्दुःखाऽनुभावित्ः॥ 43 / / गर्भाऽऽवासे महद्दःखं प्राणिमि-वेद्यते भृशम् । ललिताऽङ्गकुमारस्य, दृष्टान्तोत्र विभाव्यताम् ॥ 44 ॥ अस्तीह भरतक्षेत्रे, वसन्तपुरपत्तनम् । शतायुधोऽभवत्चत्र, भूपतिर्भूरिविक्रमः ॥ 45 ॥ चन्द्रावती बभूवास्य, रूपलावण्य। मन्दिरम् । अन्यदा सा निजावासे, वातायनगताऽभवत् ॥ 46 ॥ रम्परूपं युवानं सा, कंचिदालोक्य विस्मिता । कौतुकितेव तत्रैव, निश्चलावयवाऽभवत् । / 47 ॥ अभ्यासवर्तिनी दासी, विलोक्य तां तथागतिम् । स्वचित्ते चिन्तयामास, किमसौ चिन्तयत्यपि ॥ 48 ॥ मन्येऽहं किमसौ देवी, पश्यन्ती स्थिर्दृस्स्त्तिका। चित्रकर्मस्थनारीव, स्थिताऽस्ति विस्मयान्विता ॥ 46 ॥ तयाऽपि प्रेक्षितः सोऽपि, purussHshobhnaa''kRtiH| चिन्तितं च पुमानेष, देव्याश्चित्तहरो ध्रुवम् ॥ 50 ॥ विज्ञप्ता च तया For Private And Personlige Only Page #131 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan देवी, ज्ञातं त्वदीयचेष्टितम् । दृष्ट्वा चन्द्रमसं कस्या-मानसं रज्यते नहि ॥ 51 ॥ देवी प्राह ततो दासीं, कोऽसौ purussshekhrH। मम चित्तहरो जले, रूप्लाव्न्न्य्सेव्धिः॥52॥ सङ्गमेन विना चास्य, हृदयं मे विदीयते । यो यस्य वल्लभश्चित्ते, तं विना न रतिर्भवेत् ॥ 53 ॥ सर्व गीतं विलपितं, सर्व नृत्यं विडम्बितम् । सर्वालंकृतयो भाराः, सर्वे कामाच दुःखदाः ॥ 54 ॥ ततो देवी बभाषे तां, किनामाऽयं पिताऽस्य कः । चन्द्रो वा किमनङ्गोयं, देवो वा धरणीतले ॥ 55 ॥ ततश्चेव्यवदद्देवि ? मां तत्र प्रेषय क्षणात् । ज्ञात्वा तदीयवृत्तान्तं, कथयामि पुरस्तव ॥ 56 ॥ देव्या विसर्जिता सापि, गृहीतार्था समा गमत् । कथयामास तद्वृत्तं, वार्ताऽऽलापविचषणा ॥ 57 ॥ पुरेऽस्मिन् श्रिधरस्याऽस्ति, सार्थवाहस्य पुत्रकः । ललिआ ताङ्गाभिधोरूप-बलवीर्यसमन्वितः ॥ 58 ॥ इति चेटीवचः श्रुत्वा, राजी तामवदत्पुनः । सखि ? मद्धृदयं दृष्ट्वा, तं धृति याति न क्वचित् ॥ 59 ॥ न सुजनवचनं हि निष्ठुरं, न दुरधिगन्धवहं महोत्पलम् । न युवतिहृदये च धीरता, नृपतिजने चन सौहृदं स्थिरम् ॥ 60 ॥ चेटी प्राह ततो देवि ? मा विषादं त्वमावह । आनयामि त्वदिष्टं द्राग् , केनाप्यत्रातमेव तम् * ॥ 61 ॥ पुनर्देव्या तयाऽमाणि, शरीरस्यास्य रक्षणम् । त्वदायत्तं ध्रुवं मन्ये, मदिष्टकार्यसाधिके । / 62 ॥ प्रोमित्यु क्त्वा गता साऽपि, लेख संदेशकं तथा । गृहीत्वा ललिताङ्गस्य, सन्निधौ विनयान्विता ॥ 63 ॥ दर्शनाजनितश्चित,विकारो विनिवेदितः । देव्यास्तयाकुमारश्च, वाचयामास लेखकम् ॥ 64 ॥ लेखसारं विदित्वा स, चिन्तयामास चेतसि । अहो ? कामदशा लोके, कामिनी प्राणहारिणी ॥ 65 ॥ यतः-प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश । तत्रा-11 'ऽद्यायां भवेचिन्ता,-'परस्यां सङ्गमस्पृहा । / 66 ॥ तृतीयायां तु निश्वास-श्वतुर्या तु स्मरज्वः । देहे दाहश्च पञ्चम्यां, For Private And Personlige Only Page #132 -------------------------------------------------------------------------- ________________ zrI ekAdaza srgH| miimsencritre| // 581 षष्ट्यां sthaashojnaa'ruciH|| 67 / / सप्तम्यां तु भवेन्मूर्छा-'ष्टम्यामुन्माद उन्वणः । नवम्यां प्राणसन्देहो, दशम्यां प्रान्न्विच्युतिः॥ 68 ॥ तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः । ध्यात्वेति स युवा धैर्य, समाधाय व्यचारयत् ॥ 66 ॥ भूपगेहे प्रवेशो हि, ददाति मरणं जने । अयोग्यकार्यकर्तारः, श्रेयसां नैव भाजनम् ॥ 70 ॥ एवं चिन्तयतस्तस्य, रागः कामसमुद्भवः । प्रादुर्भूतस्तदानीं स्व-रागिण्यां राजयोषिति । / 71 ॥ यतः-" ध्यायतो विषयान्पुंसः, संगस्तेषूपजायते । संगात्संजायते कामः, कामाक्रोधोऽभिजायते ॥ 72 ॥ क्रोधाद्भवति संमोहः, संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशावुद्धि नाशो-बुद्धिनाशात्प्रणश्यति" ॥ 73 / सोऽथ चेटी समाख्याति, प्रसादो मे महानयम् । भूमिस्थितो नरश्चन्द्र-लेखां स्पष्टुं * कथं चमः 1 ॥ 74 ॥ मानन्दितोऽथवा सर्व स्पष्टुं शक्नोति मानवः । बुद्धिमन्तो हि लोकेऽस्मिन् , साधयन्ति मनीषितम् ॥ 75 ॥ चेटी चमाण तं नम्रा,'सहायस्य करस्थितः । नश्यत्यर्थश्च नो किञ्चित्-सुसहायस्य दुर्लभम् ॥ 76 ॥ साधयिध्यामि तत्सर्व, चिन्ता कार्या नवै त्वया । इत्युक्त्वा सा निवृत्त्य स्वां, देवीं सर्व तदब्रवीत् । / 77 ॥ तस्याभिगमनोपायं, विचिन्त्य चेटिका स्वयम् । कौमुदीवासरे देवी, सरुगित्थमकन्पयत् ॥ 78 / / उद्यानं प्रस्थिते भूपे, पौरलोकसमन्विते । चेटी देव्या विनोदाय, ललिताङ्गं समानयत् । / 76 ॥ तत्राशङ्कितचेताः स-सहदेव्या विनोदभाक् । तस्थिवान् विषयाऽऽसक्तो-विविधाऽऽलापतत्परः ॥ 80॥ गङ्गाया वालुका वार्दु-र्जलमानं म्हागिरेः। मतिमन्तो हि जानन्ति, महिलाया मनस्तु नो॥81॥ इतश्चान्तःपुरस्थाभि-वृद्धाभिर्विनिवेदितम् । वृत्तान्तमिदमीशाय, पृथिव्याः पृथुबुद्धिमिः । / 82 ॥ अपटुं महिषीं ज्ञात्वा, भूपतिः स्वजनान्वितः । सयः सोन्तःपुरं प्रागाव, भ्रान्तः स बलवाहनः । / 83 ॥ भूपागमनमालोक्य, कमारो bhaya ॥ 58 For Private And Personale Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *******++++++*****+**.CK+3+ www.batirth.org मागतः । राज्ञीचाऽप्यभवत्तस्य, रचणे व्याकुला भृशम् ॥ 84 ॥ आत्मसंगोपने व्यग्रं कुमारं न्यक्षिपत् कुधीः । श्रमेध्यसंभृते कूपे, राज्ञी नियमिते ॥ 85 ॥ शुच्यालयमेतश्च ललिताङ्गकुमारकः । दृष्ट्वा निन्दन् स्वविज्ञानं चिन्तयत्यतिदुःखितः ।86॥ यदि विमोचनं जायते प्रभो ? विषमवेदनात्पापकर्मतः । पुनरहं न वै दुष्टचिन्तनं, हृदयगोचरं धारयाम्यलम् ॥ 87 ॥ विधिवशादहं दीव्यसम्पदा - विरहितोऽत्र यन्नारकस्थितिम् । अनुभवन्नहो ? किञ्चिदचमो - विषमवेदनां हर्त्तुमापदि ॥ 88 ॥ राजपत्न्यादयः किञ्चिद्-भुक्तशेषं दयान्विताः । तस्मिन्गर्ने प्रक्षिपन्ति, मुङ्क्ते तत्स चुधार्दितः ॥ 86 ॥ प्रावृट्काले समायाते जलपूरेण पूरितात् । कूपान्निर्द्धममार्गेण, निःससार स दुःखितः ॥ 90 ॥ नरैर्निर्द्धममार्गः स, - सहसोद्घाटितः क्रमात् । परिखातटमापेदे, वारिवेगसमाहतः ॥ 61 ॥ तत्र स्थितः कुमारः स मूच्छितोऽनिल संहतः । मृतवच्चेष्टयामास, मलमूत्रान्विताङ्गकः ॥ 62 ॥ पर्यटन्ती तदा तस्य, धात्री तत्र समागता । मलीनाङ्गं कुमारं तं कृशीयांसं न्यभालयत् ॥ 63 ॥ गृहीत्वा तं गृहं नीत्वा, स्नापयित्वाऽमलोदकैः । पटुदेहं चकाराऽऽशु, सा नानौषधयोजनैः ॥ 94 ॥ पूर्ववत्पटुतां प्राप्तः, शुद्धवेषाद्यलङ्कृतः प्रत्यहं क्रीडमानः स - व्यलसन्निजवेश्मनि ॥5॥ व्रजन्तं तुरगारूढं कुमारं राजवर्त्मनि । विस्मिता महिषी दृष्ट्वा, पुनराकारयन्मुदा । / 96 / / ज्ञातदुर्गतिदुःखः स- स्मरन् पूर्वविडम्बनाम् । तत्सङ्गतिं त्यजन् धीमान्, धर्मकर्मपरोऽभवत् ॥ 97 ॥ यथेद्द ललिताङ्गोऽस्ति, तथा जीवोविभाव्यताम् । देवीसम्बन्धवज्ज्ञेया, स्थितिर्मानवजन्मनः ॥ 68 ॥ चेटीसमा बभूवेच्छा, " वासवेश्मप्रवेशवत् । विषयाणां च सम्पत्ति-र्ज्ञातव्या बुद्धिशालिभिः ॥ 66 ॥ रोगशोकादिकाः सर्वे, दुरन्ता राजपूरुषः । कालवन्नृपतिर्ज्ञेयो - गर्भवाससमोऽवटः ॥ 100 ॥ भुक्तशेषान्ननिक्षेपो, यथाकूपगतस्य वै । तथापरिणमन्मातृ-भुक्ताऽनरस For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भीमसेनचरित्रे । / / 59 / / *************++******+++ www.khatirth.org पानकम् ॥ 101 ॥ यथा विनिर्गमः कृपा - तथाऽस्ति प्रसवो जने । धात्री समेह सम्पतिः, कर्मयोगसमुद्भवा ॥ 102 ॥ " रम्भागर्भसमः सुखी, शिखिशिखावर्णाभिरुचैरयः - सूचीभिः प्रतिरोमभेदित - वपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुचिमध्यस्थितौ, सम्पद्येत तदप्यनन्तगुणितं, जन्मचणे प्राणिनाम् " ॥ 103 ॥ श्रुत्वेदं गर्भवासस्य, दुःखं भव्यजना ! इह । कुरुध्वं तद्यथा यूयं गर्भावासो न लभ्यते ॥ 104 ॥ धर्मध्यानरता ये स्यु- धर्मकर्मविशारदाः । प्राप्नुवन्ति न ते दुःखं, पुनर्जन्मसमुद्भवम् ॥ 105 ॥ चतुर्दशसु लोकेषु नैवं स्थानं विलोक्यते । यत्राऽयमात्मा नोत्पन्नः कर्मतन्त्रेण योजितः ॥ 106 ॥ मरणोत्पत्तिधर्मा य-ज्जीवः संसारकानने । कतिघा ह्यपतत्तस्य, संख्यानं न विभाव्यते ॥ 107 ॥ अनादि निधनेऽपारे, संसाराऽध्वनि लभ्यते । अत्युत्कृष्टमहापुण्य-प्रभावान्मानवो भवः ॥ 108 ॥ दृष्टान्तैर्दशभिः सोऽयं दुर्लभः परिकीर्त्तितः । जन्मान्तरं भवत्येव, न मानुष्यं पुनः पुनः ॥ 106 ॥ विप्राशनं पाशकमन्नराशि, द्यूतं मणि स्वप्नशशाङ्कपानम् । चक्रं च कूर्म च युगं पराणुं, दृष्टान्तमाहुर्मनुजत्वलामे ॥ 110 ॥ " विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् मरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाप्यश्नात्यहो द्विःसचेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ 111 ॥ सिद्धद्यूतकलाचलाद्ध निजनं जित्वाथहेम्नांभरे, - धाणक्येन नृपस्य कोशनिवहः पूर्णांकृतो हेलया । दैवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्रीक्वचिद्, भ्रष्टो मर्त्यभवात्तथाव्यसुकृतीभूयस्तमाप्नोति न । / 112 / / वृद्धा काऽपि पुरा समस्त भरतक्षेत्रस्य धान्यावलि, पिण्डीकृत्य च तत्र सर्षपकणान् चिप्त्वाऽऽढ केनो न्मितान् । प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति na ॥ 113 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir **-****** $?> <* --***************** ekAdazaH sargaH / / / 59 / / Page #135 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतकेषु तानपि जयन् घृतेऽथ शतसंख्यया । साम्राज्यं जनकात्सुतः स लभते स्यान्चेदिदं दुर्घट, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न । / 114 ॥ रवान्याव्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाटेतत्वचिद् , भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न । / 115 ॥ स्वमे कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्ण। यवशादल्पं फलं प्राप्य च । स्वमस्तेन पुनः स तत्र शयिते नाऽऽलोक्यते कुत्रचिद् , भ्रष्टोमर्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥ 116 / / राधाया बदनादधः क्रमवशाचक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधोधन्वी स्थितोऽवान्ग्मुख्ः। तस्या वामकनीनिकामिषुमुखे नैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥ 117 / / दृष्ट्वा कोऽपि हि कच्छपो इदमुखे शेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्यभवात्तथाप्यसुकृतीभूयस्तमामोति न ॥ 118 ॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा, -म्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तवयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं कापि चेद्, भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोतिन ॥ 116 ॥ चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सबलिकासमीरवशतः क्षिप्त्वा रजोदिचु चेत् । स्तम्भ तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत् , भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोति न" / / 120 / / पुण्यैरवाप्यते लक्ष्मी, पुण्यैरेव महोन्नतिः । पुएपेन मानवो देहो-दुर्लभः स्वर्गिणामहो ? ॥ 121 / / तस्साचां नरदेहतां विधिवशात्संप्राप्य रोगोज्झिता,-मार्यक्षेत्रमिदं तथोचमकुले जन्माऽऽयुरायामि च । सिद्धान्तार्थ For Private And Personlige Only Page #136 -------------------------------------------------------------------------- ________________ ekAdazaH srgH| नियोधकं व्रतधरं दवं च योग्यं गुरुं, श्रद्धावानुपदेशपानरसिको जायेत धर्मोद्यमी ॥ 122 ॥ " यावत्स्वस्थमिदं शरीरमरुज भीमसेन- यावञ्जरा दूतो-यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , संदीप्ते चरित्रे । भवने प्रकुपखनने प्रत्युद्यमः कीदृशः" ॥ 123 / / आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितं, विद्युत्कान्तिसमो विभाति विभवो राज्यादिको भूतले । धर्मयोनकरोति निन्दितमतिः स्वर्गार्गलोद्घाटनं, पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥ 124 / / श्रद्धयाऽतोदृढीयस्या, गुरुवाक्यरतो जनः । विदध्याजन्मसाफल्यं, गर्मावासमनुस्मरन् । / 125 ॥ मूढानां समयो. 'त्येति, व्यसनेन प्रमादतः । सज्जनानां तु धर्मेण, सततं तत्त्ववेदिनाम् ॥ 126 ॥ आयुर्नश्यति सर्वेषां, निद्रया कलहेन च । पापानां नैव विदुषा, धर्मसोपानवर्तिनाम् । / 127 / / जाता येत्र जना लोके, के न मृत्युवशं गताः । धर्माऽध्वनिसदासक्ताः, केवलं तच्छिर स्थिताः ॥ 128 ॥ येषां बुद्धिः स्थिरा शास्त्रे, सम्यक्त्वगुणभूषिता । त एव भवपाथोधि, तरन्स्येव न संशयः ॥ 129 / / ये तु वाचाटका लोके, वक्ताः केवलं मुधा । स्वयं लच्यच्युता वाणा-इव जन्मजराकुलाः ॥ 130 / / भवपाथोधिपारं ते, न लभन्ते कदाचन । अन्यानपि तथैवात्र, वञ्चयन्ति पराजिताः ॥ 131 / केचिदश्मसमाकारा-गुरवो ज्ञ्मोह्काः। डन्ति svayamanyA~ca, मजयन्ति सुखेच्छया । / 132 ॥ केचित्कपिसमाः प्रोक्ता-यावदर्थप्रयोजनम् । बोधयन्ति ततस्त्यक्त्वा, ब्रजन्त्यन्यत्र लुब्धकाः ॥ 133 ॥ तस्मात्सम्यकपरीक्ष्यैव, गुरौ बुद्धिः सुशिष्यकैः । विधेया सजनोपास्ये, नररत्ने विचरणैः ॥ 134 ॥ पुद्गले नैव रज्येत, मांसमजादिसमिते । विण्मुत्रोत्पत्तिसंस्थान, तद्विदुस्तत्त्ववेदिनः ॥ 135 ॥ *रोषभावः सदात्याज्यो-रोपो लोकभयावहः । रोषमूला हि जायन्ते, रिपवः क्लेशकारिणः ॥ 136 ॥ स्वप्नोपममिदं भाति, ॥ 6 ॥ For Private And Persone ly Page #137 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana कुटुम्बस्वजनादिकम् । तस्मादपरिहार्येऽर्थे, प्रयासं कुरु सत्त्वरम् ॥ 137 / / मृगतृप्योपमं सर्व, धनधान्यादिकं महत् । ज्ञानभानुप्रकाशेन, क्षीयते मोहतामसम् ॥ 138 / अध्रुवेऽशाश्वतेऽनित्ये, देहेऽस्मिन्मूढबुद्धयः । ममत्ववशतो रत्ता-भवन्ति । न तु पण्डिताः ॥ 136 ॥ ज्ञानिनस्त्वात्मसंपचौ, व्यापृताः समदृष्टयः । तृणायाऽपि न मन्यन्ते, चक्रवादिसंपदम् ॥ 140 ॥ सूत्रचारित्रभेदेन, द्विधा धर्मः अरूपितः । श्रुत्वा स्त्राणि तज्ज्ञानं, धारयेदिनिश्चलः ॥ 141 ॥ चारित्रस्यापि द्वैविध्य-मगार्यनगारिभेदतः । आद्यो द्वादशभिः प्रोक्तो-व्रतैर्लोकभयाऽपहः ॥ 142 ॥ द्वितीयस्तु समादिष्टो-महापञ्चव्रतैबुधैः । द्वावपि शुद्धमावेना''-चरिती शिवकारिणौ ॥ 143 ॥ अगारिधर्मोऽप्यनगारिधर्मो-मार्गाविमौ द्वौ समयप्रसिद्धौ । समाश्रयन् भूजलमार्गव?, भव्यः शनैः साक् शिवशर्म यायात् ॥ 144 ॥ यथाशक्ति शुभः सेव्यो-धर्मः क्ल्प्त्रूप्म्ः। भव्यरादरतो नित्यं, सुखसंपत्तिहेतवे ॥ 145 ॥ जिनोक्तिर्मान्नीयेय्-म्च्यार्थ्प्र्दायिनी। इहामुत्र स्वधर्मेण, जयन्ति सुखिनो जनाः ॥ 146 ॥ देशनां विशदामेवं, निशम्य मुनिनोदिताम् । भव्यानां हृदयाकाशे, वैराग्यं समजायत ॥ 147 ॥ केचित्सम्यक्त्वमापन्नाः, केपि थाब्र्ताद्राः। यथाऽऽगता जनाः सर्वे, तथा जग्मुर्मुदान्विताः ॥ 148 ॥ धृतसम्यक्त्वधर्मः s-भीम्सेन्न्राधिप्ः। परिवारसमायुक्तः, प्रययौ निजमन्दिरम् ॥ 146 ॥ हरिषेणस्तु तत्रैव, तस्थिवान्मुनिसंनिधौ । जातवैराग्यसंवेगः, संसाराऽसारतां विदन् ॥ 150 / / उवाचेति मुनीन्द्रं स-विनीतो नम्रया गिरा । संयम पालयिष्येऽहं, श्रद्धया मोचदायकम् ॥ 151 ॥ ज्येष्ठबन्धोरनुज्ञान, संप्राप्याऽऽगत्य सच्चरम् । दीचा गृहिष्ये त्वत्पार्थे, सत्यमेव मुनीश्वर ॥ 152 / / समाकर्ण्य ततः मरि-हरिषेणवचः शुभम् । कथयामास kasmin, vilambamatra mA kuru // 153 // For Private And Pesso Page #138 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman zrI ekAdazaH srgH| bhiimsencritre| // 61 // श्रेयांसि मंच साध्यानि, विघ्नवृन्दहतानि वै । आयुषो निश्चयो नैव, जीवितव्यं हि नश्वरम् ॥ 154 ॥ पीयूषसोदरं पीत्वा, वचः सद्गुरुभाषितम् । रोमाश्चितवषुर्भूपो-भूयांसं मोदमादधे ॥ 155 / / गुरुपादाम्बुजे नत्वा, ततः स विशदाशयः । तुरङ्गमं समारुह्य, भीमसेनं समासदत् । / 156 ॥ निपत्य पादयोस्तस्य, जगादेति विदां व्र्ः। प्राज्ञां देहि प्रभो ? मह्यं, दीचाग्रहणहेतवे ॥ 157 ॥ प्रसादं कुरु राजेन्द्र ?, कर्माणि प्राक्तनान्यहम् । चूर्णयिष्येऽधुना तीव्र-चारित्रदृषदा ध्रुवम् ॥ 158 ॥ भीमोऽवादील्लघुर्मचो-भवानस्ति महामते । राज्यभोगसुखं भुक्त्वा, ततो ग्राह्यं व्रतं त्वया ॥ 159 / / मदीयं वचनं मचा, स्वरां माकुरु बान्धव । चरमे वयसि भ्रात-र्दीक्षायोगोऽस्तु तावकः ॥ 160 / / हरिषेणस्ततोऽगादी-द्राज्येनैतादृशेन किम् । येन लब्धेन जन्मादि-दुःखश्रेणिर्न नश्यति ॥ 161 ॥ दीचा लात्वा तपश्चर्या, कृत्वा च विविधां नृप्। शिवसाम्राज्यसंपन्नो-भविष्याम्यनुमोदितः ॥ 162 / / एवं बहुविधान् वादा-निर्माय पृथिवीपतिः । हरिषेणं व्रतोत्कण्ठं, मत्वा तदनुमन्यत ॥ 163 ॥ राजगृहे पुरे रम्ये, दीक्षाया उत्सवो महान् । समारेभे नरेन्द्रेण, निजवित्ताऽनुसारतः ॥ 164 ॥ सधवा योषितः पुर्या, प्रतिस्थानं विराजिताः । जगुर्माङ्गन्यगीतानि, प्रभूतप्रेमपूरिताः ॥ 165 ॥ प्रतिद्वारं विराजन्ते, घटानां shrennyHshubhaaH| पुष्पहारावलिभ्राज-न्मुखानां जलभारिणाम् । / 166 ॥ नानाऽलङ्कृतिभिर्लोका-भूषिताङ्गाः समाययुः । मण्डपद्वारमासेव्यं, सदुपायनपाणयः ॥ 167 ॥ अहंपूर्षिकया पौरा-धर्मकार्याणि निर्म्मुः। व्रतोत्सवे हि सञ्जाते, को न स्वार्थपरोभवेत् ॥ 16 ॥ वाद्यानां विविधोद्घोषो-नादयनमसस्तलम् । बभूव तुमुलस्तत्र, मध्यमानार्णवध्वनिः ॥ 166 ॥ मृदङ्गानां महानादः, समजायत मन्थरः । कांस्यपात्रनिनादैश्च, संगतः shrvnnpriyH॥170|| जिनालयेषु सर्वेषु, चाऽष्टाह्निकमहोत्सवान् । अचीकरन्नृपो For Private And Personlige Only Page #139 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman bhiimo-निज्ल्क्स्स्म्य्नुसार्त्ः॥171॥ यावद्दिनाष्टकं कोऽपि, पापारंभ समाचरेत् । स वध्य इति पटहो-दापितस्तेन भूभुजा ॥ 172 ॥ जिनालयेषु विबानि, जैनानि भ्व्य्देहिन्ः। समभ्यर्च्य सुमेधूप-दीपैनैवेद्यचन्दनैः । / 173 / / कुर्वन्तिस्म गुणाकृष्टाभावना भवमेदिनीम् । विशुद्धमनसो भावा-च्छुद्धकौशेयधारिणः ॥ 174 / / (युग्मम्) इत्थं महोत्सवं भीमः, संपाद्याऽऽनन्ददा. यकम् । कृतकृत्योऽभवद्भातु-र्दीचाग्रहणपर्वणि ॥ 175 ॥ उद्यानमथ संप्राप्य, मुनिव्न्द्न्कातिन्न्ः। ईशान्यांदिशि ते सर्वे-'वन्दन्त धर्मबोधकम् ॥ 176 ॥ हरिषेणस्ततः पञ्च-मुष्टिभिः केशलुञ्चनम् । विधाय साधुवेषेण, गुरुपादाववन्दत । / 177 ॥ सुमुहूर्त्तक्षणादर्शी, सरिः स्वेनैव पाणिना । वासक्षेपविधि चक्रे, विनेयाऽऽनतमूर्द्धनि ॥ 178 ॥ अक्षतांश्चिक्षिपुः सर्वे, सोत्सवं ज्य्वादिन्ः। संघलोकाः प्रभावज्ञा-विक्षेपाय स्वकर्मणाम् ॥ 179 ॥ हरिषेणमुनि सर्वे, भ्क्त्योल्ल्सित्मान्साः। ववन्दिरे मुदा नः, शिराभिः चाणकर्मभिः ॥ 180 ॥ हरिषेणस्ततोऽवादीत् , धर्मलाभवचोऽनघम् । श्राद्धाचारविशेषज्ञान् , प्रणतान् पादपद्मयोः ॥ 18 ॥ सिद्धा यत्र निरामयाः प्रतिदिनं, राजन्ति सर्द्धिका-मद्वंश्या विमलाः स्वधर्मनिपुणाः कारुन्न्य्पाथोध्य्ः। येचाऽन्ये युपकारिणो भुवि जनास्ते तद्विशुद्धाशया-यान्तु ब्रह्मपदं नितान्तविशदं, शश्वत्प्रमोदाऽऽस्पदम् ॥ 182 ॥ चारित्रिणं तं प्रणिपत्य पौराः, प्रमोदभाजं गुरुभिः समेतम् । विचिन्तयन्तः परमं पवित्रं, गुणांस्तदीयानगमन् स्वधाम ॥ 183 ॥ भीमस्तु सद्वन्धुगुणाऽनुरक्तः, शुशोच मद्धन्धुरभून्मुनीन्द्रः । एकाक्यहं राज्यधुरा कथं हा, दधामि भूलोकसुखानुषक्तः ॥ 184 ॥ सरोवरं नैव विभाति निर्जलं, पुष्पं यथा नैव सुगन्धवर्जितम् । अङ्गं यथाऽलङ्कतिमन्तरा नवै, विभाति हीनो निजबन्धुना न्र्ः॥18॥ यथा वियोग सहते न जातुचित् , रथाङ्गनाम्नोर्युगलं परस्परम् । तथावयोनित्यमुदाभिलाषिणो For Private And Personlige Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 62 ॥ ++******+++******+**** www.kobatirth.org भूव योगो विधिना नियोजितः ॥ 186 ॥ करोमि किं राज्यपदश्रितोऽहं त्वामन्तरा पूज्य पदारविन्द 1, निवेद्य निर्वृत्तिमवैमि कस्य, पुरः कथं स्वानुमतां सुबन्धोः ॥ 187 ॥ बन्धुः कनिष्ठोऽपि विहाय मामकं, निरर्गलं स्नेहमनन्यभावनः । तृणीकृताऽशेषसुखानुबन्धनः, शिवाभिलाषी व्रतमाददे वरम् ॥ 188 ॥ इत्थं स्मृताऽनेकतदीयकर्मा, राज्यासनस्थोऽपि स विक्लवोऽभूत् । गुणाकरं भ्रातरमत्रलोके, हातुं भवेत्कोहि नरः समर्थः ॥ 189 / / हरिषेणम्मुनिर्धीरो - गुरुशुश्रूषये रतः । समबुद्धिर्निजाचारप्रवणोऽन्यत्र जग्मिवान् । / 160 ॥ बन्धुवर्गस्तदीयोऽपि मुनीनां दर्शनाऽवधि । प्रहितेक्षणकस्तस्थौ, शून्यचित्त इव चणम् ॥ 191 ॥ भीमसेनस्ततः स्वीय-परिवारसमन्वितः । विरहव्यथितो भूपो - निजस्थानमुपाययौ ॥ 162 ॥ हरिषेणमुनिर्नित्यं, मुनिचर्याविचक्षणः । चारित्रं पालयन् शुद्धं, सूत्राऽभ्यासमथातनोत् ॥ 193 ॥ भूतलं पावयन्मूरि-मैन्याम्भोज दिवाकरः । क्रमाद्राजगृहं प्राप, शिष्यवृन्दसमन्वितः ॥ 194 ॥ गुरुदर्शनतः पौरा बभूवुः प्रमदोत्कटाः । पादयोः प्रणिपातेन, तत्यजुस्तापसन्ततिम् । / 165 / / धर्मलाभाशिषा सूरि-र्मव्यान् भव्यतराशयः । prINayAmAsivA~loke, धर्मलाभो हि दुर्लभः ॥ 166 ॥ भवोदधितरी र्मव्या, देशना गुरुणा ददे । सूरीणामेतदाख्यातं, व्यसनं हि प्रियङ्करम् ॥ 197 ॥ देशनामृतपानेन, मवदावाऽग्नितापितः । भव्यवातः प्रशान्तात्मा, बभूव विगतामयः । / 198 / / कतिचिद्वासरांस्तत्र स्थित्वाऽन्यत्र प्रमोदतः । विहारं कृतवान्यूरि-कत्र मुनिसंस्थितिः ॥ 199 ॥ तीर्थानि पर्यटन सूरिः । शिष्यैः साकं जितेन्द्रियः । कर्मवारि विशोषाय, जगाम विमलाचलम् ॥ 200 ॥ हरिषेणमुनिर्बुद्ध्या, तर्जिताऽमृतग्गुरुः । गुरुप्रसादतो विद्या- पारगामी क्रमादभूत् ॥ 209 ॥ समाधियोगनिष्णातः, प्राणायामपरायणः । अचिरेणाऽर्थविजज्ञे स मुनिर्मुनिवल्लभः ॥ 202 ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ekAdavAH sargaH / / / 62 / / Page #141 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand सरिणाऽथ समस्तानां, विनेयानामयं धुरि । विदित्वेति स्थितो बुद्ध्या, निजस्थाने प्रतिष्ठितः ॥ 203 / / ततः सूरीश्वरः प्राज्ञो-धर्मबोधकरः शुचिः । आत्मध्यानरतश्चक्रे-'नशनं विमलाचले ॥ 204 ॥ समाधियोगमापनो-निवृत्तसर्वकर्मकः । निर्मलध्यानयोगेन, सिद्धस्थानमवाप सः । / 205 ॥ अथाऽऽचार्यपदंप्राप्य, हरिषेणमुनिबेमौ । सुराचार्यसमः शास्त्रे, चमया भूमिसनिमः ॥ 206 ॥ गाम्भीर्येण जिवोदन्वान्, तेजसा भास्करोपमः । कान्त्या निशाकरः साचाद, व्यराजत्तपसां निधिः ॥ 207 ॥ अन्यदा विहरन्भूमी, हरिषेणमुनीश्वरः । लोकोपकृतये राज-गृहमागतवान्पुरम् ॥ 208 ॥ पुरासम्बनृपोद्याने, निवासमकरोन्मुनिः । मालाकारेण विज्ञप्तो, भीमसेननराधिपः ॥ 209 ॥ राजन्नस्माकमुद्याने, सरिरेकः समागतः । यदीयतेजसा भानु-निस्तेजा इव लक्ष्यते ॥ 21 ॥ भूरिद्रव्यप्रदानेन, नरेन्द्रस्तमतोषयत् । मुदिताः के न कुर्वन्ति, तुष्टिदानं हि भूभुजः ॥ 211 ॥ भीमसेननरेशोऽथ, गुरुवन्दनकासया । उद्यानं जग्मिवान्सद्यः, परिवारसमन्वितः । / 212 ॥ पौरा अपि प्रयान्तिस्म, वन्दितुं मुनिपुंङ्गवम् । मनीषिणो हि के न स्यु-धर्मकर्मणि त्त्प्राः॥213 ॥ विलोक्य हरिषेणं तं, सूरीन्द्र विजितेन्द्रियम् । दूरतः प्रणति चक्रे, भीमसेनः स्वमानसे ॥ 214 / / रोमाश्चितवपुर्भूभृत् , विनयाश्चितमानसः । पञ्चाङ्गप्रणिपातेन, ववन्दे सूरिपुङ्गवम् ॥ 215 ॥ अन्यानपि मुनीन्नत्वा, यथा । स्थानमुपाविशत् । नरेशो विनयागारः, साञ्जलिः सूरिसन्निधौ । / 216 ॥ पौराणां संहतिस्तत्र, सूरिपादौ प्रणम्य च । विशुद्धमानसा तस्थौ, देशनापानलोलुपा ॥ 217 ॥ धर्मलाभ वितीर्याऽऽशु, मूरिः संसारतारणीम् । प्रारेमे देशनां शुद्धां, मेघगम्भीरया गिरा ॥ 