________________
ShriMahavir Jain ArachanaKendra
Acharya:sha.KailassagarsunGvanmandir
वारुणीम् ।। ३९ ॥ पञ्चभिःकुलकम् ॥ तदीयमार्या प्रियदर्शना प्रिया, सुराङ्गनानां गुणतनपावहा । बभूवसच्छीलधरा धरातले, वशंवदा धर्मपथानुचारिणी ॥ ४० ॥ सच्या समेतो मुसदे यथेन्द्रो-यथा भवान्या शशिशेखरश्च । तथाऽनयोः पुण्यचयेन पूर्वा-जितेन योगः समभृत्सुरम्यः ।। ४१॥ समं तया भोगसुखानि तन्वत-स्तस्याऽवनीशस्य सदा प्रमोदतः। विशुद्धधर्मार्जननिष्ठसन्मते-दिना व्यतीयुर्वहवः क्षणा इव । ४२॥ बभूवुरस्याखिलऋद्धिभाञ्जि, सुखाकरोच्चैःशयना. सनानि । अनर्घ्यरत्नोल्लसितानि चित्रा,-ण्यासंश्चनानाभवनानि राज्ञः।। ४३ । अथान्यदाऽनन्पसुखैकधाम्नि, सा दीव्यतस्पे महिषी निशायाम् । सुष्वाप साऽऽनन्दमनाः स्मरन्ती, धर्म जिनोक्तं परमं पवित्रम् ॥ ४४. यामेऽन्तिमे स्वप्नगतं दिवाकर, ददर्श देवी विशदोरुमण्डलम् । ततः क्षणाजागरिता मदान्विता, जगाम भूमीपतिसन्निधौ शनैः ।। ४ ।। विबोध्य पीयूषसमैर्वचोमि-र्धराधवं सा विनयप्रधाना । निवेदितुं स्वप्नमनिन्द्यमावा, तस्थौ तदीयक्रममानमन्ती ॥ ४६॥ धराऽधिनाथेन निदर्शितं वरं, सुखाऽऽसनं काञ्चनरत्ननिर्मितम् । विभूषयामास सती प्रियंवदा, दीव्यांशुकाऽलपतिमादधाना ॥४७॥ धराधिपः काञ्चनविष्टरस्थितां, जगाद तां देवि ? किमर्थमागता। आकस्मिकं त्वद्गमनं न जायते, संभाव्यतेऽतः किमपि प्रयोजनम् ।। ४८ ॥ निपीय भर्नुर्वचनं सुधाऽधिकं, साध्वोचताऽनन्दितमानसाऽऽदता । निद्रायमाणाद्य निशि व्य लोकयं, दीव्योपधानैरचिते सुखासने ॥ ४६॥ दिवाकरं दीप्तविभावितानकं, विभो? महामङ्गलदायिमण्डलम् । फलं समाख्याहि तदीयमर्थविद् ? कियन्मतिः स्यादवलाजनस्य हि । ५०॥ युग्मम् ॥ सुलोचने ? स्नप्नफलं शृणुष्व, समाहित
१ पश्चिमा ।
For Private And Personlige Only