218 / / भवोदधौ जन्मभृतां निमजता, सम्यक्वधर्मः किल नौरिवेयते । तस्मात्स एकः suvizuddha For Private And Personlige Only Page #142 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman zrI | ekAdazaH srgH| भीमसेनचरित्रे । ॥ 63 ॥ मानसैः, सेव्यः सुधीभिर्भवभीरुभिः सदा ॥ 219 ॥ अनित्यमुख्या गदिता मुनीश्वरै-विशुद्धये द्वादशभावना जनाः 1 / संसारपाथोधिरिमाभिरन्वहं, दुरन्तदुःखः सुतरः सुचेतसाम् ॥ 220॥रे मृढ ? संसारमुख किमीहसे, प्रतिक्षणं यत्क्षयता- | मुपैति । यद् दृश्यते संपदनेकरूपा, चणप्रमेव प्रतिभाति चञ्चला । / 221 / / भोगास्तु सामुद्रतरङ्गकन्पा-रामा न रम्या कमनीयकान्तिः । तुरङ्गमा मारुततुल्यवेगा-नयन्ति दुःखौघदुरन्तदावम् । / 222 ॥ जहीहि संसारनिदानमोह, मायाविशालं । विषवद्विदित्वा । विद्वन् विलासं विपदेकमूलं, भजस्व वर्चस्कृदनित्यभावनाम् । / 223 ॥ भव्यात्मानः ? शरणमपरं नास्ति किश्चित्पृथिव्यां, त्रैलोक्यानां शिववरतनुस्वामिनः शर्मदातुः । योदुःखाः परिजनयुतः पीड्यते निन्दितात्मा, त्रातुं सोऽन्यं भवति विधुरं कर्हिचिरिक समर्थः ॥ 224 ॥ मातापितासुतरमासुहृदः स्वभृत्याः, भ्राता स्वकर्मनिरतः स्वजनः प्र्भूत्ः। एते न शक्तिविकलाः परिरक्षितुं हा, क्रुद्धे कृतान्तसुभटे मनुजं समर्थाः । / 225 / / जगत्स्वप्नप्राय, क्षणिकघटनं बुबुदसमं, विभात्येतन्मिथ्या-भ्रमजनितमन्पश्रुतवताम् । महात्मानस्त्वेत-द्विषयविमुखाः सत्यविभवा-निरीक्षन्ते नित्यं भुजगसमभोगं क्षणमयम् । / 226 ॥ अशरणभावनयेदं, विचिन्त्य संसारतत्वमाहार्यम् । भजत शरण्यं जिनपति-मतुलाथेविदं भवे भवान्तकरम् । / 227 / / दुरन्तसंसारमहार्णवेऽस्मिन् , गमाऽऽगमं जीवगणाः प्रकुर्वते । निरन्तरं दुःखमयीमवस्था, प्रपद्यमाना निजकर्मनोदिताः ॥ 228 ॥ कविजीवः स्वर्गतः पातमति, कश्चित्स्वर्ग दुःस्थितोऽपि प्रयाति । रकः कश्चिपतिर्जायतेऽत्र, भर्ती भूमेरकतामेति सद्यः ॥ 229 ॥ चतुर्विधां संसृतिदुर्गगर्चा, परिभ्रमन्तः कृतकर्मदोषात् । / दीनाः सुलीना दुरितेषु जीवा-आत्मोद्धतिं नैव विधातुमर्हाः ॥ 230 ॥ विचारयन्संसृतिभावनामिमा, सत्यस्वरूपां nijkaarydkssH। pramANayannA For Private And Personlige Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra C/C++++*** ****--****@******** www.khatirth.org गमतत्त्वराशि, परं पदं याति नरोऽत्र लोके ॥ 231 ॥ जननमरणभीतिं नो निहन्ति प्रजेयं, निरयनगरमार्ग नैव रुन्धे कुटुम्बम् । व्यसनगणमगण्यं वारयेनैव कोऽपि, पटुतर इह धर्मः केवलः कार्यसिद्धौ ॥ 232 ॥ स्वविहितमतिघोरं कर्मजातं भुनक्ति, विपदनलाविदग्घोजीवएवाऽसहायः । स्वजननिकर एष क्लेशभाजं कदाचि दवनविहितबुद्धिं नैव रक्षत्यकाण्डे ॥ 233 ॥ संसारेऽस्मिन्वि पुल भयदे बम्भ्रमन्नेष जीवः, किञ्चित्स्थानं परवशतया प्राप नैवेति नास्ति । तस्मादेकं भ्रमणहतकं धर्ममाराधयस्व, येन स्वर्ग शिवसुखमरं मानव ? त्वं लभस्व । / 234 / / एकीभावं त्वयि परिगते शान्तिरप्रार्थिताऽऽत्मन् । श्वश्रादीनां भवति शमनं दुर्विपाकस्य लब्धा । मस्वद्भावात्पतति मनुजः स्वार्थहीनोविमूढ - स्तस्माद्भुद्धा सुगुरुमुखतो धर्मतत्त्वं यतस्व । 235॥ आत्माऽस्ति चैतन्यमयः शरीरा-त्स्वभावतो भव्य ? जडस्वभावात् । भिन्नस्ततो मोहमतिं विहाय, शुद्धात्मतत्त्वाऽनुभवं कुरुष्व ॥ 236 ॥ ये ये पदार्था भूवि येन युक्तास्ते ते समे चेतनताविहीनाः । विलक्षणत्वं ननु धारयन्ति, निजात्मरूपादनुवेलमुच्चैः ॥ 237 / / पुत्रः कलत्रं पतिमित्रबन्धु-वर्गाश्च वस्तूनि धनानि लोकाः ? सर्वाणि संयान्ति परस्वभावं, प्रतिक्षणं भावयतेति बुद्ध्या ॥ 238 ॥ अन्यत्वभावनातो - जडचैतन्यस्य भिन्नतां बुद्धा । कुरुताऽऽत्मरतिं सुजनाः 1 भववारिधिपोत सन्निभां भव्याम् । / 239 ॥ शरीरमेतदुधिरान्त्रमांस - पिंडात्मकं कीकसजालनद्धम् । शुचित्वलेशोऽत्र न दृश्यते हा !!, तथापि ति जना विमूढाः ॥ 240॥ दुर्गन्धखा निस्तनुरुप्रतापं, तनोति दुष्पूरतया जनानाम् । सा चर्मणा चेदवगुण्ठिता नो, काकादिकेभ्यः कथमेव रच्या ॥ 241 ॥ कलेवरं केवलमन्पसारं, प्रतिक्षणं क्षीणतमस्वभावम् । विज्ञाय विद्वन्निति तत्र मोहं, विमुश्च दुर्ध्यानविशालमूलम् ॥ 242 ॥ कृमिकुलमलिनं तद्भस्मशेषाऽस्थिगूढं, व्यसनशतनिदानं रोगजालैकपात्रम् । For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *+++******+***+03+ Page #144 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan srg| bhiimsencritre| // 64 // निधनमयमनन्तचोभहेतुं सदैव, भृशमरुचिकरं किं नो भवेन्मानवानाम् ॥ 243 ॥ अशुचित्वभावनेय, ध्येया भव्यात्मभिः सदा भ्व्या। येन विशुद्धात्मसुख, मचिरेण विकासतां याति ॥ 244 ॥ क्रिया मनोवाग्वपुषां हि योगः, प्रचक्ष्यते तत्वचणैः सुधीभिः । सैवाऽऽस्रवः कर्मविभेदभिन्नः, शुभाशुभात्मा द्विविधः प्रदिष्टः ॥ 245 ॥ चार्दुरन्तर्यानपात्रं यथैव-च्छिद्रैः सूक्ष्मैर्वारि गृहाति गच्छत् । शिष्टाऽशिष्टैः कर्मयोगाख्यरन्फ्रे-रादत्तेऽसौ जीव उच्चाऽवचाऽऽख्यम् ॥ 246 ॥ यमनियमविरागैरञ्जितं तत्त्वचिन्ता-प्रशमरसनिमग्नं चास्रवं शुद्धलेश्यम् । अनुगतमनिशंयन्मानसं भावनाभि-र्जनयति शुभमुच्चैमित्रता मुख्यकाभिः ॥ 247 ॥ कषायदावानलतापतप्तं, भोगादिभियाकुलता प्रयातम् । चिनोति चित्तं विषयामिभूतं, संसारदं * कर्म शुभेतरं यत् । / 248 ॥ समस्तव्यापारान् , तुषगणसमान् चिन्तयदिदं, श्रुतज्ञानाऽऽसक्तं, बवितथवचः क्षेमजनकम् । सदा निन्दास्थानं, नयरहितमार्गप्रकटन-मसत्यं पापाय, परुषवचनं संमतमिह ॥ 243 ॥ गुप्तीकृतो yena vishuddhkaayo-vyuts| Tadehena विवर्तमानः । स संयमी कर्म शुभं तनोति, सुकाययोगेन नयाऽनुगामी ॥ 250 / / प्रारंभयोगैरनिशं महद्भि-यापास्कैर्जीववधप्रभूतैः । पापानि कर्माणि चिनोति देहो-वपुष्मतां केवलपापपुष्टः ॥ 251 / / अनयाऽऽसवभावनया, सम्यक् प्रकटीकृतस्वरूपतया । विदितशुभाशुभकर्मा, याति सुखं शाश्वतं सदा देही ॥ 252 ॥ सर्वाऽऽस्रवसनिरोधो-यः संवर उच्यते स तत्त्वज्ञैः । द्रव्येण मावतश्च, द्विविधः संकीर्चितः पुनः सोऽयम् ॥ 253 / ध्यानानलोचापितकल्मषस्य, तपस्विनः । कर्ममलावरोधः । य आदिमः संवर आत्मविद्भिः, प्रकीर्तितः सर्वमतप्रधानः ॥ 254 ॥ संसारहेतोविरतिः क्रियायाः, स्फुटं भवेद्या भवभीतिहन्त्री । भावाभिघानः परमार्थविज्ञैः, स संवरः क्षेमनिधिः प्रदिष्टः ॥ 255 ॥ शुद्धा ॥ 4 ॥ For Private And Personlige Only Page #145 -------------------------------------------------------------------------- ________________ चारविवेकमूलनिकरचारित्रकाण्डोत्कटा, संशुद्धप्रशमप्रशस्तविटपः स्द्ध्र्म्पुस्स्पाऽन्वित्ः। अक्षय्याऽतनुभावनाफलमनोहारी निवृत्तिप्रदः, सवृक्षो विजितान्तरारिनिकरोराजत्यसौ संवरः ॥ 256 ॥ कर्माणि शीर्णानि यया भवन्ति, बीजस्वरूपाणि भवान्तरस्य । सा निर्जरा जीर्णनिकायबन्धैः, प्रवेदिता संयमिभिः सुभच्याः ॥ 257 ॥ सकामनिष्कामविभेदतः सा, शरीरिणां स्याद् द्विविधाऽत्र लोके । चारित्रिणां संगदिता सकामा, ततोऽपरा सर्वशरीरभाजाम् ॥ 258 ॥ यथाधिपाणां स्वयमेव पाक, उपायतश्चापि भवेत्फलानाम् । तथाऽत्र भव्याः कृतकर्मणां चै, स्वयं ससम्यक्त्वतपः क्रियातः ॥ 25 ॥ सप्ताचिषा काञ्चनमेतिशुद्धिं, सदोषमप्याशु यथैव यत्नात् । जीवस्तथाऽयं निजकर्मदुष्ट-स्तपोऽग्निना शुध्यति तप्यमानः । / 260 ॥ संसारसन्तानभयेन शङ्किता-धीरस्वभावाः श्रुतपारगामिनः । आध्यात्मिक चित्रकर महर्षय-स्तपन्ति बाह्यं विविधं तपः सुखम् ॥ 261 ॥ तत्रोपवासादि तपोऽस्ति षड्डिधं, बाह्यं शरीरादिविशुद्धिकारणम् । तथाऽऽन्तरङ्गश्च तपोऽपि पनि, स्वाध्यायमुख्यं भवरोगभेदकम् ॥ 262 / / भवपाथोधिगताना, सुनिर्जरां भावना विभावयताम् । संसरणदुष्टदोषा, सानिध्य कापि नो लभते । / 263 ॥ त्रैलोक्यमेतत्सततं विशुध्यति, येनैष उद्धारमियति लोकः । तस्मै पवित्राय चिरन्तनाय, धर्माऽमरक्षोणिरुहे नमोनमः । / 264 ॥ यः सेवितः केवलमंशमात्रो, ददाति नित्यं यमिनां वरेण्यः । शिवं स धर्मो गदितो जिनेन्द्र-दशप्रकारः शुमलक्षणेन ॥ 265 ॥ शास्त्रे चमा मार्दवमार्जवं च, शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकि 1 वृत्तिसंख्यानमौदर्य-मुपवासोरसोज्झनम् । रहः स्थितितनुक्लेशी, घोढा बाह्यमिति व्रतम् ॥ 1 ॥ 2 स्वाध्यायोविनयोध्यान, व्युत्सर्गोव्यावृतिस्तथा । प्रायश्चित्तमितिप्रोक्तं, तपः षड्विधमान्तरम् ॥ 2 ॥ For And Persone Oy Page #146 -------------------------------------------------------------------------- ________________ MEAK zrI ekAdazaH srgH| भीमसेनचरित्रे । ॥ 65 ॥ श्नता तथैव, ब्रह्मेति धर्मोदशधा प्रदिष्टः ॥ 266 ॥ हिंसानृताचार्थनिमग्नभावाः, कुदृष्टयोनास्यविधि लभन्ते । तस्मात्स्वरूपं रुचिरं तदीयं, निगद्यते तत्त्वनिधानशास्त्रैः । 267 ॥ चिन्तामणिर्दीव्यनिधिश्वसिद्धिः, कन्पद्रुमाः कामदुधा प्रसना । एते हि धर्मक्षितिववभस्य, सार्द्ध श्रिया वेधि चिरत्नभृत्याः ॥ 268 ॥ सुराऽसुरेन्द्रोरगमानवेन्द्रः, समीहितां पूज्यतमा त्रिलोक्याम् । श्रियं प्रसूते व्यसनानि हन्ति, शरीरिणां शं च तनोति धर्मः ॥ 269 ॥ पर्जन्यवायूष्णकरः चपाकरः, क्षितिः pyodhistridsheshvrstthaa| दिग्रक्षकाश्चापि परोपकारतां, कुर्वन्ति सर्वे किल धर्मरक्षिताः । / 270 / / जगत्त्रये तन्नाहि भुक्तिमुक्त्यो-निवन्धनं धर्मभवप्रभावात् । धर्मात्मभिर्यन कदाचिदिष्टं, स्वसंनिधिस्थं समवैचि भव्याः 1 ॥ 271 ॥n धर्मतुल्यो भुवि विद्यतेऽपरो-विवेकसर्वाभ्युदयप्रसाधकः । आनन्दसन्दोहलताम्बुदावलि-हितावहः पूज्यतमः शिवप्रदः ॥ 272 / / यदात्मनोऽनिष्टमिहाऽस्ति कार्य, कायेन वाचा मनसा च त्न्नो। स्वमेऽपि धर्माथिजनैः परेषा-मितिप्रधानं खलु धर्मलिङ्गम् । / 273 ॥ धर्मः शर्म भुजङ्गम रनिशं सारं प्रदातुं क्षमो, धर्मः श्रेष्ठतरं सुखं च नयते, विश्वे तदेकार्थिनम् । धर्मः स्वर्गपुरीयसंपदमहोदत्ते क्षणादेहिना, धर्मः किं न करोति मुक्तिवनितासंभोगयोग्यं नरम् । / 274 ॥ विलोक्यते यत्र जडाजडात्मकः, पदार्थसार्थः समयार्थकोविदैः । जीवादिलोकः समुदाहृतः सक-स्ततोऽन्य भाकाश इति प्रकन्पितः ॥ 275 ॥ प्रान्ते मरुद्भिस्त्रिभिरुपवेगै-महाबलैर्वेष्टित आस्थितोऽयम् । लोकत्रयेण प्रथितप्रदेशो-लोकोऽस्ति तालगुमतुल्यसंस्थः ॥ 276 / / "वेत्रासनसमोऽधस्ता-मध्यतोझल्लरीनिभः । अग्रे मुरजसंकाशो-लोकः स्यादेवमाकृतिः" / / 277 ॥ भनाधनन्तोऽस्त्ययमेव लोका, सिद्धः स्वयं नापि विनश्वरश्च । अनीश्वरोऽपि प्रथितप्रभावो-भृतोऽस्ति जीवादिपदार्थतोऽलम् ॥ 278 ॥ yasmitrime // 65 // For And Persone ly Page #147 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achar प्राणिगणाः समस्ता-विचित्रयोनिस्थितिमादधानाः । स्वकर्मपाशैकवशंगताच, जन्मादिदुःखं सततं लभन्ते ॥ 276 / / लोकोऽयमुत्पत्तिलयेन हीनः, पूर्णो विनाशात्मकवस्तुजातैः । अनादिसिद्धोऽनिलचक्रमध्ये, स्थितः पुराणः स्वयमेवबोध्यः ॥ 280 ॥ "निष्पादितो न केनापि, न धृतः केनचिच्च स्ः। स्वयं सिद्धो निराधारो-गने किन्त्ववस्थितः" ॥ 281 ॥ दुरन्तदुःखप्रतिपन्थिपीडितः, प्रतिषणं मूञ्छित एष जीवः । न शक्यते नारकवेदनातो,-मोक्तुं जनैः कृच्छुगतोऽपि भूरि । / 282 ॥ तस्माद्विनियोति कदाचिदेष-भूम्यादिकस्थावरतां प्रयाति । ततः स केनापि शुभेन कर्मणा, सत्वमामोति नितान्तदुःसहम् ॥ 283 ॥ ततो विनिष्क्रान्त इयर्ति जीवः, पर्याप्तसंत्री सुकृताऽनुयोगात् । तिर्यक्षु पञ्चेन्द्रियता कदाचि-त्पूर्ण शरीरावयवरनिन्द्यैः ॥ 284 ॥ तत्रापि यद्योग्यगुणं नरत्वं, सद्देशजात्यादिसमन्वितश्च । सुदुर्लभं प्राणिगणा लभन्ते, कर्मक्षयेणैव परंपरातः ॥ 285 ॥ मनुष्यतामप्यधिगम्य देहिना, सर्वाचसामय्यतिसूक्ष्मशेमुषी । प्रशान्त ताऽऽरोग्यमनल्पभावना, यत्काकतालीयसमं विभाति तत् ॥ 286 ॥ ततोविरक्तं विषयाऽभिलाषया, विशुद्धभावेन समन्वितं * मनः । भवेद्यदा पुण्यनियोगतः कचित् , न लभ्यते तत्त्वविनिश्चयः पुनः ॥ 287 ॥ अत्यन्तदुर्लभतरेष्वपि तेषु लब्धे-वत्र प्रमादवशतः कतिचित्कदाचन । कामाभिलाषिमनुजाः शुभदैवयोगा-दर्थानुसक्तमतयः स्वहिताच्यवन्ते ॥ 288 ॥ केचिच्च मार्ग समवाप्य सम्यक्, रत्नत्रयाख्यं शिवपत्तनस्य । प्रचण्डमिथ्यात्वहलाहलस्य, त्यजन्ति पानेन मुमूर्षवस्तम् ॥ 286 ॥ पाखण्डिनां कूटतरोपदेशा-नश्यन्ति केचित्स्वयमेव मूढाः । नष्टाश्च केन्यानपि नाशयन्ति, न संसृतेः पारमतो लभन्ते ॥ 290 ॥ विवेकमाणिक्यमिहाऽपहाय, सर्वार्थसिद्धिप्रदमप्रमेयम् । आपातरम्येषु मतेषु मूढः, प्रवर्तते सद्गुरुभक्तिहीनः ॥ 291 ॥ For Private And Personlige Only Page #148 -------------------------------------------------------------------------- ________________ Acharyash agan Gyaan zrI ekAdazaH srgH| bhiimsencritre| उपस्थजिहादिहपीकदण्डिता-भजन्ति रम्याण्यविचारितान्यहो ? असज्जनानामिह मानवा अमी, मतानि दुष्टान्यपि मूढमानसाः ॥ 262 ॥ पुनर्न सुप्रापमिदं नराणां, सदोधिरत्नं भवसागरेऽस्मिन् । भ्रष्टं स्वहस्ताद्विमलं स्वरत्न, यथा महामन्यमगाधवाद्धौं ॥ 263 ॥ सुप्रापं भुवने सुराऽसुरनराधीशाधिपत्यं नृणां, सौभाग्योत्तमवंशविक्रमकलारम्याङ्गनादि प्रियम् । सर्व वस्तुकदम्बकश्च विशदं त्रैलोक्यचेतोहरं, किन्त्वेकं तदिदं सुदुर्लभतरं सद्बोधिरत्नं जनाः ॥ 294 / / दीव्यनिमाभिः खलु भावनामि-ओनी सदाऽतीन्द्रियमक्षयं शम् । इहैव संयाति सुबोधदीपः, प्रकाशते चास्य हृदि प्रकामम् ॥ 295 / / मुक्तिश्रियोद्वादशभावना इमा-भवन्ति सख्यः शुभसंगमोत्सुकैः । तस्यास्ततोमुक्तिरमा बुधैः सदा, मैत्री विधेयाशु वृणोत्यसंशयम् ॥ 296 ॥ भीमसेननराधीश ?, त्वयैवं भावनाः शुभाः । चिन्तनीया अचिन्त्याना, सुखानामेकहेतवः ॥ 297 ॥ पवित्रा देशनामित्थं, निशम्य सूरिणोदिताम् । अमन्दानन्दभृब्रूपो-ववन्दे मुनिपुङ्गवम् ॥ 298 ॥ अथा' सम्यक्त्वमूलानि, व्रतानि द्वादश स्वयम् । श्राद्धोचितानि जग्राह, सूरिपार्थाद्विनीतवाग् ॥ 299 ॥ ततो विजयसेनोऽपि, धृतसम्यक्त्वसद्गुणः । चितिप्रतिष्ठं संप्राप्य, रचतिस्म निजाः प्रजाः ॥ 30 ॥ हरिषेवमुनीशोऽपि, विहारं kRtavA~stataH । कर्मसंन्यसनं कर्नु, विहिताऽनन्यसन्मतिः ॥ 301 ॥ आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः shriiyutbuddhisaagrguptpaadsevaartH| तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गो भीमनरेशचारुचरितेऽगात्पूर्तिमेकादशः ॥ 302 ॥ इति श्रीभीमसेननृपचरित्रे एकादशः सर्गः समाप्तः ॥ 11 ॥ ॥ 66 // For Private And Person Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18+193++++*03 www.khatirth.org अथद्वादशःसर्गःप्रारभ्यते ॥ विशुद्ध विज्ञान विलोचनेन, विलोकितं येन चराचरं जगत् । स्तवीम्यहं तं गतरागरोषं पद्मप्रभुं पद्मनिभाननच्छविम् ॥ 1 ॥ विहरन्विविधान्देशान्, ज्ञानध्यानपरायणः । वैभारगिरिमापेदे, साधुवृन्दसमन्वितः ॥ 2 ॥ हरिषेणमुनिर्भक्त्या, गुरूणां विनयेन च । चतुर्दशाऽरं पूर्वाणि, पपाठाऽङ्गानि शुद्धिमान् ॥ 3 ॥ तपांसि तेपे तीव्राणि, सहमान: परीषहान् । किमशक्यं भवभ्रान्ति-भीरूणां व्रतधारिणाम् ॥ 4 ॥ निर्मूलानकरोत्सर्वान्, कपायान्मोचरोधकान् । कूलङ्कषेव संहृत्य, पादपान्कूलवर्त्तिनः । / 5 / / तपोऽग्निनाऽतिदीप्तेन, दहतिस्म मुनीश्वरः । कर्मकचसमूहं स-शमीकाष्ठमिवाऽरसम् ॥ 6 ॥ क्रमेण क्षपकश्रेणी -मारोहन्मुनिपुङ्गवः । मेषादिराशिसंख्यानं, शशाङ्क इव निर्मलः ॥ 7 ॥ दग्धाऽशेष मनः क्लेद - आदर्श निर्मलाऽऽशयः । हरिषेण मुनिर्भद्रः, केवलज्ञानमाप सः ॥ 8 ॥ इन्द्रादिदेवतास्तत्रा - 'वधिज्ञानेन संगताः । महोत्सवं च महता - स्स्डम्बरेण विवेनिरे ॥ 6 ॥ कामधेनुस्तदागत्या -'भिषिषेच मुनीश्वरम् । अखण्डदुग्धधाराभिः श्रामण्यगुणलोलुपा । / 10 / अनेके पृथिवीपालाः, पौरलोकसमावृताः । देशदेशान्तरात्तत्र, संप्रापुर्दर्शनार्थिनः ॥ 11 ॥ देशना विहिता शिष्टा, भवपाथोधितारिणी । केवलज्ञानिना तेन, नतेन सुरमानवैः । / 12 / / ततोज्ञाननिधिः स श्री - केवली मुनिभिर्वृतः । पवित्रयन् बहून्देशान्, विजहार वृषं दिशन् ॥ 13 ॥ सर्वत्र स्थापयन्मार्ग, जिनोक्तं कर्मनाशकम् । मिथ्यात्वं तर्जयन्नाप, पुरं राजगृहं varam ॥ 12 For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir K* --**<< ** ***** ->>**************** Page #150 -------------------------------------------------------------------------- ________________ Acharya hi s agarten Gyomande bhImasenacaritre / dvAdazaH srgH| // 67 // 14 // tatra रम्पतरोधाने, पचिनादनिनादिते । केवली समवाऽसार्षी-मुनिवृन्दविभूषितः ॥ 12 ॥ वनपालस्ततो गत्वा, मुनेरागमनं शुभम् । न्यवेदयन्मदा राजे, बद्धाञ्जलिपुटोऽञ्जसा ॥ 16 ॥ भीमसेनस्ततोदवा, तुष्टिदानमनल्पकम् । उद्यानरविणे सञ्जो-'भवदर्शनवाञ्छया ॥ 17 ॥ परीवारवृतोभीमः, समेत्य समताऽन्वितम् । ववन्दे केवलीशं तं, विधिवद्वनभूमिकाम् ॥ 18 ॥ ततोनच्चा मुनीनन्यान्, भूप्तिर्भ्व्य्मान्स्ः। कृतार्थीकृतवान् स्वीय-मात्मानं निर्मलाऽऽत्मनः ॥ 19 ॥ तस्थुर्यथोचितस्थाने, भीम्सेन्नृपाद्य्ः। धर्मश्रवणसोत्साहा-स्तुष्णी योगिजना इव ॥ 20 ॥ धर्मलाभाऽऽशिर्ष दवा, बीजं मोचमहातरोः । प्रारेमे केवलज्ञानी, देशनां क्लेशनाशिनीम् ॥ 21 ॥ यादृचाणि पुरा राजन् ? कर्माणि विहितानि वै । भुक्तानि तादृशान्यत्र, जीवेन कर्मवर्त्तिना ॥ 22 ॥ यद्येनोपार्जितं कर्म, तत्तेनैव शुभाशुभम् । अवश्यमेव भोक्तव्य-मित्याहु - निनोजनाः ॥ 23 / / श्रुत्त्वेति भीमसेनोऽथ, पप्रच्छ विनयाऽन्वितः । मवेऽस्मिन्बहुदुःखानि, मयाऽऽप्तानि मुनीश्वर ? ॥ 24 ॥ वर्तिक मया भवे पूर्वे, पापकर्म विनिर्मितम् । सर्वमेतत्समाचक्ष्व, ज्ञानिना किमगोचरम् ॥ 25 ॥ भगवान्केवली प्रोचे, भृणुष्व भीमभूपते 1 / प्राग्मवोपार्जितं वृचं, सुखदुःखनिदानकम् ॥ 26 ॥ जम्बुद्धीपामिधे द्वीपे, भरतक्षेत्रमूर्जितम् । समस्ति यस्य वैतात्यो-मध्यदेशे विराजते ॥ 27 ॥ यस्मिन् भ्राजन्ति भूयासि, शाश्वतानि जिनेशितुः । रम्याऽऽकाराणि चैत्यानि, विमानानीव नाकिनाम् ॥ 28 ॥ पद्मद्रहश्च यत्राऽस्ति, निर्म्लोद्क्स्ण्भृत्ः। विकसद्वारिजश्रेणी-राजहंसैः समाश्रितः ॥ 26 ॥ गङ्गासिन्धू प्रवते, यतः शुद्धतरापगे । जगत्रयाऽऽतपच्छेद-विधानकपरायणे ॥ 30 ॥ तस्याऽस्ति दचिणाझइख्ये, भरते मध्यसंस्थिता । वाराणसी पुरी भव्या, भव्यमानवभूषिता । / 31 / / सिंहगुप्तनराधीशा, प्रौढविक्रमलालितः । ॥ 67 For Private And Personale Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8+*****>**+******+******+++*+++ www.kobatirth.org प्रशास्तियां महातेजा - नीतिशास्त्रविचक्षणः ॥ 32 ॥ राज्ञी वेगवती तस्य शारदेन्दुसमानना । विद्यासागरमन्त्रीशो, बभूव बुद्धिमचरः ॥ 33 ॥ राज्यं पालयतस्तस्य, भूपतेः सर्वसंपदः । अनारतं फलन्तिस्म, पुत्रशर्मविवर्जिताः ॥ 34 ॥ अनपत्यतया तशा, राज्ञी वेगवती bhRshm। पुत्रचिन्तां प्रकुर्वन्ती, शोकार्तेवाऽन्यदाऽभवत् ॥ 35 ॥ दीनाननच्छविं राज्ञीं, तदीयास्स्वासमागतः । भूपतिस्तां समालोक्य पप्रच्छ शोककारणम् । / 36 / / महिष्या ज्ञापितं वृत्तं विदित्वा पुत्रहेतुकम् । स्वयं चिन्तातुरो जज्ञे नृपतिः खिनमानसः 37॥ मन्त्री विज्ञाय तद्वाच नृपतिं समुपेत्य च । नियोजिताऽञ्जलिर्माले, जगाद समयोचितम् ॥ 38 ॥ राजन् 1 जानासि त्वं नो किं, दैवायत्तमिदं जगत् । अपत्यजं सुखं नैव लभ्यते स्वेच्छया जनैः ॥ 36 ॥ पुण्येन लभ्यते लक्ष्मीः, पुण्येनैव शुभं फलम् । पुण्येन सन्ततिः शुद्धा, पुण्येन राज्यसंपदः ॥ 40 ॥ तस्माद्धर्मे रतिं कुर्या - विशेषेण नराधिप 1 / अचिरेण भवच्चिन्ता, ध्रुवमेव विनदक्ष्यति ॥ 41 ॥ इत्थमाशास्य मन्त्रीशो - निजवेश्म ययौ नृपम् । नरेन्द्रोऽपि विचिन्तोऽथ, मनाक् स्वास्थ्यमविन्दत ॥ 42 ॥ अन्यदा भूपतिं मन्त्री, क्रीडितुं बनवीधिकाम् । निनाय तुरगारूढं दुमश्रेणिविराजिताम् ॥ 43 ॥ वीक्षमाणौ महारण्य-सौन्दर्य तावनुत्तमम् । जग्मतुः चणतो दूरं, व्रजतां तादृशीस्थितिः ॥ 44 ॥ तत्रासीद्विकसत्पद्यं दिव्यवारिभृतं सरः । तदाऽऽसना महावापी, विमलोदकपूरिता ॥ 45 ॥ तदन्तिके प्रभाअं, जिनप्रासादमुखतम् । सामात्योनृपतिर्दृष्ट्वा सुमुदेऽनन्पमोददम् । / 46 / / गत्वा तत्र जिनं नत्वा, पुनस्तौ बहिरागतौ । स्वंस्वंतुरङ्गमारुह्य चैत्योपान्तवनं गतौ ॥ 47 ॥ ध्यानारूढमुनिं तत्रा - 'पश्यतां तौ गुणाकरम् । प्रणम्य विधिवद्भक्त्या, विनेयाविव तस्थतुः ॥ 48 ॥ धर्मलाभाऽऽशिषं दखा, मुनिस्तत्वविचचणः । देशनां दातुमारेभे, For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir K++++**+++++++++*093 Page #152 -------------------------------------------------------------------------- ________________ Acharya hisagarsun Gyaan thI dvAdazA smH| miimsencritre| // 68 // भवार्णवविशोषिणीम् ॥ 46 ॥ मानुषत्वादिसामग्री, प्रतिपद्य सुदुर्लभाम् । भव्यो भव्यजनैरत्र, विधेयो विधिना वृषः ॥ 50 ॥ स च हिंसाषाऽदत्त-मैथुनत्यागतो भवेत् । परिग्रहपरित्यागा-जायते चाज्यथा न वै ॥ 51 ॥ यः सुधीः साधयत्येतं, धर्म सर्वसुखप्रदम् । वितृष्णः स्वर्गमोक्षस्य, सुखं तस्य करस्थितम् । 52 / / यस्तु हिंसादिपापेषु, रक्तः स्यात्सततं कुधीः । नरकादिभवं प्राप्य, पीब्यते स पुनः पुनः ॥ 53 ॥ समाकर्य मुनेर्वाचं, श्रोत्रयोः स सुधासमाम् । शशंसतुपाऽमात्यौ, मुनि ज्ञाननिधि मुदा । / 54 ॥ वन्दित्वाऽथ मुनि भक्त्या, समारूढतुरङ्गमौ । निजधाम व्रजन्तौ तौ, च्युतमार्गों ब्भूव्तुः॥ 55 ॥ तावदेव दिवानाथो-जगामाऽस्तं श्रमादिव । तमस्विनी तमोव्याप्ति, कल्पयामास सर्वतः ॥ 56 ॥ दृष्टिरोधकरी रात्रि, तां तत्रैव निनीषया । तस्थतुस्तौ नृपामात्यौ, चणं निद्रामवापतुः ॥ 7 ॥ निशीथे रोदनं श्रुत्वा, दीनाचरमदीनधीः । भूपतिः सचिवं प्राह, कुतोऽयं रोदनध्वनिः ॥ 58 ॥ कौतुकाऽऽक्रान्तचेतस्की, तद्धनेरनुसारतः ! वजन्तावग्रतोदीव्य-मद्राष्टा कालिकाऽऽलयम् ॥ 59 ॥ देव्यग्रे मान्त्रिकः कश्चित् , क्रूरकर्मपरायणः । परिव्राजक पाराद्धं, निजविद्या स्थितोऽधमः ॥ 60 ॥ तदने दीप्यमानानि-ज्वालं कुण्डमवेक्ष्य तौ । जग्मतुस्तत्र वेगेन, तदकृत्यबुभुत्सया ॥ 61 ॥ उपकुण्डं स्थिता नारी, दृष्टा ताम्यां सुलक्षणा । भयाऽऽक्रान्तमुखी दीन-स्वरेण रुदती भृशम् ॥ 62 ॥ तस्याऽधमस्य दुष्टत्वं, वीक्ष्य रुष्टोऽभवन्नृपः । विजिगाय महाक्रूरं, निजविक्रमतः चणात् ॥ 63 / / मोचयामास दीनाऽऽस्या, वनितां तां नृपोत्तमः । परकार्यरता वीरा-गखयन्ति हि नो भयम् ॥ 64 ॥ वैतात्यस्योत्तरश्रेण्याः , स्वामी मदनबेगकः । विद्याधरस्तदाऽऽगच्छत् , स्वप्रियाशुद्धिहेतवे ॥6shaa बनमालां प्रियां स्वीयां, विलोक्य मुदिताऽऽशयः । नृपाऽमात्यो ॥ 6 ॥ For Private And Personale Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++++19+++ www.kobatirth.org प्रणम्याऽवक्, साञ्जलिः स नभश्वरः ॥ 66 ॥ वीरकोटीरभूपाल 1 रचतोमत्प्रियाममूम् । तवानृण्यं न यास्यामि, कोटजन्मशतैरपि ॥ 67 ॥ स्तुवन्नित्थं नृपाऽमात्यौ, निनाय स्वनिकेतनम् । विद्याधरः स सत्प्रीत्या चकाराऽऽतिथ्य सत्क्रियाम् ॥ 68 ॥ भृशं तुष्टः स भूपाय, चतस्रोगुटिका ददौ । स्वाऽन्तिके रक्षिता राज-नेकाऽगाधाऽम्बुतारिणी ॥ 69 ॥ द्वितीया शत्रु संहर्त्री, तृतीया व्रणरोहिणी । संजीविनी तुरीयेत्थं तत्प्रभावोनिवेदितः ॥ 70 ॥ निजविद्याधरं प्रेष्य, तदीयं कुशलं स च । ज्ञाप यामास तद्राज्ये, तत्कुटुम्बस्य शान्तये । / 71 / / सामात्योनृपतिर्यात्रां, विधाय विविधार्थदाम् । षण्मास्यन्ते निजं स्थानमागमिष्यति मोदतः ॥ 72 ॥ इतः स मान्त्रिकोमृत्वा व्यन्तरः समजायत । पूर्ववैरं विचिन्त्याऽथ, ताभ्यां चुक्रोध सच्चरम् ॥ 73 ॥ विद्याधरेन्द्रहर्म्यस्यो- परिभूम्यां सुनिद्रितौ । नृपाऽमात्यौ स संज, निशीथे व्यन्तराऽधमः ॥ 74 ॥ प्राचिपत्ती समुद्राऽन्तः, स रुष्टः क्रूरकर्मभाक् । वैरिणः किं न कुर्वन्ति, परदुःखविधायिनः ॥ 75 ॥ जिनेन्द्रध्यानमातन्व-नृपतिः सप्रधाकः । गुटिकायाः प्रभावेण समुद्रतटमासदत् ॥ 76 ॥ चणं विश्रम्य तत्रैव, समीपस्थं वनं ययौ । स्वादुफलानि जग्ध्वा स- चम्पकद्रुममाश्रितः । / 77 / / सामात्यो नृपतिस्तत्र, गाढनिद्रावशं गतः । तदैत्य व्यन्तरः सैव तावुत्पाट्य पलायितः ॥ 78 ॥ चिचेप तौ महाकूपे, पूर्ववैरमनुस्मरन् । सोऽघमोरोषमापन्नो - दुराचारपरायणः ॥ 76 ॥ पुण्यात्मा नृपतिस्तत्र, पतस्तद्भीत्तिकोटरम् । अवाप्य निजपादेन, तद्भीति निजघान च ॥ 80 ॥ तद्भीतौ द्वारमेकञ्च प्रादुर्भूतमभूत्तदा । सचिवेन समं भूप - स्तत्प्रविश्य पुरोऽव्रजत् ॥ 81 ॥ कियद्दूरं गते तस्मिन्नेकोद्यानः समागतः । तस्य मध्यप्रदेशे च प्रासादो दीव्यकान्तिभा । / 82 / / अनेक बालिका यस्मिन् गायन्तिस्माऽतिसुन्दरम् । सचिवेन समं भूप - स्तत्राऽगात्कौतुकप्रियः For Private And Personal Use Only COK++**+++++******+***++++**++++ Acharya Shri Kassagarsuri Gyanmandir Page #154 -------------------------------------------------------------------------- ________________ Achana S agen Gyarmande dvAdazaH smeN| bhiimsencritr| // 66 // | // 83 // प्रासादस्याऽन्तिके तस्य, वनमासीद् द्रुमण्डितम् । तदीयां रम्यतां द्रष्टुं, जग्मतुस्तौ मनीषिणौ । / 84 ॥ विलोक्य पादपं तत्र, फलश्रेणिविभूषितम् । जग्ध्वा फलानि तस्योभी, कपित्वं प्रापतुः चणात् ॥ 8 ॥ तमेव द्रुममारुह्य, दीनाऽऽस्यौ रुदतः स्म तौ । कपिरूपधरौ शीत-पीडया पीडितो भृशम् ॥ 86 ॥ तावन्मदनवेगोऽपि, सभार्योनिजमन्दिरम् । क्रीडितुमागमत्तत्र, कपियुग्मं ददर्श तत् ॥ 87 ॥ उपकारकरावेतो, ममेति निधिकाय सः । कर्तव्योपकृतिः काचि-न्मयेदानीं तयोरपि । / 88 ॥ विदित्वेत्यन्तिकस्थस्य, द्रुमस्यैकस्य खेचरः । पुष्पमादाय कीशाभ्यां, घ्रापयामास सत्त्वरम् । / 89 ॥ स्वस्वरूपं ततः प्राप्य, नृपमन्त्रीश्वरौ नतौ । पाचख्यतुनिजं वृत्त, विद्याधरपतेः पुरः ॥ 30 ॥ सोऽपि तौ प्रार्थयामास, निजधाम निनीषया । मामकीनं धराधीश ? गृहमेत्य कृतार्थय ॥ 61 ॥ तदानीं सचिवः प्रोचे, पुत्रचिन्ताऽस्ति भूपतेः । खेचरेण नृपायैको-मन्त्रोऽदायि सुतप्रदः ॥ 92 ॥ आराधनविधि तस्य, कथयत्यवनीश्वरम् । तावत्तत्रागमद्दष्टो-व्यन्तरः सोऽधमक्रियः । / 93 ॥ उत्पाख्य तौ नृपामात्यौ, ब्रजतस्तस्य पृष्ठतः । खेचरोधावितः सद्यः, स्वोपकारिगुणान् स्मरन् ॥ 14 ॥ निगृह्य व्यन्तरं तस्मा-न्नृपामात्यो व्यमोचयत् । विद्याधरस्ततस्तेन, व्यन्तरेणाऽम्यवन्धत ॥ 95 ॥ अद्यारभ्य धराधीशं, कुदृष्ट्या न नमश्चर द्रक्ष्यामीति प्रतिज्ञाय, स्वस्थानं व्यन्तरोऽगमत् ॥ 96 ॥ ततस्तौ खेचराधीशो-वाराणस्यन्तिकस्थिते । रम्योद्याने मुमोचाऽऽशु, नन्दनप्रमितप्रभे ॥ 17 ॥ तत्र स्थितं मुनिं दृष्ट्वा, नृपामात्यो प्र्न्नेम्तुः। धर्मलाभाशिर्ष दवा, मुनीन्द्रो देशनां ददौ ॥ 98 / / परस्त्रीसेवनत्याग, गृहीत्वा गुरुसन्निधौ । सचिवेन समं भूपः, प्राविशत्कालिकाऽऽलयम् । / 66 ॥ विधिवत्सचिवं स्वीय, विधायोत्तरसाधकम् । कृताऽष्टमतपाभूपो-मन्त्राराधनमातनोत् । / 100 / / तृतीये वासरेऽनेके, निशी । ॥ 66 ॥ For And Persone l Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***693++**+40*3*** ***4.03 www.khatirth.org धिन्यां भयप्रदाः । उपसर्गाः कृता देव्या - गजसिंहादिरूपतः ॥ 101 ॥ विलोक्यैतान् धराधीशो - धृतधैर्योन चुचुभे । ततोऽनुकूलान्विविधा- नुपसर्गान् ददर्श सः ॥ 102 ॥ धनधान्यादिसंपन्या, लुलुमे नैव भूपतिः । तदा सा नृपतिं प्राह, प्रत्यक्षीभूय रूपतः । / 103 ॥ किमर्थमुपविष्टोऽसि, भूपते ? सस्वरं व्रज । नृपस्तु स्वीकृतं ध्यानं, नाऽत्यजद्धीरमानसः ॥ 104 ॥ पुनः प्रोवाच सा देवी, नृपतिं मधुरोक्तिभिः । किं त्वयाऽपेक्ष्यते भूमन् 1 वद मे वदतांवर ? / / 105 ॥ सर्व जानासि देवि 1 स्वं किं वदामि तवाऽग्रतः । देवी जगौ नृपं प्रीता, भृणुष्व वचनं मम ॥ 106 ॥ त्वत्स्वरूपं समालोक्य, कामेन पीडिताऽस्म्यहम् । स्वदङ्गसङ्गमिच्छामि प्रीणयस्त्र महीप 1 माम् ॥ 107 ॥ ततोऽहं साधयिष्यामि, भूपते ? त्वत्समीहितम् । श्रुत्वैतद्वचनं देव्या - भूपतिर्मोनभागभूत् ॥ 108 ॥ स जगौ कालिके 1 नैवत् प्राणान्तेऽपि तवेप्सितम् । करिष्ये दुर्गतेर्मूलं, नैवं वाच्यं पुनस्त्वया । / 109 / / ग्रस्तं कामपिशाचेन, जगद्दुष्टेन दूषितम् । निरयादिव्यथां चित्रां, भूयः प्राप्नोति मोहतः । 110 / / कामेन रावणोनष्टो - बुद्धिमानपि सच्चरम् । कामिना सङ्गतिर्नैव, हेयः कामस्ततो बुधैः ॥ 111 ॥ निशम्य भूपतेर्वाक्यं देव्या चक्रे प्रलोभनम् । विविधैर्द्धावभावैश्व, कामोद्दीपनकारकम् ॥ 112 ॥ तथाऽपि नृपतिः स्वीयां, प्रतिज्ञां नामुचद्द्ढाम् । प्रसन्नीभूय सा देवी, प्रोचे तं शुद्धमानसम् ॥ 113 ॥ राजस्त्वदीयधैर्येण, प्रसन्नाऽस्मि तवोपरि । इत्युक्त्वा श्रीफलं तस्मै प्रादादेवी सुतप्रदम् ॥ 114 ॥ पुनः सा भूपतिं प्रोचे, फलमेतत्स्वयोषिते । देयं तद्भक्षयेनैषा, त्रयुग्मं जनिष्यति ॥ 115 ॥ सचिवेनान्वितोभूपः फलं लात्वा निजं गृहम् । श्रासाद्य फलवृत्तान्तं राज्ञीं प्रावेदयत्सुधीः ॥ 116 ॥ ततस्तत्फलमास्वाद्य, राज्ञी गर्म दधार सा । तद्वाच नृपतिः श्रुत्वा भृशं तुष्टोऽभवत्तदा ॥ 117 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir **++*69+++ Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी भीमसेन चरित्रे । 11 190 ॥ ***~******************-**-- www.kobatirth.org गर्भस्य समये पूर्णे, पुत्रयुग्ममजीजनत् । महिषी सुन्दरश्रीकं नृपतेस्तुष्टिदायकम् ॥ 118 ॥ द्वादशेऽह्नि तयोर्नाम, सिंहगुप्तनरेश्वरः । कामजिश्च प्रजापाल - इति निर्मितवान्मुदा ॥ 119 ॥ तौ क्रमेणाधर्मको पित्रा, पालितौ बालचन्द्रवत् । ववृधाते समं मातुः, प्रमोदेन दिवाऽनिशम् ॥ 120 ॥ योग्यावस्थौ विदित्वा तौ, विद्याऽभ्यासकृते नृपः । कलाचार्यान्तिकेमुञ्चत्, समयझोहि बुद्धिमान् ॥ 121 ॥ निजबुद्धिप्रभावेण पेठतुः सकलाः कलाः । युवानौ तौ स विज्ञाय, तयोरुद्वाहमातनोत् ॥ 122 ॥ विद्युन्मत्या प्रजापालः प्रीतिमत्या च कामजित् । तौ समं संसृतिसुखं, भुञ्जातेस्म निरन्तरम् ॥ 123 ॥ या पाथोध-निर्धर्मप्रकाशकः । श्राजगाम पुरोद्यानं, शिष्यवृन्दसमन्वितः ॥ 124 ॥ मालाकारेण विज्ञप्तो, वन्दितुं तं मुनीश्वरम् । भूपतिर्जग्मिवान्सद्यः, स्वजनैः परिवारितः । / 125 / / वन्दित्वा सद्गुरुं भक्त्या, विधिवद्विमलाऽऽशयः । नृपतिः साञ्जलिस्तस्थौ, धर्मतच्चबुभुत्सया ॥ 126 ॥ अन्येऽपि स्वोचितस्थाने, प्रणम्य मुनिपुङ्गवम् । तस्थुः संसारपाथोधि, सुतरं कर्तुमिच्छया ॥ 127 ॥ गुरुणा समयज्ञेन धर्मलाभपुरःसरम् । आरेमे देशना शिष्टा, भवोदन्वद्विशोषिणी । / 128 / / दुर्लभ मानवतामवाप्य, योधर्मरत्नं नकरोति साध्यम् । स मूढबुद्धिर्निजजन्मलाभं जहाति निःसंशयमल्पहेतोः ॥ 126 ॥ जिनेन्द्रगदितो धर्मो-द्विविधो मुक्तिदायकः । महाव्रताऽऽत्मकथाद्यो- द्वितीयोऽणुव्रतात्मकः ॥ 130 ॥ प्रथमोमुनिधर्मस्तु, सर्वथा विरतिक्रियः । अचिरादक्षयं धाम, ददाति नृपशेखर 1 / / 131 ॥ अपरोदेशतः प्रोक्तः, श्राद्धानां सुखकारकः । क्रमेण मोक्षजननः सम्यगाराधितोऽनिशम् ॥ 132 ॥ आद्यं पालयितुं शक्ति-र्न चेत्सम्यक्त्वपूर्वकः । श्राद्धधर्मः समासेव्यः, संसारोद्धरणचमः ॥ 133 ॥ देशनाऽमृतमापीय, मुनीन्द्रमुखतो नृपः । संसारं विषमं मेने, वैराग्यवासिताऽऽन्तरः । / 134 / / For Private And Personal Use Only ++**++******+******+******+++***+ Acharya Shri Kassagarsun Gyanmandir dvAdazaH sargaH 22 11 10 11 Page #157 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan सभार्यः स मुनि प्रोचे, भगवन् ? भवतारिणीम् । दीक्षां गृहीतुकामोऽस्मि, कृपा चेद्भवदन्तिके ॥ 135 / केचिद्वतानि संप्रापुः, श्राद्धानां भूरिभावतः । गुरुमानम्य सर्वेऽपि, भूपमुख्या ययुहम् । / 136 ॥ सिंहगुप्तोऽथ संमन्त्र्य, मन्त्रिभिज्येष्ठसुनवे । राज्यभारमदाच्छिक्षा-पूर्वकं नीतिशालिने ॥ 137 ॥ प्रजापालाय लघवे, सारवस्तुचयं ददौ । अमृन्यानि च रत्नानि, संपदः कामितप्रदाः ॥ 138 ॥ पुनस्तं सद्गुरुं प्राप्य, सिंहगुप्तः प्रियान्वित्ः। दीक्षा जग्राह मावेन, महोत्सवपुरासरम् । / 139 ॥ चारित्रधर्ममाराध्य, तपश्चरणतत्परः । राजर्षिः सप्रियः स्वर्ग, समाप्याऽऽयुः समासदत् ॥ 140 ॥ क्रमेण कर्मणां हास, विधाय मोक्षपत्तनम् । यास्यति नैव चित्रं तत्, यतिधर्मोहि कामधुक् ॥ 141 ॥ अथ तौ भ्रातरौ प्रेम्णा मिथः संमिलिताविव । mRA विभेदमापनौ, निजकार्याणि चक्रतुः ॥ 142 ॥ भन्यदा प्रीतिमत्यग्रे, देवदत्वा स्वदतिका । विद्युन्मत्या अलङ्कारान् , प्राशंसत्तुष्टिहेतवे ॥ 143 ॥ तदलङ्कृतिलुब्धा सा, स्वप्रियं प्रीतिमत्यवक् । विद्युन्मत्याः समानाय्य, भूषणानि प्रदेहि मे ॥ 144 ॥ जगाद कामजिभूपः, किमेतैस्ते प्रयोजनम् । मदन्तिकेऽतिदीप्तानि, भूषणानि वहून्यपि ॥ 145 / / वारितेति भृशं भा, नाऽमुचत्सा तदाग्रहम् । दुराग्रहोहि नारीणां, प्रकृत्या सह निर्मितः । / 146 ॥ प्रजापालमथाहूय, कामजिन्नृपतिर्जगौ । प्रातस्त्वदीययोषाया-भूषणानि समानय ॥ 147 ॥ मत्पत्न्यै दर्शयित्वा ते, पश्चाद्दास्यामि तान्यहम् । विधेया नाधृतिः कापि, विषयेऽस्मिस्त्वयाऽनघ? ॥ 148 ॥ प्रजापालेन दृतं स्वं, संप्रेष्य nijsbtH। भूषणानि समानाय्य, दत्तानि पृथिवीभुजे ॥ 146 / / प्रीतिमत्यै ददातिस्म, सोऽपि तत्प्रीतिहेतवे । प्रमदास्नेहसंबद्धार, किं न कुर्वन्ति देहिन्ः॥150 ॥ भन्यान्येतानि कृत्वति, सा दधार निजाङ्गके । एतादृशानि मे स्वामिन् ? For Private And Personlige Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भीमसेनचरित्रे । ॥ 71 ॥ *******0 ++++ www.kobatirth.org. भूषणानि विधापय । / 151 ॥ द्वित्राण्यहानि तिष्ठन्तु भूषणानि तवाऽन्तिके । कथयित्वेति गेहं स्वं प्रजापालो ययौ सुधीः । / 152 ॥ श्रहान्यष्टौ व्यतीतानि, कामजित्तानि नाऽर्पयत् । निजहस्तगतां ग्रन्थि, कोहि मुञ्चति सच्चरम् ॥ 153 ॥ विद्युन्मती निजां दासीं, कामदत्ताऽभिषां ततः । संप्रेभ्याऽलङ्कृती: स्वीया, मार्गयामास शुद्धधीः । / 154 / / कुत्रचिन्मोचितान्यासन् भूषणानि मया तव । इदानीं नैव दश्यन्ते, शुद्धिस्तेषां कृता मुहुः ॥ 155 / / न जाने क्व गतान्येता- नीति चिन्तापराऽस्महम् । अपाहृतानि केनाऽपि तानि विज्ञायते ध्रुवम् ॥ 156 ॥ विलचीभूय सा दासी, गत्वा स्वस्वामिनीं जगौ । कूटोत्तरं प्रीतिमती, ददाति हृतभूषणा । / 157 ॥ भूषणापहृतिं श्रुत्वा भृशं दुःखेन पीडिता । विद्युन्मती स्वमर्त्तारं, तद्वृत्तान्तं न्यवेदयत् ॥ 158 ॥ प्रजापालेन तच्छुद्धि बहुधा कारिता स्वयम् । तथाऽपि स्वप्रियाप्रेम्णा, कामजित्तानि ददौ ॥ 146 ॥ अहो ! स्त्रीवशतां याता - बुद्धिमन्तोऽपि मानवाः । कान्यकृत्यानि कुर्वन्ति नैव निन्द्यतमानि हि ॥ 160 ॥ वसुभृतिबुद्धिधना - भिधानौ सुहृदावुभौ । नृपतेर्भूषणादाने, साचीभूतौ बभूवतुः । / 161 / / तावपि नृपतेः पचं, समादाय विचक्षणौ । तुष्णींभावं शुभं मत्वा, किञ्चिन्नैवोचतुस्तदा ॥ 162 ॥ प्रजापालस्ततोजझे, विषण्णोभार्यया सह । कामदचाऽपि तद्वृत्तं विदित्वा विह्वलाऽभवत् । / 163 / / हा हा ! ज्येष्ठोऽपि मद्राता, मामवञ्चयदन्यवत् । वसुदत्ताप्रणुनास्पि राज्ञी नादादलङ्कृतीः ॥ 164 ॥ विश्वासघातजस्तेषां कर्मबन्धस्तदाऽजनि । स्वल्पोऽप्याचरितोदोषो जनयेद्द: सहाऽऽपदम् ॥ 165 ॥ अथाऽन्यदाऽऽगमत्र, विहरन्मुनिपुङ्गवः । वन्दितुं तं नराधीशः, कामजित्सप्रियो ययौ ॥ 166 ॥ विधिवत्प्रणिपत्योर्वी-पतिः सद्गुरुपादयोः । भक्तिनम्रशिराः श्रोतुं न्यषीदद्धर्मदेशनाम् ॥ 167 ॥ मुनीन्द्रेय समारब्धा, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandir 9319++++****93++ द्वादशः सर्गः । ॥ 71 ॥ Page #159 -------------------------------------------------------------------------- ________________ AcharyanKadamagranGamana देशना पापघातिनी । परवचनतो देही, दारुणं दुःखमश्नुते ॥ 168 ॥ ये जनाश्छलयन्त्यन्यान्, कूटकर्मविधायिनः । आत्मानं पातयन्त्येते, विषमाऽऽपचिसागरे ॥ 169 ॥ परधनहरणे विरता-गुणिनः प्रतिमास्थिताः सुशीलाश्च । उभयस्मिन्नपि लोके, सुखिनः स्यु गदत्ताइव ॥ 170 ॥ इत्थं मुनिमुखाम्भोजा-द्विश्वासघातजं फलम् । निशम्य भूपतिः प्राप, भृशं दुःखं प्रियान्वितः ॥ 171 ॥ पुनर्नत्वा मुनि सद्यः, पार्थिवः स्वनिकेतनम् । भाजगाम प्रियायुक्तः, पश्चातापपरायणः ॥ 172 ॥ वर्षान्तेऽलङ्कृतीः सर्वा-लघुभ्रात्रे ददौ नृपः । तत्कर्मबन्धजं पापं, वज्रलेपमिवाऽभवत् ॥ 173 ॥ ततस्तेषां मिथः प्रेम, ववृधे पूर्ववत्पुनः केशमूला हि लोकाना, विपदः सुलभाः सदा ॥ 174 ॥ सभार्यः कामजिद्भूपः, स्वमित्राभ्यां सहाऽन्यदा । क्रीडावनमभीयाय, द्रुमश्रेणिविराजितम् ॥ 175 ॥ विकसद्वारिजश्रेणि, महासागरसन्निभम् । यादोभिर्विविधैर्जुष्टं, सर: सारसकूजितम् । / 176 ॥ निर्मलाऽम्बुभृतं वीक्ष्य, पयः पीत्वा च भूपतिः । समित्रः कौतुकाक्रान्तो-मीनादीनथ दृष्टवान् ॥ 177 ॥ ग्राहमेकं महादंष्ट्र,-माकृष्य त्त्त्द्दाग्त्ः। नृपतिः क्षेपयामास महागतेऽविचारतः ॥ 178 ॥ संजातकृपया सद्यः, पुनस्तं तत्र मुक्तवान् । अग्रतस्ते ततश्चेलु-र्वनसंपत्तिमीचितुम् ॥ 179 ॥ ब्रजन्तं रात्निकं कश्चि-द्वत्मनि वीक्ष्य पार्थिवः । रत्नानि तस्य सर्वाणि, जहार कौतुकी बलात् ॥ 180 ॥ रत्नक्रेतातिनिर्विएणो-विह्वलीभूतमानसः । हा ! करोमि किमयेति, नृपेण मुषितोऽरुदत् । / 181 ॥ दुःखितं तं भृशं दृष्ट्वा, कपाश्कृरितमानसः । सद्बोधस्मरणापस्तस्मै तद्धनमार्पयत् ॥ 12 ॥ ब्रजन्तस्तेऽग्रतो दिव्यं, देव्या मन्दिरमासदन् । तत्रैकां कन्यकां देवीं, पूजयन्ती व्यलोकयन् ॥ 183 ॥ कुमार्याः कण्ठपीठस्थं, रत्नहारमनुत्तमम् । विलोक्य महिषी लातुं, तमियेष विमोहिता ॥ 184 ॥ निजपल्या For Private And Persone n Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री मीमसेन चरित्रे । ॥ 72 ॥ www.kobatirth.org ग्रहेणैव, नृपतिस्तं मनोरमम् । रत्नहारमपाहृत्य, ददौ तस्यै प्रमोदतः ॥ 185 ॥ दयालुना पुनस्तेन, सहारो नयवेदिना । कन्यकायै नरेन्द्रेण, विलपन्त्यै समर्पितः ॥ 186 ॥ वनक्रीडां विनिर्माय, परिवारयुतोनृपः । प्रविशन् पुरमद्राची-द्वणिजं सपरिग्रहम् ॥ 187 ॥ दीनोऽयमिति तं ज्ञात्वा निनाय स्वनिकेतनम् । तद्भार्या तं च भूजानि - गृहकर्मण्ययोजयत् ॥ 188 ॥ कियानेषु यातेषु राज्ञी विद्वेषमाचरत् । वणिक्पत्न्यां निराशायां नृपमित्रानुमोदिता ॥ 189 ॥ रेरण्डे ? गृहकार्याणि, सम्यक् किं न करोषि मे । तिरस्कृत्येति सा श्रेष्ठ भार्यां नित्यमपीडयत् । / 190 / / मिथ्यावादरता राज्ञी, नृपं प्रोचे कुवादिनीम् । श्रेष्ठिन गृहतोऽस्माकं सद्योनिर्वासय प्रिय ? ॥ 169 ॥ अनया कूटकारिण्या, दास्याडलं मम सद्मनि । महानर्थविधायिन्या - मुखं द्रष्टुमसांप्रतम् ॥ 162 ॥ कामजिन्नृपतिः प्रोचे, कृपापरीतमानसः । प्रिये 1 निजाश्रितं शिष्टाः, पालयन्ति मनीषिणः ॥ 163 ॥ शिष्टान् रचन्ति सर्वेऽपि केचनाऽशिष्टमानवान् ! प्रियाऽप्रियविभेदोहि, दयाधर्मे न युज्यते ॥ 194 ॥ इति प्रबोधिता राज्ञा, तद्वेषं नैव सा जहा~ / विशेषतोऽभवदुष्टा, श्रेष्ठिन्यां कूटकारिणी ॥ 195 ॥ निजमित्रमुखेनैव कुर्वन्ती सत्यमात्मनः । प्रीतिमती वचोऽसत्यं, न मेने स्वामिनोवचः । 196 / / स्वप्रियावशगोभूपः श्रेष्ठिनीं निरसारयत् । दुष्टकर्मविपाकेन, दुःखितां स्वनिकेतनात् ॥ 167 ॥ नष्टबुद्धिं चमानाथो बभूव राज्यमोहतः । प्रभुत्वं प्राप्य विज्ञोऽपि, प्रायोगच्छति मूढताम् ॥ 168 ॥ श्रथैकदा पुरे तस्मि - नागमन्मुनिपुङ्गवः । भिचायै पारणाकाङ्क्षी, पद्म्यां भूमिं पवित्रयन् ॥ 166 ॥ भिक्षुकोऽयं कुतः प्राप्तो मलीनं वेषमावहन् । तिरस्कृत्येति तं भूप-धकार पतनाद्वहिः ॥ 200 ॥ कदाचिन्नृपतिर्ग्राम-चर्यायां बहिरव्रजत्, स्वन्पेन परिवारेण, राजितो राजकुञ्जरः ॥ 201 ॥ मुनये ददतं भिचां श्राद्धं For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandr *---**- **0** **************OK dvAdazaH sargaH / // 72 // Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org कञ्चिद्धरापतिः । दृष्ट्वा किमस्य दानेनेत्युक्त्या दुष्कर्म भागभूत् ॥ 202 ॥ ततोऽन्यदा वनं भूपो --जगाम क्रीडनेच्छया । भुञ्जानं व्रतिनं तत्र, विलोक्य क्रोधमाश्रयत् ॥ 203 ॥ तदाहारं समुद्दाल्य, प्राक्षिपद्दरतोनृपः । कण्ठे निवष्य तं भि कदर्थीकृतवान्मुहुः ॥ 204 ॥ समुत्पन्नदयः चमापः पुनस्तं मुक्तवान्मुनिम् । कण्ठबन्धनतस्तेन कर्मणाऽवध्यत स्वयम् ॥ 205 ॥ ततो व्रजन्वनप्रान्ते, वानरीं ससुतां नृपः । विलोक्य केवलं तस्या-वालं जग्राह लाघवात् ॥ 206 ॥ कियद्दूरं ततो गत्वा मुमोच कपिबालकम् । क्षुधितं सदयस्तं स - पूर्वकर्मवशंगतः ॥ 207 ॥ कदाचित्स वनं प्राप्य, मुनेराश्रममासदत् । कौतुकेन तदीयश्च, जलपात्रमगोपयत् ॥ 208 ॥ मुनिर्जलं विना भूरि, व्याकुलोऽभूचूषातुरः । कृपया तेन तत्पात्रं, पश्चाद्दत्तं तपस्विने ॥ 209 ॥ ततो व्रजन् पुरः क्ष्मापो - विपिनाऽन्तः स्थितं मुनिम् । प्रणम्य खोचितस्थान -मास्थितो धर्मनिष्टधीः ॥ 210 ॥ मुनिना तेन सद्बोधो- दयामुख्यः प्ररूपितः । भूपतिस्तमथाऽऽसाद्य, धर्मबुद्धिरजायत । 211 ॥ तदोत्प्लवन्मृगः कोऽपि, लतौघवेष्टितक्रमः । न शशाक मनाग्गन्तुं तद्दः खेनाऽऽतिपीडितः ॥ 212 ॥ निरीक्ष्य तं मृगं भूपो, दुःखार्त्त गुरुबोधतः । निर्मुक्तं चक्रिवान्सद्यो वल्लीव्यूहाद्दयान्वितः । / 213 ॥ मुनिं नत्वा वनात्क्ष्माभृ-दागमत्स्वनिकेतनम् । आत्मज्ञानरतो नित्यं धर्मकृत्यमसाधयत् ॥ 214 ॥ पुनस्तं मुनिमानन्तुं सकुटुम्बो नरेश्वरः । जगाम भक्तिभारेण, विनम्राऽऽननपङ्कजः । / 215 / / मुनिं प्रदक्षिणीकृत्य, प्रणम्य वसुधाधिपः । निषसादोचितस्थाने, परिवारसमन्वितः । / 216 ॥ मुनिना देशनाऽऽरेभे, भववारिधितारिणी । तां निपीय सुधाकल्पां, सर्वेऽपि धर्ममाप्नुवन् ॥ 217 ॥ विशुद्धां भावनां सर्वे, भावयामासुरुत्सुकाः । गुरूणां शुद्धबुध्यैव, स्मरन्तश्चरणाम्बुजम् ॥ 218 ॥ अहिंसाऽऽदिव्रतं 13 For Private And Personal Use Only R+******+******++++++ Acharya Shri Kassagarsun Gyanmandir Page #162 -------------------------------------------------------------------------- ________________ srgH| भीमसेनचरित्रे । ॥ 73 ॥ मुख्य, मेनिरे जिनभाषितम् । आत्मवृत्ति समालम्म्य, मोक्षमार्गयियासवः ॥ 219 ॥ दयारसाईचेतस्काः, परोपकृतिवासिताः । सम्यक् क्रियारथारूढाः, स्खलन्तिस्म न कुत्रचित् ॥ 220 ॥ व्रतादिविविधं धर्म, पालयन्तो नृपादयः । ज्ञानाऽऽद्याराधनं चक्रुः, शुद्धवृत्तिसमन्विताः ॥ 221 ॥ निजाऽऽयुषः क्षये जाते, कामजित्प्रमुखाः स्मे। जैनधर्मप्रभावण, भेजिरे स्वर्गसंपदम् ॥ 222 ॥ कामजित्स्वर्गतश्रुत्वा, भीमसेननरेश्वर ? / जातस्त्वमेव लोकेऽस्मिन् , पूर्वकर्मविपाकतः ॥ 223 ॥ प्रजापालस्य जीवस्तु, हरिषेणनृपोऽभवत् । क्रमात्प्रीतिमती युक्त्वा, सुशीला समजायत ॥ 224 ॥ विद्युन्मत्याश्च जीवोऽपि, पूर्वकर्मप्रभावतः । क्षीणे पुण्ये युतः स्वर्गा-दभवत्सुरसुन्दरी ॥ 225 ॥ देवदत्ता दिवञ्युत्वा, सुनन्दा तिकाऽजनि । कामदत्ताऽभवदासी, विमला नाकतः युता ॥ 22 ॥ बुद्धिधनस्य जीवोऽयं, देवसेनस्तवाऽऽत्मजः । वसुभूतिः युतः स्वर्गा-केतुसेनत्वमासदत् । / 227 ॥ त्रिवारं च त्वया चक्रे, मुनीनां वश्वना पुरा । तस्मात्रिर्विगतं वित्तं, करस्थमखिलं तव ॥ 228 / / पुरा भवे त्वया राजन् , स भार्यो रचितो वणिक् । त्वत्पत्न्या दूषिता भार्या, वणिजोहेतुमन्तरा ॥ 229 / / स एवाऽभूचिम्मृत्वा, लक्ष्मीदत्तो ध्नान्वित्ः। तद्भार्या च सुभद्राऽऽसीव, तस्मादेतद्विडम्बना ॥ 230 ॥ कपटेन त्वया भूषा-भातुस्तेऽपहृतास्ततः । राज्यभ्रष्टोऽभवो राजन् !, कर्मभिरीदृशीगतिः ॥ 231 ॥ नाऽभुक्तं चीयते कर्म, यद्येन समुपार्जितम् । प्राग्भवोपार्जितं दुःख,-मनुभूतं त्वयाऽखिलम् ॥ 232 ॥ कोऽपिनोवञ्चनीयोतो'-मानवो भूतिमिच्छता । धर्म एव सदा सेव्यो-यत्र धर्मस्ततोजयः ॥ 233 ॥ अहिमिव जनसंग, वर्जयेत्सर्वदा यः, शवमिव युवति । यो दूरतो नैच पश्येत् । विषमिव विषयोघं मन्यते योदुरन्तं, स जयति खलु धीरो मोक्षधाम प्रयाति ॥ 234 ॥ अज्ञानपङ्कपरि । / 73 ॥ For PrivateAnd Personale Only Page #163 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achanh sagan Gyaan भूतमपेततत्त्वं, दुःखाऽस्पदं जननमृत्युजरोपपत्रम् । संसारबन्धनमनित्यमवेक्ष्य धन्या-ज्ञानासिना तदवभिद्य विदन्ति तस्वम् ॥ 235 ॥ धर्मः प्रोज्झितकैतवः सुविधिना तापत्रयोन्मूलनो-लोकेऽस्मिन्सततं पितेव हितदः संसेवितोजायते । पाथेयं परमं प्रकीर्तितमसौ मोचाऽध्वसंयायिना, तस्मात्सर्वद एष एव मनुजैः संसेव्यतां सर्वदा ॥ 236 / / भीमसेनो गुरोर्वाणी, निशम्याऽमृतसोदराम् । हदि सञ्जातवैराग्यो-मुनि नत्वा गृहं ययौ । / 237 ॥ भासीच्छीसुखसागरः श्रुततपागच्छाऽऽम्बुजाऽहस्करः, मूरिः shriiyutbuddhisaagrguy'tpaadsevaartH| तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गो भूपति भीमसेनचरिते पूर्णोऽभवद्द्वादशः । / 238 / / इति श्रीभीमसेननृपचरित्रे द्वादशः सर्गः समाप्तः ॥ 12 ॥ ॥ अथत्रयोदशःसर्गःप्रारभ्यते ॥ तमस्विनीजाततमस्तति यो-निवयंश्चन्द्र इति प्र्सिद्ध्ः। चंद्रप्रभुं तं प्रणमामि देवं, सार्वत्रिकं नाशयते तमो यः ॥ 1 ॥ भीमसेननरेशोऽथ, धर्माऽऽराधनतत्परः । संसारं तत्वतोजान-असारं सर्वदाऽभवत् ॥ 2 ॥ भवोदधौ बुडजन्तु-जातस्यो For Private And Personlige Only Page #164 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan trayodazaH zrIbhImasenacaritre srgH| // 74 // द्धरणे क्षमा । दीक्षा तरण्डसंकाशा, कीर्तिता बानिमिः सदा ॥ 3 ॥ अतस्ता क्षिप्रमादाय, कर्मवैरिविनाशिनीम् । करोमि सफलं जन्म, मानवं मानहारिणीम् ॥ 4 ॥ इति निश्चित्य मनसा, विजयसेनसन्निधौ । पत्रं प्रदाय स्वं दूत, प्रेषयामास भूपतिः ॥ 5 ॥ विषमोऽयं भवोराजन् !, रोचते मे न साम्प्रतम् । विनश्वरंसुखं लोके, कियत्कालं हि तिष्ठति ॥ 6 ॥ तत्पत्रं स्वकरे कृत्वा, दूतः सत्वरगामुकः । म निदेशतः प्राप, चितिप्रतिष्ठमुत्सुकः ॥ 7 ॥ विजयसेनभूपाय, प्रतीहारप्रवेशितः । स तत्पत्रमदाइतो-दूतकमविशारदः ॥ 8 ॥ सोऽपि तत्पत्रमुन्मय, वाचयामास भूपतिः । विज्ञातपत्रसारोऽथ, परमानन्दभागभूत ॥ 9 ॥ सत्कृत्य भूपतितं, कुशलोदन्तशंसिनम् । भीमसेननराधीश-राजधानी विसृष्टवान् ॥ 10 ॥ ततोविजयसेनोगान्महिष्या वासवेश्मनि । प्रमदाः प्रेमवत्योहि, वार्चाविश्रामहेतवः ॥ 11 ॥ विजयसेन आचख्यौ, स्वमार्या मधुराचरम् । वचनं संशयच्छेदि, परत्रेह च शर्मदम् ॥ 12 ॥ प्रिये ! दीवारणोगद्य, तवाऽस्ति भगिनीपतेः । इत्येतत्तस्य दुवेन, ज्ञापितोऽस्मि सयोषितः ॥ 13 ॥ अतस्तत्र गमिष्यामि, तिष्ठाऽत्र त्वं सुखेन वै । राजी प्रोवाच तं स्वामिन् ?, त्वां विना स्थातुमक्षमा ॥ 14 ॥ कथमेकाकिनी तिष्ठे-प्रमदा प्रियमन्तरा । पतिव्रता चणं भर्तृ-वियोग सहते न वै ॥ 15 ॥ तौ दम्पती विचार्यैवं, गमने कृतनिश्चयौ । पुरं राजगृहं प्राप्ती, किं दूरं स्निग्धचेतसाम् ॥ 16 भीमसेननरेन्द्रोथ, विजयसेनभूधरम् । / संभाष्य मुदमादधे, सप्रियं प्रियया सह । / 17 ॥ मिथोवा विनोदेन, कतिचिद्वासरानुभौ । व्यनष्ट पार्थिवी शुद्ध-प्रेमपा शेन यन्त्रितौ ॥ 18 ॥ अन्येधुरात्मशुद्ध्यर्थ, भगवन्तं मुनीश्वरम् । तमेव वन्दितुं सर्वे, भीमसेनादयो ययुः । / 16 / / पञ्चाङ्ग* प्रणिपातेन, केवलिनं प्रणम्य ते । नियोजिताञ्जलिपुटा-यथास्थानमुपाविशन् ॥ 20 ॥ धर्मलाभाऽऽशिषा सर्वान् , संभाव्य ॥ 74 ॥ For Private And Personlige Only Page #165 -------------------------------------------------------------------------- ________________ केवली प्रभुः । देशनां दातुमारेभे, स्वर्गापवर्गदायिनीम् ॥ 21 ॥ संसारदावाऽनलदाहदग्धः, समन्ततः शुष्यति धर्मपादपः । संवेगभावामृतसेचनेन, सचेतनोभव्यजनैर्विधीयते ॥ 22 ॥ " चारित्ररत्नान परं हि रत्नं, चारित्रवित्तान्न परं हि वित्तम् । चारित्रलामान परोहि लाभ-चारित्रयोगात्र परोहि योगः" ॥ 23 ॥ दीचा गृहीता दिनमेकमेव, येनोग्रचित्तेन शिवं स याति । न तत्कदाचित्तदवश्यमेव, वैमानिकः स्यात् त्रिदशप्रधानः ॥ 24 ॥ चारित्रमाहात्म्यामिदं निशम्य, भव्याः ? भवेन्मोतसुखाऽभिलाषा । गृहीत यूयं चरणं पवित्रं, यदि prshaantendriybhogkaamaaH||2|| वैराग्यमूलं सुगुरूपदेश,-माकपर्य दीक्षोत्सुकमानसोऽभूत् । भीमः सभार्योंहि गुरुप्रबोधो,-वैराग्यभावं जनयत्यकाण्डम् ॥ 26 ॥ अन्ये गुरुवचः श्रुत्वा, चारित्रग्रहणेऽक्षमाः । व्रतानि द्वादश प्रीत्या, स्त्रीचक्रुर्गुरुसन्निधौ ॥ 27 ॥ भीमसेननृपः प्रोचे, पुनर्विनयवामनः । दीक्षा प्रदेहि मे भगवन , संसारोदधितारिणीम् ॥ 28 ॥ केवलीभगवानूचे, विलम्ब कुरु मा नृप ? / प्राणिनां जीवनं प्रोक्तं, विघुद्दामेव चञ्चलम् ॥ 29 ॥ प्रणम्य केवलीशं तं, मुनिवृन्दसमन्वितम् । भीमः सपरिवारोऽथ निजसबनि जग्मिवान् ॥ 30 ॥ कुटुम्ब स्वं समाहूय, सन्तोष्य भोजनादिना । देवसेनं निजे राज्ये 'भिषिषेच नृपोत्तमः ॥ 31 ॥ राज्याऽऽसनाधिष्ठितपुत्रमेवं, श्रीभीमसेनो निजगाद कश्चित् । हितोपदेशं भववारिराशि, तितीपुरक्षुब्धमनाः सुधीरः ॥ 32 ॥ सुत ? त्वयाऽपत्यमिव प्रजेयं, सदैव पान्या नयव+भाजा । चिरं मया बधितसौख्यसंप-विधानववत्करपत्रमुक्ता ॥ 33 ॥ धैर्य न त्याज्यं विधुरेऽपि काले, विभूषणं धैर्यमिहाऽस्ति पुंसाम् । आपत्पयोधिं हि तरन्ति भूपाः, पराक्रमैकोडुपसंश्रयेण ॥ 34 ॥ नीति समालम्ब्य नरेन्द्रवर्गों-राज्यश्रियं वर्धयते सुखेन । नीतिर्हि चक्षुः प्रथमं प्रदिष्ट, vinava For PvAnd Personale Only Page #166 -------------------------------------------------------------------------- ________________ shriimaumsencritre| trayodazaH srgH| तेनाऽऽशु पतन्ति पडू ॥ 35 ॥ गुणान्सदोपार्जय सद्गुणो जनैः, प्रशस्यते चाप इव क्रियासु च । गुणेन हीनः शरवद्भयंकरो-विलचतामेति जने चणादपि ॥ 36 ॥ तन्त्रान्वितोऽप्यत्र समाङ्गपालने, न मन्त्रिसामीप्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे, परिस्खलन् को नृपतिनै वञ्चितः ॥ 37 ॥ न बद्धकोशं स तथा यथाजं, विकोशमाक्रामति षट्पदालिः । पराभवोपद्रवनाशनाई, कुर्वन् नृपो कोशगृहं सदेति ॥ 38 ॥ विभूतये स्नेहभरान्वितं त्वं, सिद्धार्थराशि श्रितमाविधेहि । त्यक्त्वा क्षणात्स्नेहमसौ निपीडितः, खलीभवन् केन निषिक्ष्यते पुनः ॥ 39 ॥ नियोजयन्योग्यमयोग्य। कर्मणि, पाविहीनखपुणीव यो मणिम् । विवेकशून्यः स धरापतिः कथं, सतामनौचित्यविदाश्रयो भवेत् ॥ 40 ॥ सुसम्पदा चिन्तितरत्नमेकं, यशस्तरोः स्थानमनुत्तमं च । अशेषभूभृज्जननीसमानां, कृतज्ञता तां सुतरां समाश्रय । / 41 ॥ स्थितेऽपि कोशे चितिपः पराश्रयात्, प्रयाति नूनं लघुता जने सदा । निःशेषलोकस्थितिरच्युतोऽपि किं, बलिं श्रयमात्र बभूव वामनः ॥ 42 / / सुनीतिरीतिं प्रथितां तरीमिव, श्रयन्ति ये भूमिभृतो न मानिनः । विपनदी ते न तरन्ति मोहिता, विरोघिदुर्वातचयेन कम्पिताम् । / 43 ॥ परान्महोभिर्मयदैर्जडाशयान् , विशोषय त्वं किल कुपदेशवत् । यथा न लक्ष्मीर्घटवाहिकेच ते, कृपाणधारासलिलं विमुञ्चति ॥ 44 ॥ विशुद्धपारिणः प्रकृतीः सुरञ्जयन् , विजेतुमिच्छेदरिमण्डलं नृपः । बाह्या व्यवस्थामिति विभ्रदान्तरान् , कथं जयी स्यादनिरुद्ध्यवैरिणः ॥ 45 ॥ ततोजिगीषुः प्रयतेत जेतुं, विरोधिनोऽन्तः प्रथम nreshH। 1 स्नेहः प्रेमा ( पक्षे ) तेलम् । 2 आश्रितंजनं सिद्धार्थराशि कृतकृत्यं । पक्षे सिद्धार्थागौरसर्षपाः । 3 दुर्जनीभवन् (पक्षे) पिण्याकां gacchan । / / 75 // For And Persone ly Page #167 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand वहिप्रदीप्तान्यवीर्य भूतले, गृहाणि चाऽन्यत्र कृती कथं भवेत् ॥ 46 ॥ यथावदारम्भविदो नरेशितुः, पाहुण्यमेतद्धि गुणाय जायते । निःसंशयं स्यादविमृश्यकारिणो-मणिं जिघृचोरिव तक्षकात्क्षयः । / 47 ॥ विधेयमार्गेषु पदे पदे स्खलभराधिपोमानमदोद्धताशयः । न शारदेन्दुद्युतिकुन्दसन्निभं, स्रस्तं यशोवस्त्रमवैति सर्वतः ॥ 48 ॥ हिनस्ति धर्म विलसन्नपि श्रियं, तदर्पितां योहृदयाभिनन्दिनीम् । सदुर्जनानामविवेकचेतसा-मामोतु कीर्ति धुरि मूद्ध्मान्स्ः॥149॥ लब्धस्य राज्यस्य फलं शमत्र, तच्चापि कामेन स चाऽर्थमूलः । तौ चद्विमुच्येह वृषामिलापी, राज्यं मुधारण्यगतिर्विधेया ॥ 50 ॥ नृपोऽर्थकामाऽभिनिवेशतृष्णो,-भिनत्ति योऽस्मिन्निजधर्मतचम् । फलाभिलाषेण समीहते स-समूलमुन्मूलयतुं सुवृक्षम् ॥ 51 ॥ समीहते यो नतेवर्गसम्पद-मिहापवर्गस्यच सिद्धिमाय्तो। निरस्तबाधं क्रमतः स सेवते, त्रिवर्गमेव प्रथमं विमत्सरः ॥ 52 ॥ नृपोगुरूणां विनयं प्रकुर्वन् , शुभान्वितः स्यादुमयत्र लोके । प्रदीप्तवाहिरिव दुर्विनीतः, क्रुद्ध्यनशेषं दहति स्वधाम । / 53 ॥ धनं न यच्छन्नपि तोषकृत्तथा, यथा नृपः साम स्मीर्य्न्व्च्ः। तदर्थसिद्धावपरैरुपायक-ने सामसाम्राज्यतुला प्रपद्यते । / 54 ॥ पात्राय सम्यक् प्रददद्धनानि, भविष्यसि त्वं त्रिज्ग्त्प्र्सिद्ध्ः। तृष्णाकुलेऽब्धौ किमिहाऽपवादं, नपीतबद्धवादिकमर्थिनोऽदुः ॥ 55 ॥ कृतं कदर्यद्रविणेन पातकं, नितान्तघोरं यदि नो निवर्त्तते । किं तेन लन्धेन निपातदायिना, 1 नतवर्ग: सेवकादिसमूहः ( पक्षे ) न-तवर्गसम्पदम् इति पदच्छेदः । 2 अपवर्गो मोक्षः, (पक्षे ) पवर्गः । 3 त्रिवर्गो धर्मार्थकामाः, (पक्षे) क-च-ट इति वर्गत्रयम् । 4 दाशरथिना बद्धः अगस्त्य मुनिना पीतैत्याद्यपवादमलब्धमनोरथा अर्थिन: समुद्र स्योद्घोषयन्तीतिभावः । For Private And Personlige Only Page #168 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan trayodazaH zrI bhiimsencritre| सर्गः । / 76 ॥ भूमिस्थितं तन्नपलाञ्छनं स्मृतम् । / 56 ॥ सुमन्त्रबीजोपचयः कुतोऽपि, परप्रयोगादिह भेदमाप । फलार्थिभिर्विज्ञनरैः सुरक्ष्यो-भिन्नः पुनर्यत्र सुखं प्ररोहेत् ॥ 57 ॥ अदण्डनीयं खलु दण्डयन्नृपो-'प्यदण्डयन् दण्ड्यनरं नयोज्झितः । स्वमन्धमाख्याति कुदण्डकारकं, प्रसह्य दण्डोत्र निपातयत्यरम् । / 58 ॥ धिनोति मित्राणि न रचति प्रजा-न पाति भृत्यानपि संपदादिभिः । न बन्धुवर्ग स्वसमं करोति यः, स राजशब्दार्थयुतः कथं भवेत् । / 56 ॥ विचन्तयेतद्यदि कोऽपि बन्धुमहाभुजोऽन्यः कविचक्रिणोऽत्र । यत्सूक्तिपीयूषरसेन सिक्तो-मृतोऽप्यसौ जीवति जीवलोके ॥ 60 ॥ इहोपभुक्ता पृथिवी कियद्भिः, परं न केनापि समं जगाम । फलंतु तस्या भुजवीर्यशालि-चितीशसत्कीर्त्तिजयं यशोऽलम् ॥ 61 ॥ किमुच्यतेऽन्यद्गुणरत्नभूषितः, कुरु स्वमात्मानमनन्यसन्निभम् । चलाऽपि लक्ष्मीने जहाति सनिधि, गुणप्रकर्षस्तव वश्यतां गता । / 62 / / ततो दीक्षाभिषेकाय, भीमसेनोनराधिपः । अतीवोत्कण्ठितोजने, राज्यकार्यपराङ्मुखः । / 63 ॥ इतोविजयसेनोऽपि, भीममावेद्य सत्वरम् । जगाम स्वपुरं पत्न्या, समेतः शुद्धमानसः ॥ 64 ॥ सचिवप्रमुखान् पौरान , समाहूय निजेप्सितम् । ज्ञापयामास चारित्रं, गृहीष्ये प्रमदान्वितः ॥ 65 ॥ मन्त्रिमिः * सह संमन्त्र्य, योग्याय राज्यमात्मनः । केतुसेनकुमाराय, प्रादात्याज्यं प्रजापतिः ॥ 66 ॥ सर्वान्पोरजनान् भूपः, संभाव्य सचिवान्वितः । सभार्योमोदमापनः, पुनाराजगृहं ययौ ॥ 67 ॥ परस्परं मिलित्वोभी, नरेन्द्रौ नरशेखरौ । सिंहासनं समारूढी, रेजतूराजकुञ्जरौ ॥ 68 ॥ निवृत्तेऽथाखिले कार्ये, राज्ञोः सस्त्रीकयोस्तयोः । दीक्षामहोत्सवाऽजम्मः, समजायत निर्भरम् । / 69 ॥ शिविकायां समारुह्य, नरेन्द्रौ मुदिताऽऽन्नौ। स्वप्रियासहितौ पौरै-रनुयातौ च मन्त्रिभिः ॥ 7 ॥ ॥ 76 ॥ For Private And Personlige Only Page #169 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan जग्मतुर्वहिरुद्यान, यत्रासीत्केवलिप्रभुः । विमुच्य शिविका सद्य-स्तो मुदा नेमतुर्गुरुम् ॥ 71 ॥ गुरुणाऽऽवेदितौ भूपा, सप्रियो कालवेदिनौ । अलङ्काराग्निजान्सर्वान् , जहतुर्भारदायिनः ॥ 72 ॥ पञ्चभिर्मुष्टिमिर्लोचं, विधायाऽशोकसन्निधौ । ' गुरुपादाऽम्बुजं प्रापु-भीमसेननृपादयः ॥ 73 ॥ सुमुहूर्तपणे वास:-क्षेपः केवलिना स्वयम् । व्यधीयत विधानेन, भीमाद्यानतमूर्द्धसु ॥ 74 ॥ दीवाव्रतं समासाद्य, राजर्षी तौ गुणप्रियो । गुरुपादान्तिकेऽस्थातां, तपश्चरणतत्परौ ॥ 75 / / सुविशुद्धं. सदाचार, पालयन्त्यौ तपस्विनाम् । सुलोचना सुशीला च,-शुद्धचारित्रवत्यभूत् । / 76 ॥ गुणश्रेणी समारूढा,-श्चत्वारस्ते । मुमुक्षवः । पूज्यन्ते मानवाः सर्वे, योग्यस्थाने हि धर्मिणः ॥ 77 ॥ देवसेनकेतुसनौ, नत्वा केवलिनं मुदा । व्रतानि । द्वादश क्षिप्र, मगृहीता कुमारको । / 78 ॥ अन्येऽपि पौरमुख्याश्च, सम्यक्त्वमूलमार्हतम् । दयाधर्म समासेदु-भक्तिप्रणतमौलयः ॥ 79 ॥ गुरुं केवलिनं पूर्व, वन्दित्वा भीमनन्दनः । ततोऽन्यांश्च मुनीन्सर्वान् , जगाम निजसबनि ॥ 8 ॥ केतुसेननरेशोऽथ, देवसेननृपाऽऽज्ञया । राजधानी निजां प्राप-प्रणत्य मुनिपुङ्गवान् ॥ 81 ॥ अन्ये भव्यजनाः सर्वे, गुरूणा गुणकीर्तनम् । कुर्वन्तस्तत्पदाम्भोज, वन्दित्वा स्वगृहं ययुः । / 82 ॥ नरेन्द्रौ तौ महामन्त्रि-प्रबोधन विचक्षणौ । नीतिशाखरहस्यानि, कलयामासतुःक्रमात ॥ 3 ॥ दृष्टानां शिक्षणे वीरी, शिष्टानां पालने च्मौ। अनाथोद्धरणे धौं. भीतानां रचणे प्रभू ॥ 84 / / अधर्मोच्छेदने धीरौ, नित्यदानपरायणौ । जैनधर्मरतौ भूपौ, स्वं स्वं राज्यं वितेनतुः ॥ 5 ॥ केवली हरिषेणोऽध, भगवान् विहरन् भुवि । भव्यान्प्रबोधयामास, शिष्यवृन्दसमन्वितः ॥ 86 ॥ क्रमेण विचरन् ज्ञात्वा, निर्वाणसमयं प्रभुः । मन्तिकं केवली प्रागात् , संमेतशिखरं गिरिम् ॥ 87 ॥ शैलेशीध्यानमासाद्य, योगनिष्ठाऽऽत्मभावनः । For Private And Personlige Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भीमसेनचरित्रे । ॥ 77 ॥ K0++++*** KOK www.khatirth.org भवोपग्राहि कर्माणि, क्षपयामास तत्क्षणम् ॥ 88 ॥ चतुर्दशात्मकेऽयोगि गुणस्थाने स्थितिं जुषन् । पञ्चस्वाचरोच्चार। समयं मोक्षमाप च ॥ 89 ॥ भीमसेनमुनिः सम्यक् चारित्रं प्रिपाल्य्न्। भूतलं पावयामास, भव्याम्भोजइकमास्करः ॥ 60 ॥ विहरनेकदा पृथ्व्यां नानापत्तनवासिनः । बोधयन्नागमद्राज- गृहोद्यानं स तत्वविद् ॥ 61 ॥ ज्ञानेन तपसा चैव क्षपिताऽनिष्टवासनः । आत्मध्यानाधिरूढः स - तस्थिवान् शिष्य सेवितः ॥ 62 ॥ भीमेयं संसृतिर्भूरि, सर्वेषां क्लेशदायिनी । चिन्तनेनाऽधुनाऽनेन ममालं शुद्धिमिच्छतः ॥ 63 ॥ समता सुन्दराऽत्रैव, प्रतिकूलाऽनुकूलतः । समुत्पन्नोपसर्गाणां, संसारोदधितारिणी ॥ 94 ॥ चिन्तनं प्रविहायेति, स मुनिर्विमलाशयः । विशुद्धं ध्यानमापेदे ततो योगोऽभ्यजायत । / 95 / / महासामायिक जात, -मपूर्वकरणं ततः । चपकश्रेणिमारुचत्, क्रमेण मोहजिन्मुनिः ॥ 96 ॥ आत्मवीर्यसमुचासो - जज्ञे निःसंशयात्मनः । घ्यानाऽग्निना प्रवृद्धेन, निर्दग्धाः कर्मवैरिणः ॥ 67 ॥ मोहेन्धनमथो दग्धं, लब्धावाशेषलब्धयः । स्थापितः परमे योगे, क्रमेण स्वोविमोचितः ॥ 68 ॥ चत्वारि घातिकर्माणि, त्रुट्यन्तिस्म ततः चणात् । बभ्रुव केवलज्ञानं, लोकाऽलोकप्रकाशकम् ॥ 66 ॥ केवलश्रीसमुद्धासा, मासतेस्म विभोर्वपुः । केवलज्ञानिनस्तस्य, बालारुणसमप्रभम् । / 100 / / तदा केवलिनस्तस्य प्रभावात्कम्पिताऽऽसनः । दत्तोपयोगतो ज्ञात्वा 'वधिना केवलोत्सवम् ॥ 101 ॥ गृहीतकुसुमव्रातो ऽनेक देवसमन्वितः । त्वरितं गमनं कुर्व - नागमत्सुरपुङ्गवः । / 102 / / युग्मम् ॥ भगवन्तं नमस्कृत्य, पुष्पवृष्टिं स चक्रिवान् । प्रमोदमेदुरस्वान्तः, प्रभुभक्तिपरायणः ॥ 103 ॥ संशोध्य भूमि संपाद्य, समतां गन्धवारिभिः । सिक्त्वा पुष्पैच संपूज्या - स्थापयत्कनकाऽम्बुजम् ॥ 104 ॥ उपविष्टः प्रभुस्तस्मिन् देवेन्द्रेणाऽभिवन्दितः । stutazca bhagavan ? For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir -**********************--- trayodazaH sargaH / // 77 // Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******** **** ***<~-~- (*) K+-*** www.kobatirth.org dhanya - stvameva मोहघातकः । / 105 / / व्यगमन्नखिलाः क्लेशाः, कर्मवैरिगणोजितः । केवल श्रीस्त्वया लब्धा-भव्येषूपकृतं प्रभो ? ॥ 106 ॥ देवसेननरेन्द्रोऽथ, निजभार्यासमन्वितः । मन्त्रिसामन्तसंयुक्तो - ननामैत्य प्रभुं मुदा । / 107 / / विभुं च भास्वरं दृष्ट्वा, श्रियाऽलौकिककन्पया । मोदमानमनास्तस्थौ, भूपतियजिताञ्जलिः ॥ 108 ॥ तदा च किंनरैर्गीतं, नृत्यन्तिस्माऽप्सरोगणाः । कैवल्यमहिमा जज्ञे, प्रभोस्तेनाऽऽगमञ्जनाः ॥ 106 ॥ प्रदक्षिणीकृत्य विभुं सुवर्ण- पुष्पासनस्थं प्रणिपत्य भव्याः । यथोचितस्थानमुपाविशश्च धर्माऽमृतं पातुमनन्पमोदाः ॥ 110 ॥ विज्ञाय विज्ञाननिधिस्ततः प्रभुः, सुयोग्यकालं द्विजपतिरश्मिभिः । कृष्णेतरध्यानकलां प्रदर्शय-निवाऽदिशच्छोमनधर्मदेशनाम् ॥ 111 ॥ "भो ! भो ! लोकाः ! समुत्थाय, सद्धर्मे कुरुताऽऽदरम् । येन वोऽतर्किताएव, सम्पद्यन्ते विभूतयः " ॥ 112 ॥ परिभ्रमन्तो भवकाननेऽस्मिन् -नितातदावानलतप्तदेहाः । यद्यचयस्थाननिवासमिच्छत, चारित्रमङ्गीकरुतेह निर्भयम् ॥ 113 ॥ किं कर्मभूपस्य निषेवणेन, चिराय दुःखैकनिदानकस्य । चारित्रराजस्य कुरुध्वमद्य, भक्ति नवीनस्य समृद्धिमूलाम् ॥ 114 ॥ यो मोहभेदी वयसा लघिष्ठो-ज्ञानक्रियालङ्कृतिदीप्तदेहः । संसारपाशं प्रविभिद्य सद्यो. मौनीं प्रवृत्ति प्रतिपद्यतेऽहम् ॥ 115 / / पिता न माता न च बन्धुवर्गो, - भवार्णवोत्तारणके समर्थः । विज्ञानसन्मन्त्रनिधिर्विधिज्ञः किन्त्वस्ति लोके गुरुरेव नाऽपरः ॥ 116 ॥ भव्याः ? शृणुध्वं भवभीरवोऽत्र, प्रवर्त्तते जन्तुरनादितोऽयम् । सुवर्णमृत्स्नावदनिष्टकर्म - मलेन संसर्गित इष्टधर्मा ॥ 117 ॥ तद्दोषदुष्टः किल जन्तुरेष - बम्भ्रम्यमाणो लभते विकारान्। उत्पद्यमानश्च विचित्रयोनौ, प्रपीड्यते जन्मजरादिरोगैः ॥ 118 ॥ अनिष्टयोगैरतिदुद्यमानो - विमोहितो नैव हिताऽहितं स्वम् । जानाति दोषत्रयवाधितोऽयं, यथा विरुद्धार्थविधानदचः ॥ 116 ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir 40308++++**984 Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 78 ॥ ++******+*40*4*+++++++* www.kobatirth.org एवं स्थिते मूढमतिर्जहाति, हितं स्वकीयं बहु मन्यते च । अपथ्यमुच्चैर्महदापदश्च प्राप्नोति तस्मादनपेक्षधर्मः । / 120 / / मृढत्वमाशु त्यजत प्रदेयं तत्त्वं चिनुध्वं महताऽदरेण । देवान् गुरून् सन्ततमर्चयध्वं प्रयच्छतार्ह विधिनैव दानम् ॥ 121 ॥ विमुच्य मैत्रीं कुटिलां जनेषु, शीलं विशुद्धं परिपालयध्वम् । तपोद्विधाऽऽराधयत क्रमेण, सद्भावनाः स्वात्मनि भावयध्वम् ॥ / 122 / / असद्ग्रहं मुश्चत दुर्विपाकं, ध्यानैः शुभैः कर्ममलं चिरेण । प्रक्षालयध्वं कुरुताऽऽत्मवृत्तिं, परात्मलीनाश्च विरागवृत्या ॥ 123 ॥ इत्थं कर्ममलक्ष्येण विधिना कल्याणभावश्रितो जीवोऽयं न पतत्यधः शुभगति सद्यः समालम्बते । आदिष्टेषु गुणेष्वतो नियमतो यत्नं कुरुध्वं जनाः 1 येन स्यादचिरेण संसृतिसमुद्भूतापर्दा संक्षयः ॥ 124 ॥ विदुरो जन्तु-रमार्ग इवाऽध्वगः । अस्मिन्संसारकान्तारे, बम्भ्रमीति दुरुत्तरे । / 125 / / " jiivaa'jiivaa''shrvaavndhsNvraavpinirjraaH| मोक्षश्चेतीह तच्वानि, सप्तस्युर्जिनशासने ॥ 126 / / बन्धान्तर्भाविनोः पुण्य-पापयोः पृथगुक्तितः । पदार्था नव जायन्ते, तान्येव भुवनत्रये ॥ 127 ॥ अमूर्तवेतनाचिह्नः कर्त्ताभोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतोजीवः, स्थित्युत्पत्तिव्ययाऽऽत्मकः । / 128 ॥ तथाच यः कर्त्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, ह्यात्म 'स्तिनान्यलचणः ॥ 126 ॥ सिद्धसंसारिभेदेन द्विप्रकारः स कीर्त्तितः । नरकादिगतेर्भेदात्, संसारी स्याच्चतुर्विधः " ॥ 230 ॥ निशम्येति गुरोर्वाणीं, पीयूषरससारणीम् । संविद्मा परिषत्प्राप-त्प्रबोधं बोधिकारणम् । / 131 ॥ प्रणम्य स्वर्गिणः सर्वे सहर्ष केवलिप्रभुम् । प्रापुः स्वर्गपुरीमृद्धां, देवेन्द्रेण समन्विताः ॥ 132 ॥ पप्रच्छ देवसेनोऽथ समयं प्राप्य भूपतिः । भगवन् ? धर्म मे कथितं विधिना त्वया ॥ 133 ॥ स्वरूपं नारकं ब्रूहि, साम्प्रतं कतिधाऽस्ति तत् । कीदृशा वेदनास्तत्र, तीव्र For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ++******++*03/**++++******+*:0; trayodazaH sargaH / || 26 || Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *************************** www.kobatirth.org तापविधायकाः ॥ 134 ॥ अवोचत्केवली वाच- माकर्णय धराधिप 1 / यत्स्वरूपं श्रुतं सद्यः प्राणिनां त्रासदायकम् ॥ 135 ॥ "नारकः सप्तधा सप्त- पृथ्वीभेदेन भिद्यते । अधिकाऽधिकसंक्लेश- प्रमाणाऽऽयुर्विशेषतः ॥ 136 ॥ रत्नं शंर्करा वालुका - प धूमर्तमःप्रभाः । महातमैःप्रभा चेति, सप्तैताः श्वभ्रभूमयः ॥ 137 ॥ तत्राऽऽया त्रिंशता लचै- बिलानामतिभीषणा । द्वितीया पञ्चविंशत्या, तृतीया च तिथिप्रमैः ॥ 138 ॥ चतुर्थी दशभिर्युक्ता, पञ्चमी त्रिभिरुल्बणैः । षष्ठी पश्चोनलचेय, सप्तमी पञ्चभिर्बिलैः ॥136 ॥ एवं नरकलचाणा - मशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ 140 ॥ षडङ्गुलास्त्रयोहस्ताः, सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया, प्राणिनां प्रथमचितौ ॥ 141 ॥ द्वितीयादिष्वतोऽन्यासु, द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु, यावत्पश्चधनुःशती ॥ 142 ॥ प्रसरदुःखसंतान, - मन्तर्मातुमिवाऽक्षमम् । वर्धयत्यङ्गमेतेषा मधोऽधो धरणीष्वतः ॥ 143 ॥ एक आद्ये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्यु-देश सप्तदश क्रमात् । / 144 / / षष्ठे द्वाविंशतिर्ज्ञेया, त्रयस्त्रिंशच्च सप्तमे । श्रायुर्दुःखाऽपवरके, नरके सागरोपमाः ॥ 145 ॥ आद्ये वर्षसहस्राणि दशाऽऽयुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ 146 ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेत-मिवायुर्वर्धयत्यसौ ॥ 147 ॥ रौद्र ध्यानाऽनुबन्धेन, बह्वारम्भपरिग्रहाः । तत्रोपपादिका जीवा - जायन्ते दुःखखानयः ॥ 148 ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसम्पदा । न कदापि कृतेर्येव, सुखश्रीर्मुखमीचते ॥ 146 ॥ साधुणी लोचने वाणी, गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं, वर्णयन्ति दयालवः 14 For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ****************** Page #174 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya Sh Gyan trayodazaH srgH| bhiimsencritre| // 79 // // 150 // संतवद्भिसमप्यङ्गं, यन्मिलत्यापदे पुनः । दुःखाकरोति मच्चिनं, तेन वार्ताऽपि तादृशाम् ॥ 151 ॥ वृत्ताकारतया मध्ये, चतुरस्रा बहिःस्थिताः । अधः चुरप्रसंस्थान-स्थिता नित्यतमोभृताः ॥ 152 ॥ सूर्यादिवर्जिताः पूतिवसामेदोऽस्रकर्दमैः । नित्यलिप्ततला चट्वि-समाना अतिकर्कशाः ॥ 153 ॥ अमेध्यादिकदुर्गन्धं, वहमाना निरन्तरम् । / दुरसंचरतराऽध्वानः, प्रचण्डाऽऽयसगोक्षुरैः ॥ 154 ॥ मधुमासाऽऽसवाऽऽसक्त्या'-वगणय्य जिनागमम् । कौलादिदाम्भिकाऽचार्य-सपर्याऽकारि यत्त्वया ॥ 15 ॥ तस्येदं भुज्यतां पकं, फलामेत्यसुराऽमराः । उत्कृत्योत्कृत्य तन्मांसं, तन्मुखे प्रक्षिपन्त्यमी ॥ 156 / / पाययन्ति च निस्विंशाः, प्रतप्तकललं मुहुः । प्रन्ति बघ्नन्ति मन्ति, कचइआरयन्ति च ॥ 157 ॥ खण्डनं ताडनं तत्रो-कतनं यन्त्रपीडनम् । किं किं दुष्कर्मणः पाका-त्सैन्ते ते न दुःसहम् ॥ 158 ॥ कर्चरीचक्रकुन्ताऽसि-त्रिशूलशक्तिमुद्गरैः । पट्टिऔरतिदुष्प्रेक्ष्या-दुर्गन्धा दूरसाः सदा ॥ 159 ॥ घोरदुःखमयाः सन्ति, दुष्टध्वनिनिकेतनाः । दुःस्पर्शा नरकाऽऽवासाः, पीड्यन्ते यत्र नार्काः॥160॥ दुःखार्ताः सततोद्विग्ना-भीमा उत्वासना अपि । कालाः कालावभासाथ, भवं तेऽनुभवन्ति वै ॥ 161 ॥ विचित्रवेदनास्तत्र, विचित्रकर्मजा इमाः। शलपातशिरश्छेद-करपत्रविदारणम् ॥ 162 ॥ परमाधार्मिका यत्र, भयदाऽऽयुधपाणयः । काश्विविपन्ति शूलायां, कांश्चिच्च तीक्ष्णकण्टके ? चिताज्ञौ कतमान् दीप्ते, दाम्ना बघ्नन्ति कांश्चन । केषाश्चिद्धस्तपादादि, मोटयन्त्यतिनिर्दया: ॥ 163 / / केषाश्चिन्मस्तकच्छेद, कुर्वन्ति मत्तबुद्धयः । प्रतिरोषतया केषा-मुदरं दारयन्ति च ॥ 164 ॥ कांश्चिञ्जीवान्महाकुंभी-पाकेषु पाचयन्ति च । तप्त 1 पारदवत्. ॥ 79 ॥ For Private And Personlige Only Page #175 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand तैलकटाहेषु, चिपन्ति काण्च्नाऽध्माः॥165॥ केषाश्चिदेहतः छित्त्वा, मांसखण्डान्मुहुर्मुहुः । आकृष्य स्वादयन्तस्ते, मोदन्ते छुरिकादिभिः ॥ 166 ॥ कांश्चिच्चाऽग्निसमानासु, वालुकासु सुराऽध्माः। चालयन्ति स्वदुष्कर्म, स्मारयन्तः पदे पदे ॥ 167 / / नेत्राएयुत्पाटयन्त्येते, केषाश्चित्कर्मदोषतः । उत्तप्तायसकैः स्तम्भैः, कांश्चिदाश्लेषयन्ति च ॥ 16 ॥ इत्यादिका महारौद्रावेदनाः सहजास्तथा । शीतोष्णवेदनास्तत्र, यासां दुःश्रवणं सदा ॥ 169 / / सप्तसु क्षेत्रजा पीडा, षष्ठी यावन्मिथ कृता । तिसृष्वाद्यासु विहिता, स्यात्पराधार्मिकैरपि ॥ 170 ॥ देवसेनः पुनर्नम्रः, पप्रच्छ केवलिप्रभुम् । तिर्यग्गतेः कियान् भेदः, मानवानाञ्च कथ्यताम् ॥ 171 ॥ शृणुष्व नृपशार्दल, ? सावधानमनाः स्वयम् । तिर्यग्गतेः स्वरूपं मे, जिनराजप्ररूपितम् ॥ 172 ॥ यथा-तिर्यग्योनिदिधा जीव-स्वसस्थावरभेदतः । बसा द्वित्रिचतुःपञ्च-करणाः स्युश्चतुर्विधाः ॥ 173 ॥ स्पर्श साधारणेष्वेषु, नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं, चक्षुःश्रोत्रमिति क्रमात् । / 174 ॥ वर्षाणि द्वादशैवायु-निं द्वादश। योजनम् । विवृणोति प्रकर्षण, जीवो द्वीन्द्रियविग्रहः ॥ 175 ॥ दिनान्येकोनपश्चाश-दायुस्त्र्यक्षे शरीरिणि । पादोनयोजन मानं, जिनाः प्राहुः प्रकर्षतः ॥ 176 ॥ मायुर्योजनमानस्य, चतुरक्षस्य देहिनः । षण्मासप्रमितं प्रोक्तं, जिनैः केवललोचनैः ॥ 177 ॥ सहस्रमेकमुत्सेधो,-योजनानां प्रकीर्तितः । पूर्वकोटिमितं चाऽऽयुः, पञ्चेन्द्रियशरीरिणाम् ॥ 178 / / पृथिवीमारुताऽप्तेजो-vnsptivibhedtH। अद्वितीयेन्द्रियाः सर्वे, स्थावराः पञ्चकायिकाः ॥ 179 ॥ द्वाविंशतिः सहस्राणि, वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्या-वृतीयेऽपि यथाक्रमम् ॥ 180 ॥ चतुर्थे त्रीण्यहान्येव, पञ्चमस्य प्रकर्षतः । पश्चेन्द्रियाऽधिकोत्सेध,-स्याऽन्दानामयुतं मतम् ॥ 181 ॥ आर्तध्यानवशाजीवो-लन्धजन्मान जायते । शीतवर्षाऽऽतप For Private And Personlige Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 80 ॥ *++******+****++**03++++** www.kobatirth.org क्लेश-वधबन्धादिदुःखभाक् ॥ 182 ॥ इति तिर्यग्गतेर्भेदो - यथाऽगममुदीरितः । मानवानां गतेः कोऽपि, प्रकारः कथ्यतेऽधुना ॥ 183 / / द्विप्रकारा नरा भोग- कर्मभूभेदतः स्मृताः । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ 184 ॥ जघन्यमध्यमोत्कृष्ट-भेदात्तास्त्रिविधाः क्रमात् । द्विचतुः षड्धनुर्दण्ड- सहस्रो जुङ्गमानवाः ॥ 185 ॥ तास्वेकद्वित्रिपन्याऽऽयु-र्जीविनोभुञ्जते नराः । दशानां कल्पवृक्षाणां पात्रदानाऽर्जितं फलम् । / 186 / / कर्मभूमिभवास्तेऽपि द्विधाऽऽर्यम्लेच्छ भेदतः । भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ 187 ॥ धनुःपञ्चशतैस्तासु, भवन्ति प्रमितोदयाः । उत्कर्षतो मनुष्या हि, पूर्वकोटीप्रमायुषः ॥ 188 ॥ उत्सर्पिएयवसर्पिण्योः कालयोवृद्धिहासिनी । भरतैरावतेस्यातां, विदेहस्त्वचतोदयः ॥ 189 ॥ सागरोपमकोटीनां, कोटिभिर्दशभिर्मिता । आगमत्रैरिह प्रोक्तो- त्सर्पिणीचावसर्पिणी । / 190 / / सुखमासुखमा प्रोक्ता, सुखमा च ततोबुधैः । सुखमादुःखमाऽन्यापि दुःखमासुखमा क्रमात् ॥ 199 ॥ पञ्चमी दुःखमा षष्ठी, दुःखमादुःखमा मता । प्रत्येकमितिभिद्यन्ते, ते षोढा कालभेदतः ॥ 162 ॥ चतस्रः कोटयस्तिस्रो- द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीनां, मानमुक्तं जिनागमे ॥ 163 ॥ ऊना सहसैरब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां, कोटिरेका प्रकीर्त्तिता ॥ 164 ॥ पञ्चमी वत्सराणां स्यात्सहस्राएयेकविंशतिः । तत्प्रमाणैव तत्त्वज्ञै- नूनंषष्ठी प्रतिष्ठिता ॥ 165 ॥ तत्राऽरे प्रथमे मर्त्याः, पन्यत्रितयजीविनः । गव्यूतित्रितयोच्छ्राया- श्रुतुर्थदिन भोजिनः ॥ 166 ॥ चतुरस्र सुसंस्थानाः सर्वलक्षणलचिताः । वज्रऋषभनाराच संहननाः सदासुखाः ॥ 197 ॥ अपक्रोधा गतमाना निर्माया लोभवर्जिताः । सर्वदाऽयं स्वभावेनाप्यधर्मपरिहारिणः । / 168 / / प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवाऽनिशम् । मद्यांगाद्याः कल्पवृचा - dazottarakuru For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandr *+******+++******++++****+++******+K trayodazaH sargaH / // 80 // Page #177 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan Sviva / / 168 / / स्वादुमद्यानि मद्याना-ददुः सद्योऽपि याचिताः। भाजनादीनिभृङ्गाश्च-तद्भाण्डागारिका इव ॥ 20 ॥ तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उद्योतमसमं दीप-शिखा ज्योतिषिका अपि ॥ 201 ॥ विचित्राणि सुचित्राङ्गामान्यानि समढौकयन् । सूदा इव चित्ररसा-भोज्यानि विविधानि तु ॥ 202 ॥ यथेच्छमर्पयामासु-मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि, गन्धर्वपुरवत् चणात् ॥ 203 ॥ अभग्नेच्छमभग्नास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ 204 तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सुधामाधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥ 20 ॥ प्रतिक्रामत्यरे तत्र, त्वायुः संहननादिकम् । कन्पद्रुमप्रभावश्च, न्यूनं न्यूनं शनैः शनैः ॥ 206 ॥ द्वितीयेत्वरके माः , प्न्य्द्वित्य्जीविन्ः। गव्यतिद्वितयोच्छाया-स्तृतीयदिनभोजिनः । / 207 ॥ किश्चिन्न्यूनप्रभावाश्च, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतोहीना-आपोभूशर्करा अपि ॥ 208 ॥ अस्मिन्बयरके काला-त्पूर्वाधक इवाऽखिलम् । न्यून न्यूनतरं स्थौल्य, स्तम्बेरमकरे यथा ॥ 206 / / भरके तु तृतीयेऽस्मि-कपल्यायुषोनराः । एकगब्यूतिकोच्छाया-द्वितीयदिनभोजिनः ॥ 210 / अस्मिन्नप्यर्के प्राग्वत्, क्रामति न्यूनमेव हि । वपुरायु माधुर्य-कल्पद्रुमहिमाऽपिच । / 211 ॥ पूर्वप्रमावरहित चतुर्थेत्वरके न्राः। पूर्वकोट्यायुषः पञ्च-धनुः शतसमुच्छ्रयाः ॥ 212 ॥ पञ्चमे तु वर्षशता''-युषः सप्तकरोच्छया~ पठे पुनः षोडशाब्दा-'ऽयुषो हस्तसमुच्छ्रयाः ॥ 213 ॥ चेत्र्जातिकुल्क्र्म्-shilpbhaassaavibhedtH| आयोश्चपडियाः प्रोक्ताः, केवलज्ञानिभिः शुभाः ॥ 214 ॥ स्वभावमार्दवत्वेन, स्वल्पाअंभपरिग्रहाः । भवन्त्यत्रनराः पुण्य-पापाऽऽप्तिप्रचयक्रमाः । / 215 / / नारीगर्भेऽतिबीभत्से, कफाऽऽमाऽमृङलाऽऽविले । कुम्भीपाकाधिकाऽसाते, जायते कृमि For Private And Personlige Only Page #178 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achh agan Gyaan trayodazaH srgH| bhiimsencritre| 81 // | वन्नरः ॥ 216 ॥ देवसेनः पुनः प्रोचे, स्वरूपं कथय प्रभो ? / स्वर्गीकसां तदीयाना, विमानानाञ्च सम्पदाम् । / 217 ॥ गुरु प्राह पुनर्भूप!, देवानां सम्पदादिकम् । सावधानतया मचा, शृणुष्व कथयिष्यतः ॥ 218 / / भाव्न्व्य्न्त्र्ज्योति-वैमानिक्विभेद्त्ः। देवाचतुर्विधाः प्रोक्ता-नामकर्मविभेदतः ॥ 216 / / दशधा भावना देवा-अष्टधा व्यन्तराः स्मृताः । ज्योतिष्काः पञ्चधा ज्ञेयाः, सर्वेवैमानिका द्विधा । / 220 ॥ नागाऽसुरसुवर्णाऽग्नि-दिग्वातस्तनितोदधिः । द्वीपविद्युत्कुमाराख्या-दशधा भावनाः स्मृताः । / 221 ॥ तत्राऽसुरकुमाराणा-मुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणा-मप्युदन्वत्परायुषाम् । / 222 / / दशसप्तधनुर्माना-व्यन्तराः किण्न्राद्य्ः। शिष्टास्तेऽष्टविधा येषा-मायुः पन्योपमंपरम् । / 223 ॥ ज्योतिष्का पञ्चधा प्रोक्ताः, सूर्य्च्न्द्रादिभेद्त्ः। येषामायुःप्रमाणं च, व्यन्तराणामिवाऽधिकम् ॥ 224 ॥ वर्षाणामयुतं भौम-भावनानामिहाऽवमम् । पल्यस्यैवाऽष्टमोभागो-ज्योतिषामायुरीरितम् ॥ 22 ॥ वैमानिका द्विधा क्ल्प्-स्ण्भूताऽत्तिभेद्त्ः। कन्पजास्तेऽच्युतादा-कल्पातीतास्ततः परे । / 226 / / तेषु सौधर्म ईशाना, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लांतक: शुक्रसंज्ञकः ॥ 227 / / सहस्राराऽऽनतप्राण-ताऽऽरणा अच्युतोऽपि च । कन्या इति द्वादशाऽमी, नवउवेयका इमे ॥ 228 ॥ आदी सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ 229 / / विजयं वैजयन्तं च, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धिकम् ॥ 230 / / इदानीं तेषु देवाना-मायुर्मानश्चकथ्यते । हस्ताः (1) किंनराः किंपुरुषाश्च, गन्धर्वाश्च महोरगाः । यक्षराक्षसभूताश्च, पिशाचा व्यन्तराः स्मृताः ॥ 1 ॥ (2) सूर्याचन्द्रमसौ चैव, प्रहनक्षत्रतारकाः । ज्योतिष्काः पञ्चधा द्वेधा, ते चलाऽचलभेदतः ॥ 2 ॥ ॥ ॥ 8 // For Private And Personlige Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *++++**+++*9**++******+******++ www.bobatirth.org. sapta द्वयोर्मानं, षडूर्ध्वं नाकिषु द्वयोः ॥ 231 / / द्वयोस्ततः पञ्चहस्ता-बत्वारःस्युस्ततोद्वयोः । त्रयोहस्ता द्वयोरूर्ध्व-मूर्द्धमाभ्यां द्वयोस्त्रयः । / 232 / / इति द्वादशकल्पाना - मूर्द्ध ग्रैवेयकेष्वपि । अधःस्थेषुकरौ द्वौच, द्वौमध्येपूर्ध्वगेषु च ॥ 233 ॥ त्रिषुतावत्करौ तेभ्यः, परेहस्तप्रमासुराः । सौधर्मेशानयोरायुः- स्थितिद्वौ सागरोपमौ ॥ 234 ॥ सनत्कुमारमाहेन्द्र-कन्पयोः सप्तसागराः । ब्रह्मकम्पेस्थितिर्ज्ञेया, दशैवसागरोपमाः ॥ 235 ॥ चतुर्दशाऽऽयुर्मानञ्च, लान्तकस्थायिनां मतम् । सप्तदशैव संप्रोक्ता महाशुक्रेस्थितिस्तथा ॥ 236 ॥ अष्टादश सहस्रारे, निश्चिता आयुषः स्थितिः । एको न विंशतिर्नून, - मानते वर्णिता जिनैः ॥ 237 ॥ विंशतिः प्राणते प्रोक्ता, चैकविंशतिरारणे । द्वाविंशतिः स्थितिर्ज्ञेया, प्राज्ञैरच्युतकल्पके ॥ 238 ॥ सर्वार्थसिद्धिपर्यन्तेष्वतो ग्रैवेयकादिषु । एकैको वर्धते ताव द्यावत्रिंशत्त्रयाऽधिका ॥ 236 ॥ वैमानिकविमानानां क्रमात्संख्याऽभिधीयते । विमानलक्षाः सौधर्मे, द्वात्रिंशत्रिदिवौकसाम् ॥ 240 ॥ ऐशानसनत्कुमार- माहेन्द्रब्रह्मणामपि । श्रष्टाविंशतिर्द्वादशा-ष्टौचत्वारः क्रमेण तु । / 241 ॥ लचार्द्ध लान्तके शुक्रे, चत्वारिंशत्सहस्रकाः । षट्सहस्राः सहस्रारे, युगले तु चतुःशती ॥ 242 ॥ त्रिशत्यारणाऽच्युतयो - राज्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु मध्ये सप्तोत्तरं पुनः ॥ 243 ॥ विमानानांशतंत्वेक-मन्त्य ग्रैवेयकत्रि के अनुत्तर विमानानि पञ्चैव हि भवन्त्यथ ॥ 244 ॥ एवं देवविमानानां लक्षाऽशीतिश्चतुर्युता । सप्तनवति सहस्रा - स्त्रयोविंशतिरेव च ॥ 245 ॥ श्रमराणांविमानास्तु, निष्पङ्कमल धूलयः । रत्नराजिमयाचित्र संस्थाना मार्दवान्विताः ॥ 246 ॥ दीप्तिमन्तः श्रिया जुष्टा, - दीव्योल्लोचैश्च शालिनः । रचिताः किङ्करामयैः, कलिताश्चित्रतोरणैः ॥ 247 ॥ गोशीर्षचन्दनरसैः, श्लक्ष्णैः सौरभ्यदायिनः । नानावर्णसुपुष्पाणां, मालाभिर्भूषिताऽन्तराः ॥ 248 ॥ दह्यमानाऽगरुचोद - धूपधूमसुग For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir R++******++******++*O** Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 82 ॥ ************* www.kobatirth.org न्धिताः । देवीवृन्दसमाकीर्णा - स्तूर्यनादाऽतिसुन्दराः ॥ 246 ॥ कलापकम् । देवा विचित्रचिह्नाथ, प्रशस्तरूपधारिणः । महर्द्धिसौख्यसत्कीर्त्ति - बलदीप्तिप्रभाविताः ॥ 250 ॥ समस्तभूषयाऽऽकीर्णा - दिव्यवासोविभूषिताः । गन्धमान्योल्लसदेहा- अपूर्व भोगसेविनः ॥ 251 / / दिव्यगन्धरसस्पर्श-वर्णैर्दीत्या च दिव्यया । प्रभया लेश्यया चापि, मासयन्तो दिशोदिशः ॥ 252 ॥ दिव्यतूर्यनिनादेन, दिव्यगानस्वरेण च । दिव्यभोगोपभोगांव, भुञ्जाना विलसन्ति ते । / 253 / / कलापकम् । / अनुत्तर विमानेषु चतुःषु विजयादिषु देवा द्विचरमा एक-चरमाः पश्चमे पुनः ॥ 254 ॥ सौधर्मकल्पादारभ्य, सर्वार्थ यावदेषु च । स्थित्या दीया प्रभावेण विशुद्ध्या लेश्यया सुखैः ॥ 254 ॥ इन्द्रियाणां विषयेणा' - वधिज्ञानेन चाऽमराः । भवन्ति पूर्व पूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ॥ युग्मम् ॥ 256 ॥ अकामनिर्जरा बाल - तपः सम्पत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ 257 ॥ विलासोल्लाससर्वस्वं रतिकोषसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ 258 ॥ देवसेनो गुरुं प्राह, श्रुतदेवर्द्धिसंपदः । ब्रूहि सिद्धस्वरूपं मे, सिद्धसौख्यं च कीदृशम् ॥ 256 ॥ केवली कथयामास, राजन्नत्रान्तरंमहत् । सौभाग्यं किममर्थ्यानां यच्छरीरमशाश्वतम् ॥ 260 ॥ कषायतीव्रता कर्म - बन्धजा परतन्त्रता । अवशानीन्द्रियाण्याशा, गुर्वी विषयसंभवा । / 261॥ उत्कर्षाश्चापकर्षाश्च विविधा मोहचित्रता । दुरन्तपरिणामोभी - मृत्योस्तेषां कियत्सुखम् ॥ 262 ॥ संगीतप्रखानां नो, योगोऽपि तत्वतः सुखम् । विलापः सकलं गीतं, नाट्यमेव विडम्बनम् ॥ 263 ॥ भारायन्ते समाभूषाः, कामाः सर्वेऽपि दुःखदाः । राजन्नवेद्यतः सिद्धाः, सुन्दराः परमार्थतः । / 264 / / तेषामेव परं सौख्यं, च्युतास्ते कर्मबन्धनात् । निष्पन्न कार्यजातवा - द्विहीनाश्च मनोरथैः ॥ 265 ॥ विज्ञातसर्व भावास्ते, सर्ववस्तु निरीक्षकाः । जन्ममृत्यु For Private And Personal Use Only **@****************** Acharya Shri Kasagarsun Gyanmandir त्रयोदशः सर्गः । * ॥ 82 ॥ Page #181 -------------------------------------------------------------------------- ________________ जराहीना,-निर्भयाः सिद्धिहेतवः ॥ 266 ॥ एतादृशां न किं सौख्यं, परमानन्दयोगतः । वीतसर्वापदां यद्वा, सिद्धान्तप्रथितं हि तत् ॥ 267 ॥ यदि सिद्धस्य शम्मौषः, सर्वतः पिण्डितो भवेत् । अनन्तशो विभक्तोऽपि, न माति सकलाऽम्बरे ॥ 268 ॥ सर्वेषां मानवानां त-देवानां च न विद्यते । यदस्ति सौख्यं सिद्धानां, निराबाधप्रवर्चिनाम् । / 266 ॥ सिद्धानां । सुन्दरं सौख्यं, प्रमातुं नैव पार्यते । केवलं वाग्विलासस्य, गोचरीक्रियते नृप ? ॥ 270 ॥ निशम्येति समुत्पन्न-संवेगः श्रवणोत्सुकः । देवसेनोऽवदद्भगवन्, ? सिद्धस्वरूपमुच्यताम् ॥ 271 ॥ केवली कथयामास, नासौ दीर्घः स्व्रूप्त्ः। न इस्वो न त्रिकोणच, चतुष्कोणो न वर्चुलः ॥ 272 ॥ पञ्चवर्णविहीनोऽसौ, न दुर्गन्धस्य गोचरम् । सुगन्धेन विहीनश्च, न पुमान स्त्री नपुंसकः । / 273 / / कटुस्तिक्तोनचाम्लोऽस्ति, नोष्णः शीतोगुरुर्लघुः । स्निग्धो रूपो मृदुबण्डो-न स्वादुस्तुवरो न च ॥ 274 / / न संगो न विलेपश्च, नास्यापि विद्यतेऽन्यथा । संज्ञोपमा परिना च, नीरूपः सत्तया तु स: | ॥ 275 ॥ शब्दः स्पर्शोरसोगन्धो-रूपश्चास्य न विद्यते । अपदस्य पदं नास्ति, निर्विकार उदीयते ॥ 276 ॥ सकलानन्त। योगीश-भव्यानन्दनिकेतनम् । सर्वप्रपञ्चनिर्मुक्तं, परब्रह्मेति तं जगुः ॥ 277 ॥ दृष्टान्तश्चान्यदत्राऽस्ति, देवसेन ! निशम्यताम् । सोऽवदद्भगवन् भूरि-कृपाऽनेन ममोपरि ॥ 278 ॥ उवाच केवली भगवान् , पुरं रत्नपुराभिधम् । समस्ति निजसंपद्भि,-देवेन्द्रपुरसनिमम् । / 276 ॥ विजितारिधराधीश-स्तत्राऽस्त्यन्वर्थसंज्ञकः । वसुमत्यभवत्तस्य, रमणी रम्यलोचना ॥ 280 ॥ भुञ्जानयोस्तयोर्मोगान् , दम्पत्योधर्मकाशिणोः । व्यतीयुर्वासरा मव्या'-नन्दकलिसुखप्रदाः ॥ 21 ॥ एकदा आमापतिर्भव्य-मारुह्य तुरगं वनम् । महर्द्धिरापि पापर्द्धि-हेतवेगाच्चरान्वितः ॥ 282 ॥ निमन्तूनपि भूजानि-जंघान For Private And Personale Only Page #182 -------------------------------------------------------------------------- ________________ Acharya th a gan Gyaan trayodazaH srgH| miimsencritre| // 3 // प्राणिनो बहून् । अर्द्धचर्वितघासाना, ग्रासानुद्रितो मयात् ॥ 283 ॥ कर्मणेव हृतस्तेन, तुरगेण तरस्विना । अतिधोरमहाटव्यां, प्रतिप्तः क्षणमात्रतः । / 284 ॥ अवाप्य विषमं देशं, सप्तिर्मन्दगतिं व्यधात् । नृपतिर्भयमापन्नो-निःसहायो व्यचिन्तयत् ॥ 285 / / क राज्यं क परीवारः, क च मे स्ण्प्दोऽखिलाः। विषमश्वापदाकीर्ण, केदं निर्मानुषं वनम् ॥ 286 ॥ अत्रान्तरेऽञ्जनश्यामः, संवर्मितकलेवरः । किरातः प्रेक्ष्य धात्रीशं, दध्यावनुचरोपमः ॥ 287 ॥ प्रभाविको नरः कोऽपि, पतितोऽयं महाटवौ । करोम्यतोऽस्य सद्भक्ति-मुचितोचितमादरात् ॥ 288 ॥ विचिन्त्यति नृपं नत्वा, कविकेर्वाणमग्रहीत् । निनाय च जलोपान्त, मश्वादुत्तीर्णवान्नृपः । / 286 / / समुत्तारितपर्याणं, कृतपद्दामवन्धनम् । तुरङ्ग मुक्तवान् दुर्वा-वने चनचराधिपः ॥ 260 ॥ ततोऽकुण्ठमतिमिल्लः, संस्नाप्य नृपतिं मुदा। पनसादिद्रुमाणाश्चा''-नीयपक्कफलान्यदात् ॥ 291 ॥ सुस्वादुनि फलान्येता-न्यास्वाद्याऽनुग्रहं कुरु । प्रणम्य शिरसा पादौ, भूपतिमित्ययाचत ॥ 262 ॥ दध्यो धराधिपश्चित्ते, वेषेण विषमक्रियः । भिन्नजातिसमुद्भुत-स्तथापि करुणाऽऽलयः ॥ 293 ॥ अहो ? निर्हेतुकं चाऽस्य, वत्सलत्वमलौकिकम् । अहो ? विनयिताचाऽस्य, भक्तिभावोऽप्यनुत्तमः ॥ 264 ॥ वचसा विस्तरश्चित्रः, मानदानमहो ? महत् । भनेन ज्ञायते नूनं, महापुरुषचेष्टितम् । / 265 ॥ आहारग्रहणेनाऽयं, प्रीसानीय्स्त्तोम्या। विमना माऽस्त्वयं मिलः, प्रतिज्ञातं नृपेण तत् । / 296 ॥ अनुग्रहो महानित्थं, ब्रुवाणः स नृपक्रमौ । पुनः पस्पर्श भावेन, विनीत इव सेवकः ॥ 267 ॥ भूपेनाऽभ्यर्थना चक्रे, सफलाऽस्य फलाशनात् । समयज्ञा महान्तो हि, परानुग्रहकाशिणः ॥ 298 ॥ तदानीच दिवानाथे, द्वीपान्तरमिते सति । सायन्तनं कृतं कृत्यं, नरेशेन निजोचितम् ॥ 299 ॥ किरातेनाऽऽसनं रम्यं, कुसुमैरतिसौरमैः । कल्पितं For Private And Personale Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -*@*********6*-- 61 www.bobatirth.org. तूलिकाशय्या - श्रीहरं रुचिरप्रभम् ॥ 300 ॥ निवध्य तुरगं तत्र, धनुष्पाणिर्वनेचरः । व्यज्ञापयन्नृपं चेति, स्वपिहि क्ष्मापते ? सुखम् । / 301 / / शबरस्य परां भक्ति, चिन्तयन्नृपतिः स्वयम् । सुष्वाप स पुनर्भ्राम्यन्, तस्थौ भूपस्य पार्श्वतः ॥ 302 ॥ तमस्विन्यां निवृत्तायां, सह नक्षत्रवारकैः । सुमेरुशृङ्गमुतु सहस्रांशुरशिश्रियत् ॥ 303 ॥ तदा तुरगपादानां, पद्धतिमनुसृत्य च । नृपसैन्यं समागच्छ - चत्र सुप्तः प्रजेश्वरः ॥ 304 ॥ विनिद्रः समभूद्भूपः स्तुतिभिर्बन्दिनामथ । स्वयं तुरगमारुझ, तमप्यारोहयद्धये ॥ 305 ॥ ससैन्यः स ततो यातो - भूपतिर्नगरं निजम् । पौरैर्वर्द्धापितः सम्यक्, मिथः स्पर्द्धानुबन्धः ॥ 306 ॥ नृपतिः स्नानवेलायां, समिल्लः स्नानमाचरत् । श्रईणां गुरुदेवानां चकार विधिना ततः ॥ 307 ॥ बुभुजे भूपतिस्तेन, किरातेन समं मुदा । स्वादिष्टानि सुभोज्यानि, स्थितेन प्रवराऽऽसने ॥ 308 ॥ ताम्बूलं दापितं तेन, कर्पूरखण्डवासितम् । एलाक्रमुकमुख्यश्च, मुखवासोऽतिसौरभः ॥ 306 ॥ स्वहस्तेन नरेन्द्रेण विलेपश्चन्दनद्रवैः । व्यधीयत वपुष्यस्य, कृतज्ञत्वधिया चिरम् ॥ 310 ॥ दिव्ये च वाससी तस्मै दत्तवान् वसुधाधिपः । भूषणैर्भूषयामास, स्वाङ्गलमै - स्तमुच्चकैः । / 311 / / ततश्चास्थानवेलायां, शवरेण समन्वितः । नृपतिः संसदं प्राप-न्मधुनेव मनोभवः ॥ 312 / / सामन्तसचिवाः प्रोचुः क एष पुरुषस्त्वया । देववत्पूजितो देव 1 सर्वमेतन्निवेद्यताम् ॥ 313 ॥ अश्वाऽपहारमारभ्य यावत्सैन्यसमा - गमम् । वनेचरस्य वृत्तान्तं, नरेन्द्रेण निवेदितम् ॥ 314 ॥ सदःस्थितैः समैस्तस्य, प्रशंसा बहुधा कृता । नाटकादिविनोदच, नरेन्द्रेण प्रदर्शितः ॥ 315 / / अन्तःपुरपुरन्ध्याः स-सेव्यस्त्वेन समर्पितः । नरेन्द्रेण पुनः प्रोचे, प्रमदेऽयं महापुमान् ॥ 316 ॥ विपिने भ्रमतोथोरे, जीवितव्यप्रदोऽस्ति मे । सेवनीयस्त्वया पूज्य - बुद्ध्याऽयमुचिताऽर्श्वया ॥ 317 ॥ zrami For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *C(c)*****************OK --***PSEUR Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ 84 ॥ ***---******************* www.khatirth.org त्युक्त्वा गृहीत्वा तं सा स्वकीयगृहं गता । सप्तमीं भूमिमारुह्य तत्रस्थानमकल्पयत् ॥ 318 / / मृदुतूलिकया जुष्टे, पल्यङ्के सुन्दरे तया । दिव्याऽऽनन्दनिधिप्रख्ये, शायितः स वनेचरः ॥ 326 ॥ चित्तचित्रकरं वास गृहं तद्वीक्ष्य विस्मयम् । जगाम शबरश्चित्ते, विचित्रोल्लोच जितम् ॥ 320 ॥ विचित्रसुममालाभिः सुगन्धितदिगन्तरम् । धूपैः सुधूपितं श्रेष्ठैमणिदीपैश्च दीपितम् ॥ 321 ॥ युग्मम् ॥ भोगैश्च विविधैः श्रेष्ठैः, प्रीणितः प्रीतिपूर्वकम् । दच्वा कर्पूरताम्बूलं, निजमर्त्तृवदेतया ॥ 322 ॥ कतिचिद्वासरान् स्थित्वा, तेन विज्ञापितो नृपः । गच्छामि देव ? सोऽवोच-द्विधेहि त्वं यथारुचि ॥ 323॥ भूरिद्रव्यं ततो दवा, महार्घ्य वसनादि च । प्रहितः शवरः पल्लीं, विश्वस्त पुरुषैः सह ॥ 324 ॥ दिव्यवस्रविभूपादिमण्डितः स निजं गृहम् । जगाम भूपपुरुषा- नेतान्विसृष्टवान्मुदा । / 325 / / स्वजना मिलितास्तत्र, तैः पृष्टस्त्वं कुतो गतः । इयन्तं समयं क्वास्स्थाः, किं किं लब्धं त्वया वद ॥ 326 / / ततस्तेन समाख्यातो - भूपतिदर्शनादिकः । स्वगृहागमपर्यन्तः, स्ववृत्तान्तोजनाग्रतः ॥ 327 ॥ सकौतुकैः स तैः प्रोचे, किं रूपं नगरं हि तत् । कीदृशोभूपतिर्लोक-स्तत्रभोगश्च विधः ॥ 328 ॥ सादृश्यरहिताऽटव्यां, शवरे मौनमाश्रिते । गुहाकल्पानि हर्म्याणि, प्रलपन्ति जनास्त्विमे ॥ 329 ॥ फल तुल्यानि भक्ष्याणि, प्रमदाः शबरीनिभाः । गुञ्जोपमा विभूषाश्च धातुतुन्यं विलेपनम् ॥ 330 ॥ लतापत्रसमानञ्च, ताम्बूलीदलबीटकम् । वक्कलोपमवस्त्राणि, क्रमूकं मूलसन्निभम् । / 331 ॥ यथास्थितगुणान्वक्तु-मचमः शत्रुरस्तदा । विस्फार्य वदनं भूयः, तुष्णींभावेन तस्थिवान् ॥ 332 ॥ एवमौपम्यहीनोऽत्र, वक्तुं मोचो न शक्यते । श्रद्धेयः सर्वथा भन्यै यतः सत्यगिरोजिनाः ॥ 333 ॥ मनोवाग्विषयाऽतीतं, मोचसौख्यम लौकिकस् । विदन्ति तचु तजीवाः साचादनुभवन्ति किं For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir trayodazaH sargaH / // 84 // Page #185 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ca // 334 // nizamya सद्रिं भूपो-विनीतः केवलिप्रभोः । देवसेनः पुनः प्रोचे, धर्मवासितमानसः ॥ 335 ॥ प्रभो ? विषमसंसारा'-वासो मे नैव रोचते । दीचां देहि कृपां कृत्वा, मोक्षमार्गस्य दृतिकाम् ॥ 336 ॥ उवाच केवली भूप , भोग्यकर्माणि तेऽधुना । सन्त्यतस्त्वं हितं शुद्ध-श्राद्धधर्म समाचर ॥ 337 / / मुनिधर्म समाराध्य, तृतीयस्मिन्भवे नृप्॥ मोक्षश्रिया समाश्लिष्टो-भविष्यसि न संशयः ॥ 338 ॥ तथेत्युक्त्वा गुरुं नत्वा, व्रतानि द्वादशाऽग्रहीत् । देवसेनो विनीताऽऽत्मा, दयामूलानि भावतः ॥ 336 ॥ प्रणिपत्य प्रभोः पादौ, क्षमापः स्वजनसंयुतः । स्वस्थानमगमत्सम्य-ग्धर्मसंपद्वि भूषितः ॥ 340 ॥ केतुसेननरेन्द्रोऽपि, विधिना धर्ममार्हतम् । समाराध्य भवान्कृत्वा, कियतोचिरकालतः ॥ 341 / / | लप्स्यते शाश्वतं स्थानं, जन्ममृत्युविवर्जितम् । यतिधर्मप्रभावेण, कृतकमरिपुचतिः ॥ 342 ॥ युग्मम् ॥ भव्यान्बोधयतस्तस्य, केवलज्ञानशालिनः । विहारेण पवित्रेण, गतः कालः कियानपि ॥ 343 ॥ निर्वाणसमयं ज्ञात्वा, भगवान् केवली निजम् । संमेतभूधरं प्राप, सर्वतीर्थशिरोमणिम् ॥ 344 ॥ शैलेशीध्यानमारूढः, सर्वपापाऽवरोधकम् । भगवान् केवलज्ञानी, रागद्वेषविजित्वरः ॥ 345 / / नामाऽऽयुर्गोत्रकर्माणि, वेदनीयं तथैव च । चणेनैकेन युगप-रवपयामास स प्रभुः ॥ 346 ॥ भ्रान्त्वा भानुरिवक्षितौ शिवपदं श्रीभीमसेनः प्रभुः, सच्चक्रस्य सुखप्रदः चतमहामोहाऽन्धकारव्रजः । विज्ञानांशुमता भवोदधिजलं तीर्चा क्षणात्केवली, संप्रापाऽऽर्जवतायुतेन समयेनैकेन शुद्धाऽऽत्मना ॥ 347 ॥ श्रीशान्तिनाथतीर्थेऽभू-भीमसेन। नराधिपः । दशसहस्रवर्षाऽऽयु-रात्मधर्मपरायणः ॥ 348 ॥ गृहाऽऽवासे सहस्राणि, पञ्चचैकं प्रपाल्य सः । chadmasthatve tu | For Private And Personlige Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मीमसेनचरित्रे । ॥ 85 ॥ ***********+******++++** www.kobatirth.org चत्वारि, केवलित्वे तथैव च ॥ 346 ॥ सुशीला शुद्धचरिता, चारित्रं शुद्धिमत्तरम् । प्रपाल्य विधिना साध्वी, ज्ञानाऽऽराधनमातनोत् ॥ 350 ॥ आयुःप्रान्ते चीणकर्मा, लब्धकेवलसद्गुणा । शुक्लध्यानसमारूढा, मोचसंपत्तिमाप सा ॥ 351 ॥ विजयसेनराजर्षि - स्तपसा ध्वस्तकम्मपः । पालयित्वा व्रतं तीव्रं जगाम केवलश्रियम् ॥ 352 ॥ सुरासुरगणाधीशेरचिते केवलोत्सवे । पद्मासनसमासीनो-विहिताऽन्तिमदेशनः ॥ 353 ॥ शेषकर्माणि निर्मून्य, प्रशान्ताऽऽत्मदशां श्रितः । भगवान् केवली प्राप, चणेन मुक्तिसंपदम् ॥ 354 ॥ सुलोचना समालोच्य पापकर्माणि सर्वथा । शुद्धेन तपसाऽखण्डं, चारित्रं पर्यपालयत् । / 355 ॥ प्रान्ते कर्मचयं कृत्वा, शश्वान पराहि सा । शाश्वतं पदमापेदे, समासादितकेवला । / 356 / / धर्म एव सदा लोकान्, रचितो रचति स्वयम् । दुर्गतौ पतनादन्यो-नाऽस्ति रचाकरो नृणाम् । / 357 ॥ मन्याः 1 सर्वे विजानीत, विचित्रा कर्मणां गतिः । कर्मजन्यं फलं लोके, भुज्यते ह्यवशैर्नरैः ॥ 358 ॥ कर्मबन्धाद्विभीताऽलं, नूतनं न विधीयताम् । यान्यर्जितानि कर्माणि तानि संयमपर्शुना ॥ 356 ॥ विन्दन्तु भविकाः सद्यः, समताऽध्वनि संस्थिताः । तेनैव शिवसंप्राप्ति-रचिराद्वो भविष्यति ॥ 360 ॥ युग्मम् ॥ विनिर्मितात्कथाकोशाच्छ्रीयशोदेवसूरिभिः, सारमुद्धत्य रचितं, चरित्रमिदमद्भुतम् ॥ 361 ॥ मोहमय्यां विधायैव, चातुर्मासीं शुभावहाम् । सङ्घाऽऽग्रहेण विदुषा, सूरिया 'जितवर्द्धिना ॥ 362 ॥ युग्मम् ॥ मुनिरसाङ्कशशाङ्क(1667) मितेऽब्द के नृपतिविक्रमतो ग्रथितं शुभम् । चरितमेतदनन्परसप्रदं, गुणवतां सुधियां भुवि जायताम् ॥ 363 ॥ yAvadbhAnunizAkarAM'zunivahodyAvApRthivyantaraM ध्वस्ताऽशेषतमोभरविरतरं प्रद्योतयत्यात्मना । तावष्टिमिदं ददातु चरितं पुण्याऽऽत्मनां चेतसि श्रीमद्भीमनरेशितुः सुललितं पीयूषनिस्यन्दवत् ॥ 364 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir trayodazaH sargaH / // 85 // Page #187 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand भासीच्छीसुखसागरः श्रुततपागच्छाऽम्बुजाऽहस्करा, मूरिः shriiyutbuddhisaagrgururytpaadsevaartH| तच्छिष्येण विनिर्मितेजितसपद्रेणैष सूरीन्दुना, सर्गोऽभूचरिते त्रयोदश इह श्रीभीमसेनाभिधे ॥ 365 / / इति श्रीभीमसेननृपचरित्रे त्रयोदशः सर्गः समाप्तः ॥ सम्पूर्णश्चाऽयं ग्रन्थः ॥ OM shaantiH3|| athgrnthkaarprshstiH| श्रीमद्वीरजिनेश्वरस्य विशदे तीर्थे सुधर्मप्रभु,-ya'bhrAjadgaNabhRtpratApataraNiH सद्धर्मधौरेयकः । पीयूषोपमवाग्विलाससरणिं यनिर्मितां धार्मिका, भव्या भावतया प्रपद्य विलसन्त्यद्याऽपि भूमण्डले ॥ 1 ॥ तत्पट्टश्रियमावभार विदुषां वन्द्यः सदा भासुरां, सूरीशस्तपगच्छनायकमणिमारी विप्द्वार्क्ः। दीन्हीशाऽकबरप्रजापतिमरं संबोध्य विज्ञानतः, पारंपर्यवशेन हीरविजयस्तत्वाऽर्थविस्तारकः ॥2।ttpttttaa'mrshailsiddhshikhrN व्यद्योतयद्भानुव,-सिद्धाऽऽत्मा सहजोदधिः क्रमतया भास्वत्प्रभाभा सुर्ः। यद्वाचाऽमृतपानपुष्टवपुषो भव्या विभूतिं परां, संप्राप्याऽव्ययसंपदं च विधिना धर्मप्रिया लेभिरे ॥ 3 ॥ तत्पट्टाऽम्बरतिग्मरश्मिरतुलप्रज्ञानिधिर्वाचक-श्रेष्ठः श्रीजयसागरः श्रुतधरः श्रीमानुपाध्यायकः । निर्द्वन्द्वः कुविवादिवादहरणे संबद्धकक्षः सदा, For Private And Personlige Only Page #188 -------------------------------------------------------------------------- ________________ Acharyash a garton Gyaan zrI | miimsencritr| | prshsti| // 6 // धर्मस्तम्भतया स्वयं युदधरद्धात्रीमिमां सत्यवाक् ॥ 4 ॥ तत्पट्टकीर्तिनिचयैकनिवासभूमिः, श्रीनेमसागरमुनिप्रवरः prshaantH। येन व्यधीयत तपाऽऽगमसंयमीय-कार्यक्रमोद्धतिविशेषविधिः क्रमेण ॥ 5 ॥ दीव्यप्रभावविभवेन विभासमान-स्तत्पट्टजातकमनीयरमां दधानः । भव्याऽऽत्मसेव्यचरणारविसागरः श्री-जैनागमोक्तविधिमप्रथयत्पृथिव्याम् ॥ 6 ॥ श्रीमजिनोदितमतानुमतिप्रियाणां, शुद्धाऽध्वबोधनचणप्रथितप्रभावः । शैथिन्यमूलमपनीय चिरन्तनीयं, शुद्धक्रियाचरणमुत्तममातनोध: ॥ 7 ॥ तत्पट्टप्रथितप्रभाभरधरश्चारित्रचूडामणिः, कारुण्यैकनिकेतनं वृषलतासन्तानकेऽम्भोधरः । जन्ले श्रीसुखसागरः श्रुततपागच्छत्रियोऽलङ्कृति,-बच्चारित्रविधि समीक्ष्य मुनयः प्रापुः प्रमोदं गुरुम् ॥ 8 ॥ तत्पट्टप्रथुलश्रियं श्रितजनवाणचमोऽदीपयत् , दीव्याऽऽनन्दमयः प्रमाणविदुरो मानाऽपमाने समः । सरिश्रीयुतबुद्धिसागरगुरुयन्यांश्च यो निर्ममे, अध्यात्मोपनिषप्रभृत्यभिमतानष्टाभिरेकं शतम् ॥ 9 ॥ सम्यग्योगधरक्रियासु कुशलः सिद्धान्ततत्त्वार्थवित् , मोहान्ध्यं विनिहत्य दीनमनुजाजनेतरान् भानुवद् । यः प्राचोधयदुत्तमः श्रुतवतां, व्याख्यानवाचस्पतिः । श्रीसङ्घ जिनपुङ्गवार्चितपदे धर्मोपदेष्ट्रप्रणी ॥ 10 ॥ तत्पट्टाऽचलभूरिभास्करनिभः सूरिश्रिया राजितो, निर्मायोजितसागरः स्वगुरुभिर्भूयः क्त्ताचेचित्ः। श्रीमद्भूपतिभीमसेनचरितं चेतश्चमत्कारकं, जग्रन्थाऽव्ययभूतिदायिललितं बाग्वादिनामग्रणीः ॥ 11 ॥ प्रशस्तिरेषा पूर्वेषां, गुरूणां । कीर्तिता शुभा । वाचनाच्छवणाद्वापि, जनानांसुखदायिनी ॥ 12 ॥ इति ग्रन्थकारगुरुप्रशस्तिः ॥ 2 ॥ 86 ॥ For Private And Personale Only Page #189 -------------------------------------------------------------------------- ________________ Achanagar Gyarmat OM aham आचार्यप्रवरप्रसिद्धबक्त्रा-श्रीमद्-अजितसागरसूरिविरचिता श्रीभीमसेननृपकथा (2) यः सौभाग्यततिं तनोति विमलं विज्ञानमायच्छति. विघ्नाली दलयत्यकाण्डपतितां निर्वारयत्यारकम् । दुष्टान्दूरयति pramAdajanitAndopA~zvasaJcinmayaH, श्रीचिन्तामणिपार्श्वनाथमनिशं वन्दे तमीशं सदा ॥ 1 ॥ श्रीसिद्धार्थनरेन्द्रमनुमनिशं दीव्यप्रभाभासुरं, नत्वाऽनन्यबलं सुरासुरनतं श्रीवर्द्धमानं जिनम् । संक्षेपादहमन्तरायकरणे श्रीभीमसेनप्रभो-वक्ष्ये चित्रचरित्रमुन्नतिकरं भव्यात्मनां तुष्टये ॥ 2 ॥ जम्बूद्वीपाऽभिधे द्वीपे, भरतक्षेत्रमुन्नतम् । समस्ति नगरी तत्र, श्रावस्ती सर्वदा शुभा ॥ 3 ॥ वज्रसेननरेन्द्रो * यां, प्रशास्तिस्म महाबलः । साधूनां पालकोयोऽभू-दरीणां मानमर्दनः ॥ 4 ॥ भार्या तस्याऽभवद्भद्रा, सुभद्राख्या । शुमैर्गुणैः । भूभामिनीमहाभूषा, विकसत्पङ्कजाऽऽनना ॥ 4 ॥ दम्पत्योर्विषयोद्भूतं, सुखं मुन्यान्योस्त्योः। भीमसेनामिधः सूनु-ज्येष्ठोऽभूद् गुणतोलघुः ॥ 6 ॥ अन्यायस्यैकसदनं, दुराचारनिषेवकः । पूज्यानां पीडने दचः, प्रजानां मर्देने परः For Private And Personale Only Page #190 -------------------------------------------------------------------------- ________________ श्री मीमसेन ॥ 7 ॥ युग्मम् ॥ तस्याऽनुजोबभूवाऽऽक्ष्यः, सद्गुणैर्जिनवल्लभः । जगजनमनोहर्चा, राजनीतिविचषणः ॥ 8 ॥ ज्येष्ठं मत्वा नरेशोऽथ, भीमसेनं गुणाऽधमम् । युवराजपदं तस्मै, दत्तवानपि दुर्धिये ॥ 9 ॥ लन्धराज्यपदश्रीकोनृपस्य, ॥ मत्तबुद्धिः स सर्वदा । परस्त्रीस्वसमासक्तो-'पीडयत्सकलाः प्रजाः ॥ 10 ॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनीय, किमु यत्र-चतुष्टयम् ॥ 11 ॥ अथाऽन्यदा प्रजाः सर्वा,-भीमसेनेन पीडिताः । वज्रसेनसभामेत्य, ॥ 87 ॥ आ पूच्चक्रुभूरिदुःखतः ॥ 12 ॥ राजन् ! भीमकुमारोऽस्मान् , भृशं पीडयतेनिशम् । यत्रिवेदयितुं नैव, वयं शक्तास्त्वदन्तिके ॥ 13 ॥ दुःखार्णवनिमनाना-मस्माकं पृथिवीपते ? / त्वमेवोद्धारकोधीमन् , निग्रहाऽनुग्रहक्षमः ॥ 14 ॥ तस्माद्विचार्य राजेन्द्र ? योग्याज्योग्यमनल्पधीः । संहर दुःखमस्माकं, शरणं नृपतिर्जने ॥ 15 ॥ निशम्य तद्धराधीशः, प्रजानां क्रन्दनं भृशम् । सान्त्वयित्वा वचोभिस्ताः, सामभिर्व्यसृजत्समाः ॥ 16 ॥ अथ भीमकुमारेन्द्र, समाहूय निजाऽन्तिके । नीतिवाक्यप्रयोगेण, शिक्षयामास भूपतिः ॥ 17 ॥ वत्साऽऽध्यजनांनभस्व विपुलां, कीर्ति जने दुर्लभां, स्त्रीद्रव्यापहृतिं परित्यज सदा भक्तिं कुरुष्वोत्तमाम् । पूज्यानां च जिनेश्वरस्य सचिवैर्मान्यं प्रयुक्तं वचो-न्यायं स्वीकुरु दुर्नयं परिहर मापस्य धर्मोऽस्त्ययम् ॥ 18 ॥ सद्वाक्याऽमृतसेचनेन वसुघापीठे प्रतिष्ठा परां, लब्ध्वा धर्मपथे सदैवगमनं, कार्य त्वया धीनिधे । हेयानि व्यसनानि सप्त विमला, बुद्धिविधेया क्रमा-देतस्माद्धनकीर्त्तिदीव्यविभवाः प्रादुर्भवन्त्यङ्गिनाम् । / 19 ॥ एवं प्रतिदिनं राज्ञा, शिचितोऽपि कुमारकः । पीताऽमृतोऽप्यहिः वेडं, नाऽत्यजदुष्टतामिव ॥ 20 ॥ बहुधा शिचितं भीम, विनीतं कर्तुमक्षमः । कोमलाङ्गमपि क्रुद्ध-श्चिचेप चारके नृपः ॥ 21 ॥ कतिचिद्वासरांस्थित्वा, कारायां स दुराशयः । For Private And Persone Only Page #191 -------------------------------------------------------------------------- ________________ Acharyash agan Gyaan निजमित्रसहायेन, दुराचारानसेवत ॥ 22 ॥ दुष्टमित्रैः समं भीमो-मिलित्वा क्रुदमानसः । मातरं पितरं चैव, जघान क्रूरशेखरः ॥ 23 ॥ स्वयं च राज्यमादाय, कुमित्रैः परिवारितः । मद्यादिव्यसनाऽऽसक्तः, प्रजाः पीडयतिस्म सः ॥ 24 ॥ तादृशं व्यसनाऽऽसक्तं, विज्ञाय दुष्टभूपतिम् । पौरामात्यगणाः सर्वे, सामन्ता दुःखिता भृशम् ॥ 25 ॥ अनेन दुष्टभूपेन, सृतं पितृविघातिना । शून्यमेव वरं राज्यं, कुनरेन्द्रसमाश्रयात् । / 26 / / मन्त्रयित्वेति दुष्टं तं, सर्वेऽपि स्चिवाद्य्ः। देशानिसियामासु-र्दुनयं षणमात्रतः ॥ 27 ॥ ततः शास्सैकनयनं, न्यायशास्त्रविशारदम् । राज्यासनेऽभ्यपिश्चस्ते, विनीतं जिनवल्लभम् । / 28 / / नवोदयं नरेन्द्रं तं, विदित्वा राजमण्डलम् । प्रसनमानसं जज्ञे, srvopdrvnaashtH|| 29 // दुराशयोऽथभीमः स,-देशान्तरगतोऽपि सन् । चौर्यादिकरणेनैव, लोकानत्रासयन्मुहुः ॥ 30 ॥ अधाणि च कर्माणि, विधाय विपरीतवाक् । जने तिरस्क्रियां लेभे, व्यसनं सुखदं कुतः! ॥ 31 ॥ पाथेयलोभतोमार्गे, पान्थास्ताडयतिस्म स्ः। वेश्या जनप्रसङ्गेन, विषण्णमानसोऽभवत् ॥ 32 ॥ एवमन्यायिनं भीम, भीमकर्माणमन्वहम् । गृहीत्वा ताडयामासु-र्जना मुष्ट्यादिघाततः ॥ 33 ॥ विनिर्गत्य ततोदुःखी, ग्रामाद्रामं परिभ्रमन् । पृथ्वीपुरं पुरं प्राप, मगधेषु स दुर्मतिः ॥ 34 ॥ मालाकारगृहे तत्र, भृत्यमावेन तस्थिवान् । तत्रापि फलपुष्पादि, नानाद्रव्यमचूचुरत् ॥ 3 ॥ स्तेनोऽयमिति विज्ञाय, मालाकार्। स्वसातः । सद्योनिष्कासयामास, भीमसेनमनर्थदम् ॥ 36 ॥ ततः स श्रेष्ठिनं कश्चि-दभ्यर्थ्य तद्गृहेऽवसत् । हट्टे तस्य स्थितोनित्यं, सर्वकार्याणि चक्रिवान् ॥ 37 ॥ तत्राऽपि दुष्ट व्यसनं, न तत्याज नराधमः । श्रेष्ठिहट्टस्थितं द्रव्यं, लुण्टित्वा स्वयमाहरत् ॥ 38 ॥ केनाऽप्यलचितः स्तन्यं, विधाय स किरातवत् । पापपुञ्जरतिजेने, प्रकृतिस्त्यजा नृणाम् ॥ 39 ॥ For Private And Persone Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन नृपस्य, ॥ 88 ॥ ***********-4:03-04 www.kobatirth.org ज्ञाततच्चौर्यवृत्तान्तः, श्रेष्ठी तं निरसारयत् । स्वकीयहट्टतो धूर्त, दुष्टं को विश्वसेन्नरः ॥ 40 ॥ तस्मात्पलाय्य स क्षुब्धः, पर्यटन् जीविकाकृते । मद्देभ्येश्वरदत्तेन, किंकरत्वेन रचितः ॥ 41 ॥ अथाऽन्यदा भीमसेनो - लोभाऽऽकृष्टस्त्वरान्वितः । नावमारुह्य जलधौ, तेनेभ्येन सहाऽव्रजत् ॥ 42 ॥ कियन्मार्ग समुल्लङ्घय, प्रचलन्वेगतः प्लवः । प्रवालाङ्कुरकोटीभि र्निशायां स्खलितोऽभवत् ॥ 43 ॥ नाविकैर्बहुधायत्ने, विहितेऽपि मुहुर्मुहुः । तद्यानं तदवस्थान, - मभवद्वल्लिवेष्टितम् ॥ 44 ॥ कियत्यपि गते काले, चीणाऽनजलसाधनः । महेभ्यः स व्यथापन्नः, प्राणांस्त्यक्तुं समुद्यतः ॥ 44 ॥ चत्वारि शरणान्यादा- बुचार्य स्थानकानि च । अष्टादश परित्यज्य, जीवान्सर्वांस्ततः क्रमात् ॥ 46 ॥ चमयित्वा त्रिधा जीवा-न्मिथ्यादुष्कृतमुच्चरन् । श्रेष्ठी स्मृतनमस्कारो - यावद् झम्पामदाञ्जले ॥ 47 ॥ तावत्किंशुकबच्चञ्चु स्तमालवर्णसन्निभः । शुकः कश्चित्समेत्याशु, निजगाद मनुष्यवाक् ॥48 ॥ महेभ्य ? बालमरणं, मा कुरुष्व विदांवर 1 / सर्वेषां जीवनोपायं शृणु त्वं सावधानतः ॥ 49 ॥ स्निग्धकान्ति विहङ्गं मां, मा विजानीहि केवलम् । अधिष्ठाताऽस्य शैलस्य, त्रिदशोऽस्मि नरोत्तम 1 ॥ 59 ॥ जीवितोपायमाख्यातुं, मर्त्तुश्च त्वां समुद्यतम् । निषेद्धमागतोऽत्राऽहं तस्मान्मद्वचनं शृणु ॥ 51 ॥ दयालुः कोऽपि युष्माकं साहसिकश्च यो भवेत् । मरणाऽभिमुखीभूय, सिन्धुमध्यस्थितं गिरिम् ॥ 52 ॥ गत्वा सोड्डापयेत्तत्र, स्थितान्भारण्डपचिणः । तेषां पचप्रवातेन, बोहित्थं ते चलिष्यति ॥ 53 ॥ तथाविधे कृते यूयं, जीविष्यथ न संशयः । उपायेन हि यच्छक्यं, न तच्छक्यं पराक्रमैः ॥ 54 ॥ निशम्यैवं शुकप्रोक्तं, व्यवहारी हितं वचः । नौकास्थिताञ्जनस्तत्र, गन्तुमपृच्छदादरात् ॥ 55 ॥ मृत्योर्भयेन सर्वेऽपि तद्वचोनैव मेनिरे । तदा श्रेष्ठी घनं द्रव्यं दातुं स्वीकृतवान्सुधीः ॥ 56 ॥ धनलोभसमाकृष्टो-भीम For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr CK++3+01++++******+++++ kathA | // 8 // Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *403000*40*8+K+K+++++ www.kobatirth.org सेनस्तदीयकम् । स्वीकृत्य वचनं पृष्टः, समुद्रस्थगिरिं ययौ ॥ 57 ॥ तस्य हकारवेणोश्चैर्व्रजतां वयसां प्लवः । गरुतां पवनेन द्राकू, चचालाङ्कुरमध्यतः ॥ 58 ॥ शैलस्थो मीमसेनोऽथ बिह्वलीभूतमानसः । चिन्तयञ्जीवनोपायं, भ्रष्टवर्मेव पर्यटन् ॥ 59 / / उपायं कञ्चिदप्राप्य, विलक्षीभूतमानसः । तमेव शुकमन्वेष्टुं पर्यधावत दुःखितः ॥ 60 ॥ दैवात्स शुकराजोऽपि भीमदृष्टिपथं गतः तत्कालमेव तेनाऽपि, गदितः स हितं वचः ॥ 61 ॥ भीमसेन ? समुद्रान्त- र्निपत क्षेममात्मनः । वाञ्छसि चेन्महामत्स्य - स्त्वां गिलिष्यति चाऽञ्जसा । / 62 / / ततः स जलधेस्तीरं यास्यति चणमात्रतः । सावधानमतिस्त्वञ्चे-गृहाणेमां महौषधिम् ॥ 63 ॥ निचिप्तयाऽनया मीनः कण्ठं विस्फारयिष्यति । त्वया तत्कण्ठमार्गेण, यातव्योजलवेस्तटः ॥ 64 ॥ मदुक्तकरणेनैव, जीवनं तव विद्यते । अन्यथा जीवनोपाय - स्त्रिषु लोकेषु दुर्लभः । / 65 / / शुकोक्तं वचनं सत्यं मत्वा साहसकर्मठः । तथाविधकृतोपायः, सिंहलद्वीपमाप सः ॥ 66 ॥ स्वस्थीभूय भ्रमस्तत्र, वीक्षमाणः समन्ततः । सरस्तत्रैकमालोक्य, विश्रामाय स जग्मिवान् ॥ 67 ॥ निर्मलं जलमापीय क्षणं संसेव्य शीतलाम् । वृचच्छायां दिशामेका - मुद्दिश्य प्राचलत्ततः । / 68 / / कियन्तं मार्गमुल्लङ्घय, व्रजतस्तस्य वर्त्मनि । त्रिदण्डी जटिलः कश्चिद्बभूव नयनाऽतिथिः ॥66॥ प्रणतः सोऽपि धीरोक्त्या, ब्रुवन्नाशीर्वचोमुदा । पप्रच्छ विनयोपेतं, तमागमनकारणम् ॥ 70 ॥ भद्र ? स्वं कोऽसि गहने, वनेऽत्र भ्रम से कथम् । दुःखितोज्ञायसेऽतो मे, निजदुःखं निवेदय ॥ 71 ॥ श्रुत्वेत्थं तापसगिरं, भीमसेनः प्रमोदभाक् । उवाच तापसश्रेष्ठ 1, मन्दभाग्योऽस्मि सर्वथा ॥ 72 ॥ जगत्यस्मिन् सुदुःखार्त्ताः, सौभाग्यभाग्यवर्जिताः । तेषामाद्यमवेहि त्वं मां तपस्विशिरोमणे ? ॥ 73 ॥ यदर्थं यामि यत्राऽहं तत्र तचैव सिद्ध्यति । तृषाऽऽर्त्ताय samudro For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir -+++++++++*** Page #194 -------------------------------------------------------------------------- ________________ - +- kthaa| भीमसेननृपस्य, 'पि, जलं मे नैव यच्छति ॥ 74 ॥ मयि यातेऽतिनिर्माग्ये, फलानि सरितां जलम् । रत्नानि रोहणगिरे-रदृश्यानि भवन्ति हि ॥ 75 / / न मे भ्राता पिता कान्ता, परिवारश्च कश्चन । तथापि जठरं भर्तृ-मशक्तोऽस्मि ब्रवीमि किम् ॥ 76 ॥ दीनं निशम्य तद्वाक्यं, मायावी तापसाऽधमः । जगाद वचनं प्रेम्णा, पीयूषाऽक्षरसन्निभम् । / 77 ॥ विषादं कुरु मा भद्र', विस्मर स्वपराजयम् । दृष्टे मय्यखिलं दुःखं, त्वदीयं नष्टमेव च ॥ 78 ॥ परेषामुपकाराय, पर्यटामि निरन्तरम् । न मे स्वार्थोऽस्ति लोकेऽस्मिन् , कस्मात्वं विमनायसे ॥ 79 ॥ मेघो वर्षति सर्वदोष्णकिरणः प्रद्योतयत्यम्बरं, चन्द्रः शीतलतां प्रयच्छतिफलन्तिमारुहाश्चन्दनाः । रोहन्ति प्रवहन्ति सर्वसरितोवाताश्च वान्ति चितौ, सन्तस्तुष्टिकरा अटन्ति सकलचैतत्सता लक्षणम् ॥ 80 ॥ मयासार्द्ध समागच्छ, सिंहलद्वीपमध्यतः । तुभ्यं दास्यामि रत्नानि, खनीजानि बहून्यहम् ॥ 81 ॥ त्रिदण्डिनोवचः श्रुत्वा, तेन साकं चचाल सः । विश्वासं जनयत्याशु, मुनिवेषो हि देहिनाम् । / 82 / / शतमुद्राव्ययेनैव, क्रीत्वापाथेयमुत्तमम् । कियद्भिर्दिवसैरत्न-खानीं तो प्रापतुर्मुदा ॥ 83 ॥ अथ कृष्णचतुर्दश्यां, कपटागारतापसः । भीममुचार्य तत्खन्या, रत्नानि चाऽगृहीत्स्वयम् ॥ 84 ॥ दुष्टेन तेन तद्रज्जू-मुच्छिद्य तत्र कैतवात् । निचिचिपे भीमसेन-स्तदविष्टायकाय वै ॥ 85 ॥ देवताबलये भीम, विमुच्य तत्र तापसः । अध्वानमन्यमाश्रित्य, चचाल मुदिताशयः ॥ 86 ॥ / निर्विएणमानसो भीमो-चभ्रामेतस्ततः खनौ । अत्यन्तपीडितं कश्चि-ददर्श पुरुष कृशम् ॥ 87 ॥ भीमसेन समालोक्य, सोऽपि जातदयोऽब्रवीत् । वत्स ? मृत्युमुखे कस्मा-दस्मिन्त्रागतवानसि ॥ 88| मद्वत्तेनैव दुष्टेन, तापसेन विलोम्य किम् । वञ्चितोऽसि प्रदानेन, रत्नानां त्वमपि प्रिय ? ॥ 86 ॥ ओमित्युक्त्वा भीमसेनः, पप्रच्छ पुरुषं तदा । उपायोऽस्मादहि- * ॥ 89 ॥ For Private And Persone Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***+******++******+++****** www.batirth.org rgantu-masti चेन्मां निवेदय ॥ 60 ॥ जगाद पुरुषो वत्स ? शृणुष्व वचनं मम । श्वः स्वर्गादेववनिता - श्रागमिष्यन्ति काश्चन ॥ 91 ॥ स्वस्वाऽधिष्ठितरत्नाना - मुत्सवं कर्तुमत्र ताः । अस्याः खनेरधिष्ठातृ देवं नानोपचारतः ॥ 92 ॥ रत्नचन्द्राभिषं गीत-नृत्याद्यैर्मुदिताशयाः । पूजयिष्यन्ति रुचिर - दीव्यनेपथ्यभूषिताः ॥ 93 ॥ त्रिभिर्विशेषकम् ॥ तस्मिन्क्षणे सभृत्यस्य, रत्नचन्द्रस्य मानसे । लग्ने संगीत के सद्य-स्त्वया गम्यं बहिस्ततः ॥ 64 ॥ तदानीं त्रिदशा अन्ये, गच्छन्तं त्वामपि क्षमाः । किञ्चिद्विधातुमक्षुब्धं, नो दीव्यशक्तिधारिणः । / 95 / / अयं ते जीवनोपायो - विद्यते नेतरोध्रुवम् । एवमाश्वास्य भीमं स-दिवसं वार्त्तयाऽनयत् ॥ 66 ॥ द्वितीयस्मिन्दिने प्रातर्देव्यः काचित् समागमन् । विमानेषु स्थिता - स्तत्र, महोत्सवपुरःसरम् ॥67॥ संगीतके निमग्नाऽऽत्मा, तदधिष्ठायको यदा । स्वकिङ्करसमेतोऽभू- तदा भीमः पलायितः । / 98 / / शनैः शनैस्ततो भीमो - व्रजन्मार्गे कियद्दिनैः । चितिमण्डनमापेदे, सिंहलद्वीपगं पुरम् ॥ 66 ॥ तस्मिन्पुरे महेभ्यानां, मुख्योलक्ष्मीपतिर्वणिक् । भीमस्तस्य गृहे नाना - भाण्डागारोपरि स्थितः ॥ 100 ॥ भीमाकृतिर्भीमसेनः, प्रवीणः परवश्चने । तस्य व्यापारिणोहट्टाद्, बहुवस्तून्यपाहरत् ॥ 101 ॥ यादृशी प्रकृतिर्यस्य तादृशं तस्य वर्त्तनम् । उपायशतकेनाऽपि, पुच्छं वक्रमेव हि । / 102 / / अथाऽन्यदा दुर्गपालैर्नगरान्तरचारिभिः । स्तेनोऽयमिति विज्ञाय सोऽवध्यत निषादबत् । / 102 / / कृतागसं पुरे तस्मिन् तं परिभ्राम्य तेऽनयन् । वध्यस्थानं नृपादेशा-द्राजदूताः सकौतुकम् ॥ 104 ॥ निरीक्ष्येश्वरदत्तस्तं मत्वा च स्वोपकारिणम् । अभ्यर्थ्य भूपतिं सद्यो, भीमसेनममोचयत् । / 105 / / पोतमारुह्य तस्मात्स, - भीतः कतिपयैर्दिनैः । साहसकर्मनिष्णातः, पृथ्वीपुरपुरं गतः ॥ 106 ॥ पोतादुत्तीर्य मीमः स्व- वृत्तान्तं तत्र चारिणम् । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #196 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan कथा भीमसेन-| नृपस्य, ॥ 90 ॥ पुरुषं ज्ञापयामास, देशान्तरनिवासिनम् ॥ 107 ॥ तद्वत्तान्तं समाकण्ये, पथिका स तमब्रवीत् । मा शोचस्व मया सार्च, समागच्छ सुखेन वै ॥ 108॥ बजतो रोहणगिरि, तयोरधनि सत्त्वरम् । संप्राप्त आश्रमः कोऽपि, तापसानां म्नोर्म्ः॥10॥ तत्राऽऽसीजटिलाऽभिख्यो-मिताशी वृद्धतापसः । नमस्कृत्य प्रमोदेन, तमुभी तत्र संस्थितौ ॥ 110 ॥ ताबजाङ्गलनामैका, शिष्यस्तस्य पदाऽम्बुजे । प्रणनाम गुरोर्नेम्रो-विनयेनाऽऽगतोऽऽम्बरात् ॥ 111 / / कपटैकनिधिः शिष्य-पप्रच्छ जटिलोनिजम् । वत्स त्वमधुना कस्मा-दागतोऽसि निवेदय ॥ 112 ॥ जाङ्गलः प्रोचित्रान्स्वामिन् 1, सौराष्ट्रे जग्मिवानहम् । तत्र शत्रुञ्जये तीर्थे, उज्जयन्तगिरौ तथा ॥ 113 ॥ श्रीमजिनेन्द्रबिम्बानि, संपूज्य च्न्द्नादिमिः। दीव्यकान्तिमयान्यत्र-भवन्तं दृष्टवानहम् । / 114 ॥ मादृशः पुरुषः कश्चि-प्रभावं तीर्थयोस्तयोः । प्रवक्तुं न समर्थोऽस्ति, किं वदामि तवाग्रतः ॥ 115 / / महिमानं ययोआतुं, न चमः कोऽपि मानवः । केवलं केवली वेत्ति-ज्ञातलोकत्रयस्थितिः ॥ 116 ॥ यदाराधनतोलोकद्वयसौख्यं हि जायते । तत्रोजयन्तशैलस्य, प्रभावं कथयाम्यहम् ॥ 117 ॥ यस्याऽऽराधनमात्रेणा-'शोकचन्द्र इवाऽमलाम् । कीर्ति कान्ति कलां देही, लभते स्वर्गसंपदम् ॥ 118 ॥ चम्पायां निर्धनोऽशोक-चन्द्रः चत्रकुलोद्भवः । परोपकारनिरतोविरक्तोगृहकर्मणि ॥ 119 ॥ अन्यदा पर्यटन खिन्नो-दृष्ट्वा जैनतपस्विनः । दयालून् स नमस्कृत्य, पप्रच्छ विनयान्वितः । / 120 ॥ मनीन्द्रा ? दर्भगत्वेन, भयसा पीडितोऽस्म्यहम् । उपायं यदि जानीथ, कृपया ब्रत माऽञ्जसा ॥ 12 ॥ तपस्विनः समाचख्यु-र्वत्स ? कर्मवलाच्छृणु । प्रमादी निर्बलोजीवो-भ्रमत्यस्मिन्भवोदधौ । / 122 / / अन्यथा कर्म तत्कर्नु, न शक्तः कोऽपि मानवः । पीडयत्यलमात्मानं, तत्संकल्पविकन्यतः ॥ 123 / / विपाकं कर्मणां जीवो-'भुक्त्वा रैवतकं girim । ॥ 9 ॥ For Private And Personlige Only Page #197 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan शुद्धभावादनासेव्य, कर्मपाशाम मुच्यते ॥ 124 ॥ एवं मुनिवचः श्रुत्वा, शुद्धभक्तिसमन्वितः । मनोमिलाषयाऽशोकचन्द्रोरैवतकं ययौ ॥ 125 ॥ स्थिरवृत्तिः स तत्रस्थ-स्तपश्चर्या समादधत् । कियहिनैरधिष्ठात्री, तद्गिरेरम्बिका सुरी ॥ 126 ॥ समागत्याऽन्तिके तस्य, तस्मै तुष्टमना ददौ । स्पर्शमात्रेण लोहस्य, सुवर्णकारकं मणिम् । / 127 ॥ गृहीत्वा तन्मणिं सोऽगाव, पत्तनं निजमुत्सुकः । द्रव्यसाहाय्यतोराज्य, रचितैर्बहुमिनरैः ॥ 128 / / लब्ध्वा च विविधान्मोगान् , भुजे शुभयोगतः । उपार्जितोहि पुण्योधः, किं किं न जनयेत् सुखम् । / 129 ॥ युग्मम् ॥ अथैकदाऽशोकचन्द्र-वेतसाऽचिन्तयत्सुधीः । प्राप्तराज्यरमालक्ष्मी-मा घिगस्तु प्रमादिनम् । / 130 ॥ यत्प्रभावेण यत्प्राप्ता,-मया राज्यादिसंपदः । सा देवी न स्मृता कापि, न नता पापबुद्धिना ॥ 131 / / एवं विचिन्त्य शुद्धाऽऽत्मा, तीर्थयात्राकृतेऽचलत् । सामग्री मेलयित्वा स-ददद्दानं जनैर्वृतः ॥ 132 ॥ कतिभिर्वासरैः संघ-सहितः स नराधिपः । शत्रुञ्जयगिरि प्राप, स्वजनैः प्रिवारित्ः॥ 133 ॥ श्रीमदादिप्रसुं तत्र, पूजयित्वा यथाविधि । रैवतादि ततः प्राप-स श्रियाऽलङ्कतं शुभम् । / 134 ॥ गजेन्द्रपदमुख्यानां, कुण्डानां पुण्यवारिणि । कृतस्नानः स विधिना, नेमिनाथमपूजयत् । / 135 ॥ ततोऽम्बिका जगन्माता, पूजिता तेन भूभृता । विविधैः कुसुमेधूपै-नतेन भक्तिभारतः ॥ 136 ॥ व्यचिन्तयदिति प्राज्ञो-विरक्तीभूय चेतसि । शरदां त्रिशती याव-द्राज्यं भुक्तं मया शुभम् । / 137 ॥ नेमिनाथस्य देवस्य, देव्य्म्बायास्त्थाऽखिल्ः। प्रभावो विद्यते नूनं, विना देवं कुतः सुखम् ॥ 138 ॥ राज्याऽऽसनसमारूढा, पुत्रो भवतु मेधुना । जैनी दीचां गृहीत्वा श्री-नेमिनाथं भजाम्यहम् । / 136 ॥ विचिन्त्येति निजं पुत्रं, प्रस्थाप्य स्वपुरं प्रति । तत्कालं स्थापयामास, भूपती राज्यविष्टरे ॥ 140 / / स्वयश्च दीक्षामादाय, For Private And Personlige Only Page #198 -------------------------------------------------------------------------- ________________ kthaa| बीमसेन ॥ 91 ॥ सद्गुरोश्चरणान्तिके । शुभध्यानवशादन्ते, मोक्षधाम जगाम सः ॥ 141 ॥ इत्युक्त्वा जाङ्गलः प्रोचे, पुनः पूज्यगुरो ? मया । साचाद् दृष्टमिदं सर्व, माहात्म्यं तीर्थसंभवम् ॥ 142 ॥ उजयन्तगिरेस्तुल्य-मन्यत्तीर्थ न विद्यते । यत्सेवनामरोभुक्त्वा, सुखं मोक्षमवाप्नुयात् ॥ 143 ॥ यत्तीर्थस्य निषेवणेन मनुजाः पापा अपि प्रचत-दुष्कर्मारिचयाः चणेन परम स्थानं व्रजन्त्यचयम् । आकाशे चरतां स्पृशत्यपि यदि च्छायोजयन्ताञ्चलं, येषां ते न भजन्ति दुर्गतिमहो! तत्सेविना का कथा ॥ 144 ॥ जाङ्गलोक्तमिति श्रुत्वा, प्रभाव रैवताऽचलम् । उत्कृष्टं तापसाः सर्वे, प्रमोदं परमं ययुः ॥14shaa रोहणाद्रिः पुरा गम्यः, पश्चाद्यात्रा भविष्यति । निश्चित्येति ययौ भीमो-सह चैदेशिकेन तम् ॥ 16 ॥ मार्गमुनवयन्तौ तौ, रोहणाञ्चलसन्निधौ । गत्वा संपूज्य तीर्थेशं, रजनी निन्यतुर्मुदा ॥ 147 ॥ प्रभाते तावुभौ रत्न-खनि प्राप्य मणीच्छया । हा दैवेति समुचार्य, प्रहार चक्रतुः खनौ ॥ 148 ॥ लेभे रत्नद्वयं भीम, स्ततोऽमृन्यमनुत्तमम् । तयोरेक राजकुले, प्रदाय निरगाव ततः ॥ 146 ॥ सवमारुह्य गच्छन्स-वारिधी पूर्णिमानिशि । विलोक्य शशिनं तेन, साकं रत्नमततुलत् ॥ 15 ॥ है मुहुर्मुहुस्तयोः कान्ति, बीचमावस्य हस्ततः । प्लवप्रान्तस्थितस्याऽस्य, रत्नं वाडौं पपात तत् ॥ 151 / / कष्टेनाऽऽसादितं । रत्नं, मूढेन पातितं मया । चिन्तयबिति सद्यः स-पाप मृ.मतुच्छकाम् ॥ 152 / / ततः स चेतना लब्ध्वा, पूचकार विशेषतः । हा दुर्दैव ? त्वयेदं किं, विहितं जीविताऽपहम् ॥ 153 ॥ धिग्दैवं जीवनं मे घिर, धिगस्तु जन्म मामकम् । कष्टव्याधिमयाल्लोके, जीवितान्मरणं वरम् ॥ 154 ॥ विलपनिति भीमः स-पुनर्मूर्छामवाप्तवान् । कोलाहलध्वनि श्रुत्वा, मिलितास्तत्र नाविकाः ॥ 155 ॥ शीतलाषुपचारेण, नाविकैः चणमात्रतः । सचेतनीकृतोभीम-स्तानुच्चैः प्रत्यभाषत For Private And Persone Only Page #199 -------------------------------------------------------------------------- ________________ // 156 // मद्रत्नं वारिधावत्र, पतितं नाविकास्त्त्ः। स्तम्भयचं प्लवं मेत्र, रत्नशुद्धिर्विधीयताम् ॥ 157 ॥ निशम्य तद्चश्चित्रं, वैदेशी तमथोऽवदत् । मित्र ? किं तेऽद्य संजातं, क रत्नं क जलं महत् । / 158 / / केदं प्रवहणं यत्र, रत्नं निपतितं तव । तत्स्थानं दतस्त्यक्तं, लचितोऽध्वाऽधुना बहुः ॥ 156 / / तस्माच्छोकं महाबन्धो ? विमुञ्च धीरता भज । विद्यमाने मयि व्यर्थ, न कार्य रत्नचिन्तनम् । / 160 ॥ अधृतिश्चेद्गृहाणेदं, मदीयं रत्नमुत्तमम् । किश्चाद्यापिचितौ माति, पवित्रो रैवताऽचलः ॥ 161 ॥ अतस्त्वया विषादो नो, विधातव्योमदन्तिके । श्रुत्त्वेति वचनं भीमो-ललवेवारिधि क्रमात् ॥ 162 / / समुद्रतटतोमीमः, समित्रो रैवताचलम् । चचाल रत्नपाथेयं, गृहीत्वा मुदिताऽऽशयः । / 163 / / दुर्भाग्ययोगतोमार्गे, स्तेनवृन्देन लुण्टितः । पाथेयवस्त्रहीनः स-वीणदेहोऽभवभृशम् ॥ 164 ॥ वर्त्मन्येकं मुनिं दृष्ट्वा, कल्पवृक्षमिवापरम् । ममदे मानसे भीमो-विहितानतिरुत्तमम् ॥ 165 ॥ ततस्तौ स्वस्थतां प्राप्य, दु:खितौ तं मुनीश्वरम् । शापयामासतुः स्वीयं, वृत्तान्तं सर्वमादितः ॥ 166 ॥ मुनीन्द्र ? दुखदारिद्य-पीडितानां शिरोमणी । आवामवेद्यतोऽत्रैव, झम्पा दातुं समागतो ॥ 167 ॥ अस्मादेवगिरेझम्पा,-पातं कृत्वा मुमूर्षुको । दुरन्तदुःखपाथोधेः, पारं यास्याव इष्टदम् ॥ 168 ॥ जीमूतो जलमन्तरा गतचितिर्देहः सुगन्धं विना, पुष्पं निष्कमलं सः शशधरः कान्ति विनाऽस्ण्स्कृता। वाणी दुष्टसुतं कुलं न विनयो न्यायं विना शोभते, भृक्षारो भयमन्तरा च रजनी चन्द्रेण हीना सदा ॥ 166 ॥ सेना नायकमन्तरा सुवनिताहीनं गृहं शोभनं, प्राचारेण विना कुलीनपदवी धर्मोदयामन्तरा । नेत्रेणेव विना मुखं सुललितं, सत्यं विना वक्तृता, प्रासादः प्रतिमां । विना न मनुजो द्रव्यं विना शोभते ॥ 170 / / विषण्णयोस्तयोर्चाचं, निशम्य दीनतामयीम् । मुनिः प्रोवाच तौ प्रीत्या, For Private And Personale Only Page #200 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan मीमसेननृपस्य ॥ 12 ॥ दयावासितमानसः ॥ 171 ॥ प्राग्जन्मनि युवाभ्यां वै, सम्यग्धर्मो न साधित्ः। तस्मानिर्धनता प्राप्ता, युवयोर्व्यसनप्रदा ॥ 172 / / अतः खेदो न कर्तव्यो-जीवितव्ये निरागसि । धर्माराधनतः सम्यक्, सुलभाः संपदोनृणाम् ॥ 173 ॥ दुर्गति प्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ 174 / / धर्मोमङ्गलमुत्कृष्टं, धर्मः स्व्र्गाऽप्व्र्ग्द्ः। धर्मः संसारकान्तारो-बकने मार्गदेशकः ॥ 175 ॥ धर्मोमातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः । * स्नियति बन्धुवत् ॥ 176 ॥ धर्मः संक्रमतेऽत्युच्चै-गुणान्गुरुरिवोज्ज्वलान् । धर्मः प्रकृष्ट स्वामीव, प्रतिष्ठां च प्रयच्छति ॥ 177 ॥ धर्मः शर्ममहाहये, ध्र्मोव्र्माऽरिस्ण्क्त्ते। धर्मो जाड्यच्छिदत्राऽऽशु,-धर्मो मर्ममिदंहसाम् ॥ 178 ॥ धर्माजन्तुर्भवेद्भूपो, धर्माद्रामोऽर्धचयपि । धर्माच्चक्रधरो धर्मा-देवो धर्माच्च वासवः ॥ 176 / / अवेयकाऽनुत्तरेषु, धर्माद्यात्यहमिन्द्र। ताम् । धर्मादाईन्त्यमामोति, किं किं धर्मान्न सिद्ध्यति ॥ 180 ॥ दुर्गतौ प्रपतज्जन्तु-धारणार्म उच्यते । दानशीलतपो भाव-भेदात्स तु चतुर्विधः ॥ 181 ॥ धर्माजन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरुवलं धर्माच्च ) नीरोगता । धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्वधर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ 182 ॥ सौभाग्यसारजनकं जनसेवनीयं, मन्या ! निजाऽऽत्महितकारकमाश्रयध्वम् । धर्म सदोद्धतिकरं पततां मवाज्यौ, दुर्दान्त भीमजलजन्तुभयङ्करेऽस्मिन् ॥ 183 ॥ दुवारं दमयत्यनङ्गकरिणं निर्मूलयत्यापदं, मोहारिं च मिनत्ति दुर्मदलता निर्णाशयत्यञ्जसा । क्लेशाऽनोकहमुच्छिनत्ति करुणामुत्पादयत्यङ्गिना, धर्मः श्रीजिनभाषितः शुभधिया सम्यक् स्माराधित्ः॥184॥ अर्थस्तं समुपैति दुष्टरिपवस्तिष्ठन्ति दूरं सदा, प्रेक्षन्ते न तमापदः सुखततिस्तं सेवते सर्वदा । सर्वे तं समुपासते गुणिजना na ॥ 92 ॥ For Private And Personlige Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra +++++******+++++ www.kobatirth.org. द्वेष्टि कोऽपि क्षितौ, धर्माराधनतत्परो भवति यः सम्यक्त्वशीलोऽनिशम् ॥ 185 ॥ दुर्वृत्ता विषधारिणः प्रकुपिताः किं कुर्वते तं नरं, दुर्वारा हरिणाधिपा उपगता निर्वैरतां यान्ति वै। दुर्भेद्यान्तरवैरिणश्च निकषा नाऽऽयान्ति सर्वापहा, धर्माराधनतः प्रभुं भजति यः श्रेयः श्रियाराजितम् ॥ 186 ॥ दीर्घाऽऽयुर्भवदुःखनाशनमथो तस्याऽऽपदो दुर्लभाः, संपत्तिः सुलभा भवत्यनुदिनं स्वेच्छानुसारी जनः । दुष्प्रेक्ष्याश्च नराधिपा हितकृतो द्विष्टोऽपि मित्रायते, यो धर्मं भजते दयामयमखण्डचेमदानक्षमम् ॥ 187 ॥ दारिद्र्यं दलयत्यखण्डविभवं संपादयत्युभतं, विघ्नानि स्खलयत्यजस्रमखिलं सुते मनः कन्पितम् । चिन्तारत्नसमः समाश्रितदयः सर्वापदंवारय-त्यानन्दं जनयत्यनन्तसुखदो धर्मः समाराधितः ॥ 188 ॥ भूमौ सन्ति सहस्रशः सुखकरोपायाः छतापायकाः, सच्छास्त्राऽऽगमतस्वबोधनमुखाः पुंसां भवोद्वेगिनाम् । सत्यत्वेकमिहास्ति साधनमहो तीर्थाधिनाथोदितः, सर्वार्थप्रतिपादनैककुशलोहारी हि धर्मः शुभः ॥ 189 ॥ धर्माराधनमिच्छति क्रमतया यः पारमेतुं नरः, संसाराम्बुनिधेर गाघपयसो निर्विघ्नतापादकम् । सोऽनर्थं घनतापदं न लभते लोकोद्भवं सर्वदा, अक्षय्यस्थितिमाश्रयत्यभिमत वान्ते सतामीप्सिताम् ॥ 160 ॥ धर्माराधनमीहते जनगणो धर्मश्रितो मद्रवान् धर्मेण चयमेति विघ्नविततिर्धर्माय यत्नंसदा । विज्ञः संतनुते प्रयाति विपुलां धर्माद्विभूतिं चणात् । धर्मस्याऽप्रतनुप्रभाव उचितो धर्मान किं सिद्ध्यति ॥ 161 ॥ नृणां सत्कुलजन्म कीर्तिरमला सौभाग्यमारोग्यता, लक्ष्मीरद्भुतशर्म रम्यवनिता विद्याऽऽयुषो दीर्घता । पूज्यत्वं च जनेषु निर्मलयशो हस्त्यश्ववृन्दं तथा, धर्मादेव सुरेन्द्रचक्रिविभवः संपद्यते सर्वदा । / 192 ॥ बालमृत्युं ततस्त्यक्त्वा, सर्वसिद्धिप्रदायकम् । उज्जयन्तगिरिं यातं तपस्विगणसेवितम् । / 193 / / इत्थं मुनिवचः श्रुत्वा पप्रच्छ भीमभूपतिः । ईदृशं व्यसनं For Private And Personal Use Only 143+++******+++ Acharya Shri Kassagarsuri Gyanmandir Page #202 -------------------------------------------------------------------------- ________________ www.kobabirth.org Achanasha G श्री PHIkaranA क्था। मीमसेननृपस्य ॥ 9 ॥ कस्मा-मया प्राप्तं तपोनिधे ? ॥ 164 ॥ निजविज्ञानतोऽवादीद्-मुनीन्द्रो विजितेन्द्रियः । विराधितो मुनिः पूर्व, तेन दुःखमवाप्नुथाः ॥ 165 / / सुखदुःखनिदानं हि, धर्माऽधौ प्रकीर्चितौ । निशामयैतद्वृत्तान्तं, कथयामि तवाऽधुना ॥ 16 ॥ पतिष्ठानपुरे रम्ये, भरतचेत्रवचिनि । शक्तिसिंहाभिधोभूपो-बभूवामितविक्रमः । / 197 / / महाराज्यसमृद्ध्या च-राजितो महिषीगणैः । न्यायनिष्णातसदुद्धी-राज्यं पालयति स्म सः ॥ 198 ॥ वनं जगाम भूपः स-मृगयां कर्नुमन्यदा । लक्ष्यीकृतोमृगश्चकः, शरेण नेशिवांस्ततः ॥ 166 भूपतिस्तमनु क्षिप्रं, धावितः स त्वलक्ष्यताम् । जग्मिवांस्तरुकुञ्जेषु, निर्भाग्यस्य धनं यथा ॥ 200 ॥ तत्र दुमतले कञ्चित् , कायोत्सर्गेण संस्थितम् । मुनिं दृष्ट्वा नृपोऽपृच्छ-न्मृगः कुत्रगतो वद । 201 ॥ मुनिअउनतया तस्थौ, ध्यानावस्थितमानसः । तेन क्रुद्धः स तंबद्ध-मादिदेश स्वसेवकान् ॥ 202 ॥ मुनिंबद्धा ततस्तेऽपि, | तं परित्यज्य तत्र वै । व्रजन्तो प्रतिस्थान, भ्रमन्तिस्माऽऽकुलेन्द्रियाः ॥ 203 ॥ मनासाथ मृगं पश्चा-दलमानः स भूप्तिः। कुर्वन्विकन्पसङ्कल्पान् , सस्मार मुनिबन्धनम् ॥ 204 ॥ अष्टादशघटीर्यावन्मुने-चन्धनमातनोत् । तेन शोकं दधानः स-मुनि बन्धनतोऽमुचत् ॥ 20 ॥ चमयित्वा ततो भूप-स्तं मुनि विन्याऽन्वित्ः। निजराज्यं समासाद्य, प्रजाः पालयतिस्म स्ः॥206॥ शक्तिसिंहस्ततोमृत्वा, त्वमभूत्र जन्मनि । पूर्वोपार्जितकर्माणि, भुज्यन्ते मानवैरिह ॥ 207 ॥ मुनेआनस्थितस्यैव-मन्तरायस्त्वयाकृतः । तत्कर्म सर्वथा नैव, तव चीथं चमापनात् ॥ 208 ॥ दृढाऽन्तरायवन्धस्ते, जातोऽस्ति तेन कर्मणा । इति विज्ञाय पथिक ? माशोचस्व महामते ! ॥ 209 ॥ मुनयः सर्वदा सेव्या-मतिमद्भिर्द्विधा ततः । विराधना न कर्त्तव्या, कदाचिदपि तादृशाम् ॥ 210 ॥ तेषां विराधनेनैव, दुःखानि लभते नरः । सेवनाञ्च मनोऽभीष्टं, फलं प्रामोति सर्वदा For Private And Personale Only Page #203 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan | // 211 / / भद्राऽधुनाशुभकालो-व्यतीतो नात्रसंशयः । कन्याणं तेऽचिराद्भावि, विषादं दूरतस्त्यज ॥ 212 ॥ धरित्रीमखिला भीम ! जिनमन्दिरमण्डिताम् । करिष्यसि त्वमेवेमां, प्रागुपार्जित्पुन्न्य्त्ः॥ 213 ॥ त्वादशः पुण्यवामन्यो-नास्ति लोकेषु कश्चन । अतःपरं त्वया नैव, विधेयं दुष्टचिन्तनम् । / 214 ॥ निशम्येति मुनेर्वाक्यं, भीमसेनः समित्रकः । मुनि नत्वा शुभं ध्यायन् , जगाम रैवताऽचलम् ॥ 21 ॥ क्रमेण गिरिमारुह्य, स तं घोरतपःक्रियाम् । विधाय पूजनं श्रीम-बेमिनाथस्य चक्रिवान् ॥ 216 ॥ तत्रैकदा महासङ्घो-यात्रां कर्तुं समागमत् । यत्र सङ्घाधिपो भीमा-नुजोऽभूजिनवल्लभः ॥ 217 ॥ यात्रिकैः सचिवैः साकं, प्रभोरारार्तिको दधत् । जिनालये निजो बन्धु-र्मीमसेनेन वीक्षितः ॥ 218 ॥ समाप्ताऽऽआर्तिकाकार्यः, सोऽपि भीमं व्यलोकयत् । उपालचि स तेनाऽथ, सचिवाः प्रोचिरेऽञ्जसा ॥ 216 ॥ पश्यतावनरः कोऽय,-ममात्याजगदुर्मुदा । राजन्नयं तवभ्राता, यदर्थ वीचितं जगत् ॥ 220 / / अथोत्थितेषु सर्वेषु, भूपतिनिजबान्धवम् । ज्येष्ठमालिङ्गथ हृष्टाऽऽत्मा, प्रण नाम मुहुर्मुहुः । / 221 / / भीमोऽपि स्नेहलतिका, वर्द्धयितुं पुनः पुन्ः। सिञ्चन्नश्रुजलं मूनि, चुचुम्ब तस्य मोदतः ॥ 222 / / अनुजस्तं जगौ भक्त्या, ज्येष्ठबन्धो! न तत्स्थलम् । मया स्वच्छोधनं यत्र, स्वप्रेष्य व कारितम् । / 223 ॥ भ्रातरवावधिन्यास-इव राज्यं त्वदीयकम् । मया संरक्षितं कृत्वा,-कृपां स्वीकुरु सत्वरम् । / 224 / / प्रियवन्धो ? परित्यज्य, दीनं मां लघुवान्धवम् । अद्य यावस्थितः कुत्र, भवानिःस्नेहता कुतः । / 225 ॥ इत्थं विनीतवाक्येन, भीमसेनोऽतिहर्षितः । स्वकीयं राज्यमादत्त, तत्वधीः सचिवैः सह । / 226 ॥ शुद्धेनवारिणा स्नातो-भीमसेनस्ततःप्रमुम् । संस्नाप्य पूजयित्वाचा''-राचिंकामुदतारयत् । / 227 ॥ अष्टातिकोत्सवं कृत्वा, प्रत्यहं विधिपूर्वकम् । अनुजेन समं मीमो नेमिनाथमपूजयत् ॥228॥prnnmyaa'thjinaa For Private And Personlige Only Page #204 -------------------------------------------------------------------------- ________________ Acharyasamagranema धीश, भीमसेनः स्म्न्वित्ः। निजेन परिवारेण, स्वदेशमचलत्सुधीः ॥226॥व्र्त्म्न्य्नेक्भूपालैः, पूजितो भीमभूपतिः । स्वकीयंमउमसेन- पत्तनं प्राप, महोत्सवपुरःसरम् ॥ 230 ॥ सुलवणं नृपं दृष्ट्वा, मुदिताः पुरवासिनः । प्रावेशयन्नरेशं तं, नगरं समहोत्सवम् ॥ नृपस्य ॥ 231 / / पौराङ्गनासमाचिप्तान् , लाजान्गृहन् नराधिपः । जनानानन्दयन् दृष्ट्या, निजप्रासादमासदत् । / 232 ॥ धनवना' श्वताम्बूल-वचोदृष्टिभिरङ्गिनः । सर्वान्सत्कृत्य भूजानिः, प्राविशनिजमन्दिरम् ॥ 233 ॥ कुलदेवं नमस्कृत्य, निज्ब्न्धुस्म्॥94॥ न्वित्ः। विधाय भोजनं मीमो,-विशश्राम ततः चणम् ॥ 234 ॥ समाचणेऽथ सञ्जाते, वेदिते प्रतिहारिभिः । सम्यैरलंकृतं भीमः, प्रतीयाय सदोगृहम् ॥ 235 ॥ प्रीणयन् भूपतिर्लोकान् , धर्म कुर्वननातुरः । अलुब्धोधनमागृखन् , शान्तः पृथ्वीमपालयत् । / 236 ॥ तस्मिन्त्राज्यं वितन्वाने, चौर्य श्रवणगोचरम् । नागरा दुःखिता नाऽऽसन् , धर्मभ्रष्टाश्च केऽपिनो ॥ 237 / / क्रुधा पितृवधं स्मृत्वा, स्वकृतं भीम्भूप्तिः। शोचमानो धरां चक्रे, जिनप्रासादमण्डिताम् ॥ 238 ॥ सांसारिकविकारान्स-त्रा । सयन्दीनदीनताम् । दलयन्पूज्यसद्भक्तिं, दधानोराज्यमातनोत् ॥ 236 ॥ जितारिः स लधु बन्धुं, युवराजपदान्वितम् । कृत्वा वैदेशिकं मित्र कोषाध्यक्षमथाकरोत् ॥ 240॥अन्य्दा जिनपूजार्थ, बायोद्यानं गतोनृपः । तत्र विद्याधरं कश्चि-द्वि लोक्याऽपृच्छदादरात् । / 241 ॥ कृतः समागतोऽसित्वं, सोऽपि प्रीत्यातमब्रवीत् । राजन् ? भृणुष्व मद्वार्ता, संसारेऽभयदायिनीम् । / 242 / / शत्रुञ्जयरैवताद्रि-तीर्थयात्रा सुखप्रदाम् । विधायाऽहं नमस्कर्तु, श्रीजिनेन्द्रं समागतः ॥ 243 ॥ विद्याधरवचः श्रुत्वा, तीर्थस्मरणमाप स्ः। धिक मां यतो गिरीन्द्रं तं, गत्वा नैवाऽनम प्रभुम् ॥ 244 ॥ यस्य मृत्युः सुहृद् लोके, | यच मृत्योः परं गतः । निश्चिताऽमरभावो यः स निद्रातु सुखेन वै ॥ 245 ॥ मृत्युघंटा सदा येषां, mUrdhinAdA~stanotyaho / // 9 // For And Persone n Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***++++******++******++K+++ www.batirth.org तथाऽपि मोहपाशेन बद्धः स्मरति नो हितम् ॥ 246 ॥ करालकालग्रस्तोऽपि निर्बुद्धिर्मनुजो जरन् । लोकान्तरसुखाऽपेचां, कुरुते न हितावहाम् ॥ 247 ॥ रोगैकमूलमासाद्य, शरीरं शान्तचेतसः । यावजीरोगता तावत् तन्वन्त्यात्महितं स्वतः ॥ 248 / / यावजरा नरं नैति, यावचेन्द्रियपाटवम् । तावदात्महितायैव । यतितव्यं मनीषिभिः ॥ 246 ॥ यावदारोग्यता देहे, यावद्भुद्धिबलोदयः । तावद् परोपकाराय, विधेया न विरामता ॥ 250 ॥ परकार्यरताः सन्तः सन्तोषाऽमृत भोगिनः । संसारसागरं भीमं कुर्वन्ति सुतरं सदा । / 251 ॥ ये दयामार्गमासाद्य, हिंसालेशं न कुर्वते । उद्धरन्तः परानत्र, मृत्युमेतं तरन्ति ते ॥ 252 ॥ मृत्युना म्रियमाणानि भूतान्येतानि भूतले । न पश्यन्ति हितं स्वीयं, निजकर्मप्रभावतः ॥ 253 / / गतागतैः सदा पुंसा-मायुरादाय वासराः । व्यतियन्ति न तन्मूढा जानन्ति दीनमानसाः ॥ 254 ॥ चिन्तयमिति राज्यं स्वं, प्रदाय लघुबन्धवे । गृहीताऽम्पजनः स्वृद्धः, स ययौ रैवताऽचलम् ॥ 255 ॥ क्रमेण प्रथमं गत्वा, शत्रुञ्जयमहागिरिम् । आदिनाथं प्रभुं नत्वा गन्धपुष्पैरपूजयत् ॥ 256 ॥ विधाय विधिना तस्मि - अष्टाहिक महोत्सवम् । तस्मादुचीर्य प्रीतः स जगाम रैवतं गिरिम् ॥ 257 | नेमिनाथजिनाऽधीशं कर्पूराऽगरुघुसृणैः । स तत्र पूजयामास पुष्पैश्च नन्दनोद्भवैः ॥ 258 ॥ याचकांस्तर्पयन्नर्थे - स्तस्थौ वर्षचतुष्टयम् । दानशीलतपोमावान्, शीलयंस्तत्र भूपतिः ॥ 259 ॥ प्रमादरहितः सोऽथ, मोक्षलक्ष्मीप्रदायिनीम् । ज्ञानचन्द्रमुनेः पार्श्वे, दीक्षां जग्राह मावतः ॥ 260 ॥ भीमसेननरेशोऽयं, सैवभूत्वा सुनीश्वरः । अत्रस्थितस्तपस्तेपे, स्वर्गापवर्गसिद्धिदम् । / 261 / / कृतपूर्वमहापापो - मुनिरेषोऽष्टमे दिने । अस्मिनेवगिरौ प्राप्य, केवलं मोच मेष्यति ॥ 262 ॥ देवा 1 वयंगताः पूर्व, पवित्रगिरिमर्बुदम् । श्रभृयम ज्ञानचन्द्रस्य, मुखान्माहात्म्यमीदृ For Private And Personal Use Only 18+9++****++******+++++++ Acharya Shri Kassagarsuri Gyanmandir Page #206 -------------------------------------------------------------------------- ________________ Acharya hisagarsun Gyaan kyaa| भीमसेननृपस्य ॥ 9 ॥ शम् ॥ 263 ॥ इत्युवाच सुरान् स्वर्गि-पतिनम्रवचस्ततिः भन्यच्चशृणुताऽस्यैव, महिमानं महाऽमृतम् ॥ 264 ॥ महापापा नरा दुष्टा; ये च कुस्स्त्थादिपीद्दिताः। तेऽपि सर्व सुखं यान्ति, रैवताद्रिनिषेवणात् ॥26shaa यद्यस्मिन्मावतः स्वल्प-मपिदानं प्रदीयते । वर्द्धमानं क्रमेणैत-मोचसिद्धिं प्रयच्छति ॥ 266 / / द्रव्याऽर्थी लभते द्रव्यं, सुखार्थ्यस्मिन्गिरौ सुखम् । राज्यार्थी लमते राज्यं, स्वर्गार्थी लभते च तम् ॥ 267 / नेमिनाथजिनेन्द्रोऽपि, यदाऽऽश्रित्य स्वयं स्थितः । अघाऽपहारि ततीर्थ, को न सेवेत मानवः ॥ 268 ॥ यावचन्द्रदिवाकरौ प्रकुरुतस्तेजोमयं भूतलं, यावद्भुमिरियं दधात्यविरतं स्थैर्य जनानां मुदे। यावद्वारिधिमण्डलं च भजते मर्यादया स्वस्थिति, तावद्भीमनरेशचारुचरितं भूयादिदं बोधदम् ॥ 266 ॥ विद्वद्गणशिरोरत्न-श्रीधनेश्वरसूरिमिः । श्रीशत्रुञ्जयमाहात्म्य, रचितं रसदायकम् ॥ 270 ॥ तदन्तःप्रथितं श्रीमद्-भीमसेन कथानकम् । तस्याऽनुसाराज्जग्रन्थे-जितसागरपरिणा ॥ 271 / / अक्ष सियकं वसुधा-( 1985 ) मिते वैक्रमवत्सरे । माद्येऽहनीदं चरितं, महानसपुरे बरे ॥ 272 / / इतिश्रीमद्-अजितसागरसूरिविरचिता द्वितीयश्रीभीमसेनकथा समाप्ता. ॥ 9 ॥ For Private And Personale Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******************** www.khatirth.org // सद्गुरुश्रीमद्-रविसागरगुणाऽष्टकम् ॥ ( त्रोटकवृत्तम् ) धृतधर्मकलं विमलं कमला, -'ऽसनयचितचित्तमहाकमलम् । रविसागरम श्रमतः श्रमयं श्रयत चणदं चतमोहमदम् ॥ 1 ॥ हृतकर्मचयं विनयप्रथितं विततात्मसुखं सुखसिन्धुवरम् । तपगच्छमुनिप्रवरं प्रथित- श्रियमद्भुतकान्तिकलानिकरम् ॥ 2 ॥ जिनतत्वविदं विदिताऽऽत्मगतिं विगताऽऽर्त्तमर्ति जिनपादरविम् । रविसागरसद्गुरुमानमत, श्रमयेन्दुमनङ्गहतप्रसरम् ॥ 3 ॥ कलिकालबल घ्नमनन्तबलं, बलशालिजनार्चितपत्कमलम् । भवपारगतं गतदुःखभयं रविसागरमेव सदाभजत ॥ 4 ॥ भवसिन्धुगता भविकाः ! सततं कुरुतोद्यममुञ्चतरं वृषमे । नहि धर्मगतिर्गुरुणैव बिना, रविसागरमेवततो नमत ॥ 5 ॥ कुमताऽऽग्रहदोषहरं प्रवरं वरभूतिवरं चतलोकदरं । घृतदीर्घदयं गतरोगभयं, सुनयं रविसागरमाश्रयत ॥ 6 ॥ भवदुःखहरं करुणासदनं गतमानममत्वमनन्यसुखम् । गुणवृन्दयुतं बुधलोकनतं, रविसागरमेव सदा स्मरत ॥ 7 ॥ कलयन्तमनिन्दितसिद्धिचयं, विजिताऽऽत्मगुणै कवि कर्म भयम् । निजशिष्यगणोच्चासिताऽऽत्मरतिं, रविसागरमानमत स्थविरम् । / भयकष्टहरं स्तुतिपद्यमिदं, श्रमहारि जनः शृणुते लघु यः । शिवसौधमियति स लोकसुखं, परिचज्य नराऽमरवृन्दनतः ॥ 9 ॥ गीतार्थसद्गुरुपदाम्बुज भक्तिभाजा, सम्यविशुद्धचरिताऽऽत्मगुणोत्सुकेन । हेमेन्द्रसागरयतिप्रवरेण हृद्यं, गुर्वष्टकं गुरुगुणं रचितं प्रमोदात् ॥ 10 ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir Page #208 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achh agan Gyaan // 96 // श्रीमच्चारित्रचूडामणिसद्गुरुसुखसागरगुणस्मरणम् ॥ बैतालीयवृत्तम्, निरवद्यचरित्रचित्रितं, हृदयं राजति यस्य योगिनः । समसर्वगुणालयं वरं, सुखसागरगुरुराजमाश्रये ॥ 1 ॥ जितकामदुरन्तवैरिणं, विनिवृत्ताऽखिलवेदनामयम् । स्वपरार्थविधानकोविदं, सुखसागरगुरुराजमाश्रये ॥ 2 ॥ पञ्चचामर छन्दः जिनेशतत्यशोधकं विशोषकं स्वकर्मणां, गुणाऽऽन्य मिष्टबोधदायकं प्रभावकं भुवि । सुभव्यलोकतारक परोपकारक गुरूं, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥ 3 ॥ कृपालुमच्युतभियं श्रियाविराजितं सदा, / क्रियाकलापधारकं सुधारकं कुवादिनाम् । निवारकं कुकर्मणां मुशर्मदायकं नृणां, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥ 4 ॥ जितेन्द्रियायमुत्कटापदा विदारकं परं, विशुद्धशीलसंपदाऽऽलयं कृपामहाऽऽलयम् । सुशिप्यराजिराजितं त्रिगुप्तिगुप्तमानसं, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥ 5 ॥ For Private And Personlige Only Page #209 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achanach agus Gym प्रभातभानुभासमानतेजसा विराजितं, विरागरगरञ्जितं विशुद्धबोधदायकम् । स्वभावतः सदोल्लसत्प्रकृष्टसद्गुणाकरं, प्रशान्तमर्जिमन्वहं नमामि शर्मसागरम् ॥ 6 ॥ अनिष्टकर्मनाशकं चरित्रमुअतिप्रदं, त्रिलोकसंस्तुतं समस्ति शुद्धिबुद्धिदायकम् । यदीयमद्भुतं नितान्ततान्तिशोधकं परं, प्रशान्तमूर्तिमन्वहं भजामि शर्मसागरम् ॥ 7 ॥ विनष्टकामवासनं समाधमुत्तमं गुणे-निकृष्टतोज्झिताऽन्तरं तरन्तमुन्नतश्रियम् । भवार्णवं दुरन्तदुःखदायकं गतापदं, प्रशान्तमूर्चिमन्वहं मजामि शर्मसागरम् ॥ 8 ॥ यदीयपादपङ्कजं निषेवितुं महाजनाः, प्रयान्ति शान्तिमन्दिरं nreshvRndsNyutaaH| स्वकीयपापपुञ्जमुक्तिओतरे हितेच्छवः, प्रशान्तमृर्तिमन्वहं भजामि शर्मसागरम् ॥ 6 ॥ नमन्ति ये नरा धरातले भवान्तकारक, गुरु क्रमाम्बुजं यदीयमुत्कटश्रियोलसत् । न ते पुनर्भवाऽसावं निभालयन्ति माविकाः, प्रशान्तमूर्तिमन्वहं स्मरामि शर्मसागरम् ॥ 10 ॥ प्रसिद्धवक्ता-श्रीमद्सद्गुरु-अजितसागरसूरिस्तुत्यष्टकम् ॥ ___ (मन्दाक्रान्तावृत्तम् ) कामं काम मविजनमनःशान्तिदं शान्तमूर्ति, प्रामं ग्रामं कृतविहरणं बोधिबीजं वान्तम् । For Private And Personlige Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // 67 // ++***** www.khatirth.org रामं रामं जिनमतमहाम्भोधिपारं प्रयातं, सूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ 1 ॥ ध्यायं ध्यायं मुनिगुणगणं शुद्धतच्चप्रकाशं, गेयं गेयं विपुलसुखदं शुद्ध सिद्धान्ततत्वम् । हेयं यं विषममतिदं कुत्सितानां प्रवाद, सूरिं वन्देऽजित जलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ 2 ॥ पेयं पेयं गुरुगुणमयीं वाचनां पावयित्री, स्मारं स्मारं जिनपदयुगं स्वर्गमोचैकहेतुम् । कारं कारं विमलहृदयं प्रेमपीयूषपूर्ण सूरिं वन्देऽजित जलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ 3 ॥ नामं नामं परमशिवदं सद्गुरोः पादपद्मं, लाभ लाभं गुरुतरगुणं तत्वबोषं प्रकाशम् । ग्राहं ग्राहं भवजलनिधेस्तारणीं चित्तशुद्धिं सूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ 4 ॥ वामं वामं विषयविरसं ज्ञानतश्चप्रवीणं, श्रामं श्रामं भवगमनतो लब्धदीव्यप्रदेशम् । चायं चायं व्यसनमनिशं श्रेष्ठचारित्ररत्नं, मूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ 5 ॥ दाहं दाहं विषमभयदं कर्मवृन्दं जयन्तं, गाई गाईं कलिमलहरं जैनतस्वाम्बुराशिम् । साहं साहं परिषदचं स्वात्मरूपैकनिष्ठं, सूरिं वन्देऽजितजलनिधिं निर्मलात्मप्रबोधम् ॥ 6 ॥ भ्रमं भ्रामं भववनपथे भूरिमाग्यप्रभावाद्, धारं धारं जिनवर पदं तावकं मानसान्जे । वारं वारं शिवसुखगतं भव्यबोधप्रवीणं, सूरिं वन्देऽजित जलनिधिं निर्मलात्मप्रबोधम् ॥ 7 ॥ सारं सारं विशदमतितस्ताच्चिकं दर्शयन्तं पारं पारं भवजलनिधेर्देहिनः प्रापयन्तम् । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir #++13* --**<- --**************** // 97 // Page #211 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan द्वार द्वारं विषमयगतेः सततं रोधयन्तं, सूरिं वन्देऽजितजलनिधि निर्मलाऽऽत्मप्रबोधम् । / 8 ॥ हेमेन्द्रेण ग्रथितममलं स्तोत्रमेतत्प्रभावं, शिष्येणेहश्रमणगुणताम्राजिना जातभावाः । भव्यात्मानः शिवसुखमयं दीव्यधाम प्रयान्ति, पापठ्यन्ते चतकलिमलं तेऽश्रमेण क्रमेण ॥ 9 ॥ (त्रोटकवृत्तम् ) (2) प्रणमामि गुणाकरमार्तिहरं, शुभशान्तिकरं गुरुधामधरम् । अजिताऽम्बुनिधि गुणवृन्दयुतं, हृदयस्थतमोहरणैकरविम् ॥ 1 ॥ कलिदोपहरं नतसौख्यकर, परमाऽमृतपानरतं भजत । अजिताऽब्धिममेययशोमरितं, जनतारकमुन्नतिदं भवतः ॥ 2 ॥ विपुलर्द्धिकरं गतरोषभयं, वरकीर्तिकरं शुभबोधगृहम् । स्तुतिगोचरमातनुत प्रवरं, प्रवराऽऽशयमाश्रमिणां सुखदम् ॥ 3 ॥ सुखकारकमूर्तिधर दमिनां, दमिताऽऽरिचयं निचयं सुमदाम् । मदमोहजितं जितलोकभयं, भजताजितमरिमखण्डधियम् ॥ 4 ॥ जिनशासनवृद्धिकरं विमलं, विमलाचलभक्तिरतं satatam । For Private And Personlige Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // 68 // ++++++++ www.kobatirth.org गुरुपादरतिं दधतं विमदं, प्रणमन्तु सदाऽजितसूरिवरम् ॥ 5 ॥ गुरुधैर्यधरं धृतधर्मधुरं, मधुरोक्तिसुधाऽशनवृन्दनतम् । विधिवादरतं समयज्ञवरं, नमताऽजितसूरिमनन्पगुणम् । / 6 / / परमोत्तम ? संहर मोह तमो-मम मानसगोचरमाशु विभो ? | तव पादसरोजरतिं दधतो'-जितसागरसूरिवरप्रवर 1 / 7 ॥ परलोकभयं सततं हरता - मनवद्यसुखैकनिधे ? जगति । जनतापहर ? प्रभया शुभया, 5- जितसागरसूरिवर ! प्रबलम् ॥ 8 ॥ (द्रुतविलंबितवृत्तम्) अजितसागरसूरिगुणाऽष्टकं स्मरति यो मनुजः शिवशर्मदम् । दमयिताऽचगणस्य मदोज्झितः, स लभते लभनीयसुखाऽऽस्पदम् ॥ 9 ॥ ( वसन्ततिलकावृत्तम् ) हेमेन्द्रसागरमुनिप्रथितं स्वभक्त्या, गुर्वष्टकं निजगुरोः प्रथितप्रमोदम् । मेधाविनः प्रतिदिनं प्रपठन्ति येऽत्र, तेऽमुत्र यान्ति सुखसम्पद मद्वितीयाम् ॥ 10 ॥ For Private And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir **<**@**--*********************** // 68 // Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ++++******+****++++++ www.khatirth.org ( शार्दूलविक्रीडितवृत्तम् ) ( 3 ) कान्ताकारमनन्प कम्पनकथाव्याख्यानवाचस्पति-श्वेतोरञ्जकभव्यभावविशद चेमार्थवाणीगृहम् । संगुप्तार्थविशेषकाव्यरचना चातुर्यमुख्याऽऽस्पदं भव्यं भारतभास्करं मुनिवरं ध्यायन्ति सूरीश्वरम् ॥ 1 ॥ सन्यासव्यगुणानुवादवचनं संशोध्य शङ्कामयं भव्यानामुपकारकारणतया व्यक्तीचकार स्वयम् । कर्माणि क्रमतच यः परिहरन् धर्मक्रियाकर्मठः, सूरिः सोऽयमचिन्त्यरत्ननिलयो वर्वर्त्ति सर्वोपरि ॥ 2 ॥ काम्यानामभिलाषमुन्नतिभिदं यो वर्जयन् कर्मणां वाक्यानां कटुतां त्यजन् चयकरी सर्वात्मना शर्मणाम् । बोध्यानां सुखदायिनीं प्रविदधत्संसद्गतो वाचनां, सूरीयांधुरि पूज्यपादकमलः संराजते संयतः ॥ 3 ॥ दुर्धर्षः परवादिनां निजमते लब्धप्रतिष्ठः सदा, निर्माता करुणामयं जिनमतं व्याख्यानतो निश्चलम् । उद्धर्त्ता स्वमताऽङ्कुराऽनलमहादुष्टान्व चोवारिणा, सोऽयं राजति सूरिशेखरगतश्चारित्रचूडामणिः ॥ 4 ॥ विज्ञानं विमलं यदीयमनिशं विद्योतते भारते, लोकालोकविकाशकं विजयते चारित्ररत्नं वरम् । हेयाऽदेयविचारचारुमननं चोज्जृम्भते मानसं सोऽयं विरोऽजिताब्धिरनघः सौम्याकृती राजते ॥ 5 ॥ दुनाऽद्रिसमूहपक्षपविना येनोन्नतिः साधिता, अध्यात्मैकरसायनेन कविना व्यावतिश्चाऽऽगमः । स्वाध्यायप्रथनेऽतिपाटवभृता विस्तारितं शासनं, सोऽयं सूरिवरा वाऽजित मुनिर्विद्यावतां भूषणम् ॥ 6 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *********-************* Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // 66 // +++***+++******+*-*-* www.kobatirth.org भव्यानां भवारिराशितरणे मव्यं तरण्डं दृढं, भक्तानां विविधाऽभिलापशमने दीव्यप्रभावोमणिः । भद्राणां वितनोति राजिमचलां योनित्यमुत्कण्ठितः, सूरीशः स सतांमतो विजयते पूज्योऽजितः सागरः ॥ 7 ॥ श्री सिद्धान्तमहोदधिं गुणधिया निर्मध्यतस्त्वाऽमृतं लब्ध्वा योऽभयतामवाप्य निजकानुद्धर्चुमुत्कण्ठते । स्याद्वादी स्वयमेव नीतिनिपुणः सद्धर्मचक्री विभुः, सूरिः सोऽजितसागरो विजयते चोणीन्द्रवन्द्यक्रमः ॥ 8 ॥ सद्गुर्वष्टकमेतदिष्टजनकं गीतंप्रसादाद्गुरो - हेमेन्द्रेण विनेयकेन मुनिना श्रेयस्ततिप्रापकम् । सद्बुद्धिर्गुरु भक्तिमनहृदयोयः श्रद्धया संस्मरेत् सोऽयं संसृतिमापगां सुखतया तीर्त्वा व्रजेत्स्वः श्रियम् ॥ 6 ॥ श्रीमन्महावीराष्टकम् । ( शार्दूलविक्रीडितवृत्तम् ) हिंसायज्ञनिवारकाय जनतासौख्यप्रबंधार्थिने, स्याद्वादप्रतिबोधतः प्रकटितचेमाऽध्वने तायिने । सर्वेष्वङ्गिषु साम्यदृष्टिमनिशं संभाव्य लोकोत्तमां, पूजाऽर्हाय नरामरेन्द्रभविनां वीराय तस्मै नमः ॥ 1 ॥ शङ्काऽभूशुरेष सोदुमनलं शैलेन्द्रसानो हृदि, देवेन्द्रस्य तदात्मशक्तिरनघेत्याख्यापनार्थ प्रभुम् । पादाङ्गुष्ठनिघाततो गिरिवरं यः कंपयामासिवान्, तं वीरं प्रणमामि शुद्धमनसा कारुण्यपाथोनिधिम् ॥ 2 ॥ For Private And Personal Use Only **+****03-*++*.03-41*+++******+** Acharya Shri Kissagarsuri Gyanmandir // 66 // Page #215 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan दीव्योदारसुचारुकान्तिसुभगं सौभाग्यदिव्याऽऽलयं, प्रक्षीणप्रबलप्रकामविषयं प्रध्वस्तमोहोदयम् । / यंदेष्टारमनल्पवैरवशगामाजन्मतःप्राणिनो-दृष्ट्वा शान्तिमुपागताः समतया वीराय तस्मै नमः ॥ 3 ॥ ध्यानं वीरजिनेश्वरस्य सकलां दत्तेऽत्रसत्सम्पदं, सद्भद्धिं वितरत्यमेयसुखदा यस्य त्रिलोकेशितुः । यच्छत्यैहिकशर्मराशिमपरं स्वर्गाऽपवर्ग प्रभु, वन्दे तं सततं कृपैकवसतिं शुद्धात्मना निर्भयम् । / 4 / / यन्मूर्तिः शिवशर्मसेवधिरलं लक्ष्यीकृता भावतो-दारियं दलयत्यनर्थजनकं तस्याऽक्षयाऽर्थप्रदा । तं वीरं मनसा स्मरामि शिवदं दंदह्यमानं जनं, त्रातारं भववारिधौ भयनिधौ दुःखाऽनलज्वालया ॥ 5 ॥ यस्मिन्नेत्रपथंगते भवभयभ्रान्तिप्रणाशक्षमे, भक्तानामभयप्रदे क्षितितले नश्यन्ति सर्वाऽऽपदः । तं श्रीवीरविभुं भजामि नितरां निर्वारिताऽरिव्रजं, प्रत्यक्षीकृतसर्ववस्तुनिचयं निर्वाधबोधाकरम् ॥ 6 ॥ पीतं यद्वचनाऽमृतं गमयति स्वर्ग जनानुत्तमान् , मोचश्चाऽपि शनैः शनैः शुभमतीनैकान्तवादश्रितम् । लोकेऽस्मिन् प्रददाति भूतिमनघां निर्वाधसंपद्गई, तस्मै श्रीत्रिशलाऽऽत्मजाय जगतां पूज्याय नित्यं नमः ॥ 7 ॥ यन्मतिः स्फुरति प्रकामविशदा येषां हृदिप्रत्यहं, ते संसारसमुद्रमुन्नतधियोऽभीतास्तरन्त्यञ्जसा । सर्वारिष्टकषायमीनमकरवाताऽतिभीतिप्रद, तं श्रीवीरजिनेश्वरं प्रणमत क्षेमार्थिनःप्राणिनः ॥ 8 ॥ हेमेन्द्रसागरमुनिर्गुरुभक्तिनुन्नः, स्वाऽऽत्मोन्न्तिप्र्थ्न्धीधृतिमाद्धान्ः। स्तोत्रं जिनेश्वरगुणप्रकटं प्रकाश-मानीतवानुभयलोकहितैकधाम ॥ 6 ॥ For Private And Personlige Only Page #216 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand 10. // न्यायविशारदन्यायाचार्यश्रीमद्ययशोविजयमहामहोपाध्यायगुणवर्णनाष्टकम् । ( शार्दूलविक्रीडितवृत्तम् ) काशीवासमनुत्तमस्थिरतया संवत्सरान् द्वादश, स्वीकृत्याऽऽत्मगुणाऽनुवादरसिक ! प्राप्तं वरं वीरुदम् । / न्यायाम्भोधिविशारदेतिविदुषां मध्येसमें पावनं, ध्यायाम्येकमना यशोविजय ? ते पादारविन्दं मुदा ॥ 1 ॥ सिद्धान्तोदधिसारसंगतमते ? स्याद्वादमुद्राङ्किता,-ग्रन्था नैकविधाः सुतत्वनिचिता विस्तारितास्त्वद्गिरा । लम्वा यान्विदुषांगणः सुललितानामोतिमोदंपरम्, ध्यायाम्येकमना यशोविजय ! ते पादारविन्दं मुदा ॥ 2 ॥ यद्वाणी वसुधाधिपादिमनुजाः श्रोत्रप्रमोदप्रदा, पीत्वा प्रेमपरायणाः सुविशदा जैनागमेष्वारतिम् । कुर्वन्तिस्म विभिन्नसंसृतिमहामार्गेषु मत्युज्वला,-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 3 ॥ कारुण्यैकनिवासभूमिमनघं सर्वत्रशान्तिप्रदं, निवृत्तिप्रमदाप्रमोदभवनं भूतार्थवादप्रियम् । अध्यात्मप्रगतिप्रबोधनपटुस्वान्तं सतां संमतं, तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 4 ॥ यद्वन्थाङ्कदिवाकरे समुदिते सर्वेऽपि जन्तुबजा-चैतन्यं प्रतिपद्य कर्मवशगा आत्मोन्नतिं कुर्वते । गीर्वाणादिगिरां विमासकवरं वन्द्यक्रमाऽम्भोजक, तं नित्यंस्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 5 ॥ प्राचीनाऽऽगमजैनतत्वविभवो विस्तारितः सर्वथा, येनाऽखण्डषियासमस्तजनता वात्सन्यसंधारिया । 100 ॥ For Private And Personlige Only Page #217 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan सर्वत्रापि कृपामयोतिविशदो धर्मश्वसंयोजित-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 6 ॥ मिथ्यावादिमतान्धकारमखिलं येनाऽपवादीकृतं, सत्योक्तिप्रथितोऽईदुक्तसुमतः प्रख्यापितो भूतले । सिद्धान्ताऽऽगमसारतश्च रचिता योगादिविद्याकला-स्तं नित्यंस्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 7 ॥ दर्भावत्यमिधानके पुरवरे यो योगिपूज्यक्रमः, चीणेस्वाऽऽयुषिकर्मवल्लिनिचयं संचेप्य स्म्प्क्त्या। दीव्यंशर्म जगाम भव्यविधिना धर्मोनचे सक-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ 8 ॥ विद्वन्मान्यवरं यशोविजयदंश्लोकाऽष्टकं कीर्तित-माचार्याऽजितसागरेणसुधिया चारित्रशुद्धाऽऽत्मना । एतद्ये मनुजास्त्रिकालमनपं श्रोत्रातिथिकुर्वते, तेषां नैव कदापि यान्ति विपदः सानिध्य्माक्स्मिकाः॥6॥ श्रीयुगादीश्वरजिनस्तवनम् ॥ (( शार्दूलविक्रीडितवृत्तम् ) आत्मानन्दविलासमग्नमनसं शुद्धस्वरूपात्मकं, संसाराम्बुधितारणे प्रवहणं कल्याणमालाऽङ्कितम् । दुष्कर्मद्रुमपावकं शुभमति-प्रोद्दीपनेदीपक, वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरचाकरम् ॥ 1 ॥ गार्हस्थ्ये सकलाः कलाश्च विशदं शिल्पं वभाषे समं, कैनन्यं प्रतिपद्य यः क्रमतया विस्तारयामासिवान् । तचानि प्रथितानि दीव्यमहिमा धाणि धर्मप्रियो-वन्दे तं प्रभुमादिनाथमनिशं त्रैलोक्यरक्षाकरम् ॥ 2 ॥ For Private And Personlige Only Page #218 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir 101 // लोकानामुपकारकर्मनिरतो ज्ञानेन नैर्मन्यमाक्, सिद्धान्तेषु महत्सु लन्धमहिमा सर्वेषु सिद्ध्क्रिय्ः। वेदेषु प्रथितश्च चित्रचरितः ख्यातः पुराणेष्वपि, श्रीमानादिजिनेश्वरो दिशतु वः श्रेयस्तति शोभनाम् ॥ 3 ॥ भक्तानामभयंकरं जितभयं नाऽन्तादिमध्यक्रिय, हर्तारं दुरितस्य शान्तिकलितं लीलागृहं संपदाम् । नामिक्षमापतिवंशमस्तकमणिं सम्यगमाराजितं, वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरक्षाकरम् ॥ 4 ॥ सर्वोपद्रवपनगप्रमथने नागान्तकोऽनन्तकः, सौवर्णोपमवर्णकः शुभमहोचाङ्कन विभाजितः । श्रेयःसन्ततिगुल्मिनीजलधरो धर्मापगोर्वीधरः, श्रीमानादिजिनेश्वरो जितनतः पायादपायाजनान् ॥ 5 ॥ श्रीशंखेश्वरपार्श्वनाथचैत्यवन्दनम् । (2) कीर्तिर्यस्य विराजतेऽतिविमला गौडीपुरे पूर्वरे, तीर्थस्तम्भनके च लोद्रवपुरे वाणारसीपत्तने । जीरावल्यभिधानके सुविदिते तीर्थतिरम्यर्द्धिके, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥ 1 ॥ इष्टार्थप्रतिपादनेऽमरतरुं सिद्धान्ततत्वाऽऽलयं, श्रीवामातनुजं सुराऽसुरगणैर्वन्धंसदा भावतः । स्वर्गे भूमितले च नागवसतो ख्यातप्रभावं प्रभु, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयार्थप्रदम् ॥ 2 ॥ दुर्भेद्यानि विभिद्य बोधपविना कर्माणियोमूलतः, प्राप्याऽनन्तकलं चिरत्नमतुलं ज्ञानाख्यरत्नं विभुः । For Private And Personlige Only Page #219 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan lebhe निवृतिसौख्यमात्महितदं स्वानन्दितात्मा स्वयं, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥ 3 ॥ त्रैलोक्याधिपतिं पवित्रवपुष लोकत्रयोद्धारक, पापानामविलोकनीयमनिशं मुक्तिप्रियाऽऽलिङ्गितम् । अम्मोजाक्षियुगं प्रसन्नवदनं स्वच्छद्विजालिप्रभ, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयाऽर्थप्रदम् ॥ 4 ॥ अधिद्वीपभुजङ्ग परिमिते संवत्सरे वैक्रमे, मासे माधव उत्तमेऽसितदले यद्दर्शनं पावनम् । प्राप्तं पुण्यवतां सदैव सुलभं दुष्प्रापमन्याङ्गिना, श्रीशंखेश्वरपाश्वनाथमजितानन्दं नमामि प्रभुम् ॥ 5 ॥ श्रीसिद्धचक्रचैत्यवन्दनम् । आराध्यं जिनपुङ्गवं गतमदं शक्रादिसंपूजितं, सज्ज्ञानादिगुणैकरत्ननिलयं निर्दोषसन्मानसम् । ज्ञानाऽसिक्षतकर्मजालममलं मुक्तिप्रियाऽऽलिङ्गितं, सम्पूर्णार्थमहं नमामि शिवदं सिद्धं च बुद्धसदा ॥ 1 ॥ गच्छाधीशमनेकसद्गुणमयं सौम्यं गणानां पति, वन्देऽहं वरवाचकं श्रुतधरं चान्त्यादिधर्मप्रियम् । मित्राऽमित्रसमानदृष्टिमाखला चारित्रिणां मालिका, निर्वाणाऽऽस्पदसाधनोद्यतमतिं भूमण्डलेचाऽन्वहम् ॥ 2 ॥ श्रीसर्वज्ञगणप्रदिष्टमनघं ज्ञानं पवित्रं परं, तत्वाऽर्थप्रतिपादने च कुशलं सद्दर्शनं सौख्यदम् । विच्छिन्नाऽऽस्रवकर्म गुप्तिसमितिमं च चारित्रकं, दुष्कर्मेन्धनदाहदचमतुलं प्रीत्याऽऽश्रये सत्तपः ॥ 3 ॥ For Private And Personlige Only Page #220 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir 3102 // पापौघप्रलये हुताशनसमं माङ्गन्यमालापदं, त्रैलोक्यां परमोपकारकरणे तत्त्वंपरं सद्रुम् । भावाऽऽपतिविदारकं गुणवतां शुद्धः परंकारणं, वन्दे मोचसुखस्प कारणमिमं जन्मादिदुःखाऽपहम् ॥ 4 ॥ भव्याजप्रतिबोधन दिनमणि संसारसिन्धुप्लवं, चिन्तारत्नसुरद्रुमादधिगुणं सद्भावसंवर्द्धकम् । पाराध्यं नवकाररूपमनघं तत्वत्रयोद्दीपकं, वन्देऽहं नितरां सुखैकसदनं श्रीसिद्धचक्रं मुदा ॥ 5 ॥ shrii-अजित्जिन्स्तुतिः। (पुष्पितामावृत्तम् ) जिनवरमजितं स्तुवे मुदाऽहं, त्रिभुवनपालकमद्वितीयकीर्तिम् । विदितनिखिलभावनिर्जिताऽवं, पित्दुर्न्त्दुराधिक्र्म्जाल्म्॥1॥ स्तुत जिननिकरं तमाप्तमीशं, सुरगणवन्दितपादपद्मयुग्मम् । विजितरतिपतिप्रकामवेगं, विधुरितमोहमदाभिमानसेनम् ॥ 2 / / स्मरत जिनवरोदितं प्रकामं, प्रवचनमुत्तमतश्ववारिराशिम् । सकलजनहिताय शस्तमेतत्-प्रथिततरं भुवनेषु शुद्धभावाः 1 ॥ 3 ॥ हरतु विविधमानसी प्रपीडा, कनकविमासमदेहमानसीयम् । वरदपविकरा प्रभावयित्री, शुचिवसना च मरालवाहनस्था ॥ 4 ॥ सद्गुरोरष्टकम् । शुद्धाऽऽनन्दमयं महाऽभयकरं त्रैलोक्यसंत्रायकं, सद्विद्यानिलयं सुधामयमुखं तिग्मांशुतेजःप्रभम् । 1 "अयुजि नयुगरेफतो यकारो युजितु नजौ अरगाश्च पुष्पितामा " For Private And Personlige Only Page #221 -------------------------------------------------------------------------- ________________ विनोधप्रतिरोधकं निजगुणैर्जाब्याऽधकारापह, भव्याः ? प्रेमतया गुरुं कमपि तं दीव्यं भजच्वं सदा ॥ 1 ॥ विद्याऽऽनन्दरतं सुधासमगिरं शुद्धाऽऽत्मनिष्टाधरं, सद्धर्माऽध्वनिशाकरं वितिमिरं ज्ञानप्रभाभासुरम् । दीव्याऽऽकारमनङ्गरोधनकरं चेमाकुराऽम्भोधरं, सेवध्वं गुरुपुङ्गवं गुणरताः ? संसारनिस्तारकम् ॥ 2 ॥ सौन्दर्यैकनिधानमक्षयसुखाजामाऽम्बुधाराधरं, निर्मानामरनाथनाथितपदाम्भोजं प्रभूतौजसम् । सेव्यं सर्वनराऽमराऽसुरगणैः सर्वार्थदानधर्म, संसाराम्बुधिसेतुमन्वहमरं भव्या ! भजचं मुदा ॥ 3 ॥ ये ध्यायन्ति सुखाकरं गुरुपदाम्भोजं निजे मानसे, ते नैवाऽसुखमाप्नुवन्ति सुधियः स्त्क्र्म्नित्योद्य्ताः। स्वच्छाऽऽनन्दमयोर्जितार्थजनकं संजीवनं देहिनां, नानानर्थनिवर्तकं निजविभाविनाजिताऽऽशागणंम् ॥ 4 ॥ धर्माराधनतत्परं नयविदा नानार्थसंबोधक, सर्वाऽऽपत्तिविनाशकं समजुषा शिष्टोपदेशप्रदम् । द्रव्यचेत्रसुकालभावविबुध योगाऽऽध्वसंरक्षक, सेवध्वं सुकृतोदयेन मनुजाः 1 प्रत्यचदेवं गुरुम् । / 5 ॥ कन्याणाऽऽलयमीड्यचारुचरितं चेतोहराराधनं, निर्दिष्टाऽखिलधर्मसाधनधनं निर्मत्सराणां वरम् । मोक्षार्थप्रतिपादनाय पदवीं यातं मनुष्याऽऽत्मिका, तं संसारनिवृत्तये सुकृतिनः! पूज्यं गुरुं ध्यायत ॥ 6 ॥ रुद्धचोभकरेन्द्रियाऽश्वनिकर बुद्धिप्रभाभासुरं, पूर्णाऽऽनन्दमयं धराघवगौराराधिताऽभिप्रभम् । धर्माऽध्वप्रतिपादकं सुविदितं विख्यातवाचस्पति, मूरि दीव्यमहोदयं प्रणमत श्रेयःकलाप्राप्तये ॥ 7 ॥ शान्ताऽशेषविरोधिकर्मकदनं निर्मूलिताऽऽशाद्रुमं, शान्ताऽशान्तमचिन्त्यबोधविमवं सद्भावनामावितम् । For Private And Personale Only Page #222 -------------------------------------------------------------------------- ________________ 103 // शान्ताकारमखण्डयोगनिपुणं पुण्याऽऽत्मनां तारकं, सेवध्वं समतानिधानमनिशं भव्या ? गुरुं पावनम् ॥ 8 ॥ ज्ञानांशुप्रथितप्रभावमनघं स्तोत्रं गुरूणामिदं, सूरीशोऽजितसागरोरचितवानानन्दसौधप्रदम् । ये भव्या प्रपठन्ति भव्यमतयः सत्कर्मणि प्रेमतः, सद्यः सद्गतिमाप्नुवन्ति नियमादेतत्रिकालं बुधाः॥6॥ गुरुत्त्त्वाऽस्स्त्त्क्म्। बोटकवृत्तम् । (2) शिवभूतिततिप्रथुलत्वकरं, करणीयनिदाननिभं प्रबलम् । शुभबुद्धिमहार्थनिधिप्रभवं, gurutattvamanaya'makhaNDavibham // 1 // खलबुद्धिविवादतमोहरणं, मरणान्तकरं भवभीतिहरम् । परमार्थपथप्रथनकरवि-गुरुतत्त्वमनिन्दितमस्ति परम् ॥ 2 ॥ दलितोऽक्षरिपुप्रबलं बहुलं, फलिताऽऽत्मगुणं शुभशर्मनिधिः । विदितार्थचयं नियतिप्रवणं, गुरुतत्त्वमनन्पमहर्द्धिकरम् । / घरधर्मदयानिलयं विलयं, समतासुलवाललिताऽब्दचयः । प्रलयः कुविकल्पसमाजजुषां, गुरुतत्त्वमपूर्वमखण्डगुणम् ॥ 4 ॥ विधिनाचिंतमत्र महानिधि, परमार्थविदां सुलभं सकलम् । अकलङ्कितचन्द्रनिभं विशदं, गुरुतत्त्वमचिन्त्यविभं भजत ॥ 5 ॥ भवभीरुजनाश्रयदं दमिना, शिवदं भवतापहरं भविनाम् । शरणं प्रवरं पृथुकीर्तिकरं, गुरुतत्त्वमिहाऽस्ति गुणप्रवरम् । / 6 / शुभतत्वनिदानमनर्थहरं, ममताऽसुरसङ्गभयक्षपकम् । हतमानमहाद्विरदाधिपति, गुरुतत्वमवारितदिव्यगृहम् ॥ 7 ॥ शिवसिद्धिवधूवरणाभिमुखा ? गुरुतच्चसमं न भवत्यपरम् । हृदयेसुविचिन्त्य मनोज्ञपिया, भजतेति सदागुरुतच्वमिदम् ॥ 8 ॥ For Private And Personale Only Page #223 -------------------------------------------------------------------------- ________________ प्र्युस्स्न्न्प्र्व्स्तुतिः। पर्वण्युत्तमसिद्धिधामनि जनाः ? पूजां प्रमोर्भावतः, संप्राप्तेऽष्टविधानका रचयत-स्नात्रोत्सब सोत्सवम् । श्रीमद्वीरजिनेश्वरस्य कृतिनः सत्पुण्यसंपत्तिदा, येनैवाऽत्र परत्र शर्म निखिलं संप्राप्यते निर्मयम् ॥ 1 ॥ पाराध्यातिविशुद्धिदं चतिकरं भव्यं तपः कर्मणां, सर्वज्ञाः सकला वराऽम्बुजचयैः पूज्या प्र्मोदाऽऽस्प्दाः। श्रोतव्यं चरितं तदीयमतुलं दीव्यप्रभावं जनै-रस्मिन् पर्वणि येन ते जनिमतां कन्याणमालाप्रदाः ॥ 2 ॥ कृत्वा शर्मनिधानकं मविजनैः षष्ठाऽष्टमाऽऽख्यं तपो'-मारी घोषणीया जनेषु सुखदा पर्वण्यमुष्मिन् शुभे । ध्यातव्यानि शुभं च पञ्च सुधिया कल्याणकानि व्रतं, श्राव्यः श्रीयुतगौतमादिगणभृद्वादस्तथाऽर्हत्कथा ॥ 3 ॥ कन्पाख्यं मुनिभिः प्रवाचितमिह श्राव्यं त्रिधा देहिनः 1, सूत्रमूलमनहारि सकलाः चाम्यात्रिरत्नाऽन्वितम् । पूजासंघजनस्य चैत्यनिकरे-यात्रा च कार्या मुदा, सङ्घ त्वं सकले शुभे ? वितनुतात् सिद्धायिक ? संपदम् ॥ 4 ॥ मङ्गलम् । विध्वस्ताऽशेषकर्मा निखिलजनमनोरञ्जयन्मव्यमीशो,-विन्ते विश्वं समग्रं करगतफलवत् केवलालोकतो यः । अज्ञानाऽन्धेषु नष्टान्यपि निजमतिभिर्यश्चतत्त्वानि लेभे, संघश्रेयो विदभ्याचरमनिपुरसौ-वीरनामाजिनेशः ॥ 1 ॥ For Private And Persone n Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // 104 // 3100++******+% www.kobatirth.org योगनिष्ठश्रीमद्बुद्धिसागरसूरिगुणाष्टकम् । ( पचचामरच्छन्दः) अशेषकर्मदारकं विशेषशर्मदायकं विषादकोटिहारकं, प्रभूतसम्पदाकरम् । सुबुद्धिसिद्धियोजक सुभक्तिनम्रचेतसां, नमामि सूरिपुङ्गवं सुनीशबुद्धिसागरम् ॥ 1 ॥ कलौमलौघनाशनैकबद्धल चलचितं, चितीन्द्रलचसमतप्रफुल्लपादपङ्कजम् । जनेषु जैनतच्वबीजरोपणैकमानसं नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ 2 ॥ युगादिनाथसाधितार्थसार्थकत्वसाधकं, परात्म मेदकाऽऽत्ममेदभिन्नताविकासकम् । सुयोगमार्गमार्गणोद्यतप्रचण्डतेजर्स, नमामि रिपुङ्गवं सुनीशबुद्धिसागरम् ॥ 3 ॥ समस्तलोकसंस्तुतं मुनीन्द्रवृन्दलालितं, गुणिव्रजैः सुचिन्तितं स्वकीयमानसाम्बुजे । सुमन्यमानवा भजन्ति यत्क्रमाम्बुजं सदा, नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ 4 ॥ जिनाऽऽगमं प्रमाणतः प्रमाणयन्तमुन्नतं, सदोन्नतिं विवर्द्धयन्तमाईतीं जनोचिताम् । कुमार्गसन्ततिं विनाशयन्तमङ्गिनां समां, नमामि रिपुङ्गवं मुनीशबुद्धिसागरम् ॥ 5 ॥ समस्तमानमत्तमानववजं निजभिषा, सुबुद्धिहद्विजातया नितान्तमोदमूलया । For Private And Personal Use Only SR+COK+*****030407+++**6+++ Acharya Shri Kissagarsuri Gyanmandir // 104 // Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********* www.kobarth.org पवित्रयन्तमन्वहं कलङ्कहीनताजुषं नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ 6 ॥ विवेक के किनादनादितो चमात्मधारणं, घराघरेन्द्र सन्ततिप्रपूजितक्रमाम्बुजम् । निरस्तहिंस्रहिंसनप्रथं प्रकृष्टबोधतो नमामि सूरिपुङ्गवं मुनीश बुद्धिसागरम् ॥ 7 ॥ विचिन्त्य चिन्तनीयमात्मतत्वमात्ममन्दिरे, नितान्तशर्मसम्पदा समाश्रितं श्रितोदयम् । विशिष्टशिष्टमानवा नमन्ति यत्पदाम्बुजं नमामि सूरिपुङ्गवं मुनीन्द्रबुद्धिसागरम् ॥8 ॥ ( विणीवृत्तम् ) (2) बुद्धिमान् सागरः सूरिरीशः कृपा - सागरो बुद्धिरित्याख्ययाख्याति भाग् । शुद्धशास्त्रप्रवक्ता प्रतापोज्ज्वलः, सद्गुरुः सर्वदा वन्दनीयो जनैः ॥ 1 ॥ ( शार्दूलविक्रीडितवृत्तम् ) अध्यात्मैकरसप्रियः प्रियगुणः सन्मार्गगामिप्रियः, सद्ध्यानस्थितिकप्रियः प्रियदयाधर्मः प्रियो योगिनाम् । 'शुद्धज्ञानविभाविभासिततनुः सिद्धान्ततस्वोदधिः सूरिः श्रीयुतबुद्धिसागरविभ्रुः कुर्यात्सतां मङ्गलम् ॥ 2 ॥ अध्यात्मैकरसाम्बुधिश्रिततटा लब्धज्ञरत्नालयो - योगाङ्गीयसुतत्त्वनिष्ठितधियः सिद्धान्तसाराऽऽलयाः । सर्वत्राऽस्खलितोक्तयः सुललित श्रद्धेयमूर्ति प्रभाः, श्रीमद्बुद्धिपयोधिसूरिचरणाः कुर्वन्तु नो मङ्गलम् ॥ 3 ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *++***++C************ Page #226 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir // 105 // यत्स्याद्वादवचासुधास्रुतिमयोद्गारेण भूमण्डले, तृप्ता मव्यजनाः प्रसन्नमनसा धर्म्यक्रियां वर्धते । यः सम्यग्गुणगौरवैः क्षितितले ख्यातिपरा लब्धवान् , बुद्ध्यब्धिः सततं क्षितौ विजयतां shriipuujysuuriishvrH||4|| यत्स्वाध्यात्मिकवाक्सुधाश्रवणतःप्रीता न के भूतले, यत्स्याद्वादरहस्यरक्षणविधेः के नाऽनुमोदे प्राः। यो ज्ञानाद्यधिकारिणे प्रतिपलं सज्ज्ञानदानं ददौ, श्रीसूरीश्वरबुद्धिसागरगुरुभूमण्डले राजताम् ॥ 5 ॥ योवादिप्रतिबोधकः शुभविधिः स्याद्वादविद्यानिधि-, नाशास्त्रविशारदः परिषदो यः शुद्धबोधप्रदः । यः सम्यग्विधिबोधकोगुणगणैः ख्यातो धरामण्डले, श्रीसूरीश्वरबुद्धिसागरगुरुभूमण्डले राजप्ताम् ॥ 6 ॥ वादीन्द्रं दलयन् स्वयुक्तिवचनैभव्यास्तथारञ्जयन्, ग्रन्थान्संकलयंस्ततोजिनमतं सद्धेतुभिः साधयन् । सम्यानां पुरतः स्वशास्त्रविषयं सधुक्तिभिः स्थापयन् , पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् । / 7 ॥ सुश्रामण्यविराजितोगुणनिधिः सच्छास्त्रशिचापद,-आत्मज्ञानपरायणोजितमना यो योगिनामुत्तमः । ख्यातः संप्रतिभारतादिविषये सर्वत्र यः सद्गः, सूरीशोगुरुबुद्धिसागरविभु मण्डले राजताम् ॥ 8 ॥ पश्चाऽऽचारपरायणां जनततिं विस्तारयन्वस्तुतः, सम्यक्तान्स्वयमाचरन्विशदधीः पश्चेषुजिद्धेलया । जैनेन्द्रोत्तमधर्मपादपमसौ सिञ्चन्वचोवारिणा, पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् ॥ 6 ॥ योगीन्द्रोयुगधर्मधारणविधौ योनित्ययत्नश्रितः, श्राद्धानस्खलिते सदाहेतमते संस्थापयामासिवान् । हेयाइयविचारचारुधिषणो यो भारतोद्धारकः, पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् ॥ 10 ॥ For Private And Personlige Only Page #227 -------------------------------------------------------------------------- ________________ Acharya Sa K ageran Gyarmande सम्यज्ज्ञानप्रदाता सकलगुणनिधियोगिनायोवरिष्ठ-मात्मज्ञानाऽवगाही जिनमतविदितः shubhrleshyaanuyuktH| नानाऽनर्थप्रमेचा विमलमतिगुणैर्भव्यभाक्तिप्रियाणां, बुखब्धि सुरिवर्य प्रणमत सुषियो मानवा ? मानहीनम् ॥ 11 ॥ व्याख्यानवाचस्पतिश्रीमद्-अजितसागरसूरिगुणाष्टकम् । यः सर्वत्र पवित्रपादयुगलाच्छुद्धीकृतोर्वीतलो-योदीनानपिदुःखकूपपतितान्सत्तत्वरज्ज्वोद्धरन् । योवक्ता प्रविभाति मव्यवचनक्षीरोदधी रम्यधी, मरीशोजितसागरो विजयतां saubhaagyshrmprdH||1|| यः प्रीणाति सदाबुधामिजवचापीयूषपूरैः परं, वाढं बुद्धिवलेन दुर्गमगुरुग्रन्थावगाही च य्ः। योऽनेकान्तमतप्रचारणविधौ वक्ताप्रसिद्धोऽभवत् , सूरीशोऽजितसागरो विजयतां व्याख्यानवाचस्पतिः ॥ 2 ॥ योमोडादिकमुख्यशत्रुदलने प्राप्तप्रतापोच्चयः, यःचान्त्यादिकसद्गुणैर्गुरुगणे लब्धप्रतिष्ठो महान् । श्रीसूरीश्वरबुद्धिसागरगुरोः सेवापरो यः सदा, सूरीशोऽजितसागरो विजयतां चारित्रचूडामणिः ॥ 3 ॥ यः श्रीसूरिगुणान्वितो गुणभवत्पूर्णप्रतापान्वितः, श्रीस्याद्वादरहस्यरषणपरस्तैस्तैः प्रतापैः पुनः । रचातोजिनशासनस्य भुवने कन्याणकर्ताऽस्ति यः, सरिः सोऽजितसागरो विजयतां स्र्वार्थ्विद्यानिधिः॥4॥ शान्तः सर्वमतोनतो गुणिगस्तवार्जनेयोरतः, चेतःसंयमतः सदात्मनिरतो गीतोऽस्ति यः स्ज्ञैः। प्रीतः प्रेमिजनेऽन्वितो मुनिजनैः शास्त्रेषु यः पण्डितः, सूरीन्द्रोऽजितसागरो विजयता स्याद्वादविधानिधिः ॥ ॥ For And Persone l Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // / 106 / / +++++*12*13-03 www.kobatirth.org. yo गूढार्थजिनोक्शासन रहस्यार्थस्य विद्योतकः, शास्त्राम्भोध्यवगाहनैकरसिको मोबाचनानाम्पतिः । नाना दर्शन दर्शको वि स सम्यक्पथाऽऽदर्शकः, सूरीन्द्रोऽजितसागरो विजयतां कान्येषु काव्योपमः ॥ 6 ॥ गम्भीरार्थगरिष्ठत गहन ग्रन्थावलीभाष्यकृत्, नानातर्कविचारणेऽतिनिपुणो विद्यावताग्रुतमः । यः सर्वाऽऽगम गौरवप्रथनता प्रत्यक्षकर्ता धिया- सूरीन्द्रोऽजितसागरो विजयतां विद्वन्मनोमोदकः ॥ 7 ॥ सम्यग्ज्ञानगुणादिभूषण भरैर्यः सर्वदाभूषितः विद्वन्मण्डलमण्डनं जितमनाः पञ्चवताराचकः । धर्माराधनतत्परो बुधवरः कल्याणमालाकरः, सूरीन्द्रोऽजितसागरो विजयतां बुद्धिप्रमामासुरः ॥ 8 ॥ le0 हेमेन्द्रसागरः -*2257e3 For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir // 106 // Page #229 -------------------------------------------------------------------------- ________________ Shri Wa h anan Nathan Gym GEOGRPIVE AND PESoni Sheshtu Page #230 -------------------------------------------------------------------------- ________________ Shradhan Achnatha n Gym GEOGRPIVE AND PESon Shvertu