________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेनचरित्रम् |
॥ २ ॥
*****009
www.kobarth.org
।। २६ ।। अभ्रङ्कषाः सौधगणा विरेजुः प्रोद्दण्डसंघर्षितदेवयानाः । यच्छुभ्रशोभा जितकान्तिचन्द्रो, - दधार चिह्नं स्वपराजय स्य ।। २७ ।। प्रतिस्थलं यत्र जिनाऽऽलयाली, रराज मोहारिविनाशदचा । ज्वलत्प्रभामण्डलजैनबिम्बा - न्यानर्चुरका प्रधियैव लोकाः ।। २८ ।। दरिद्रता नैवजनेषु दृश्यते, यत्रेश्वरा धर्मधियो वसन्ति । भवन्ति निर्वाधितदानवृष्टयो-न याचकामोधफलं लभन्ते ॥ २६ ॥ विलोक्य यत्रोपवनानि लोका, न मन्यते नन्दनमस्तशोकाः । उदस्तसन्तापभराणि भूरि-कल्पदुमै राजितमद्वितीयम् ||३०|| धनानि यस्मिन् धनिनां धृतानि, पर्यासि यस्मिन्सरसां प्रधूनि । फलानि यस्मिन्वनपादपानां, परोपकाराय सदा भवन्ति ॥ ३१ ॥ अनन्तलक्ष्मीपतिहर्म्यभूषिते, यस्मिन्स्थितः कुण्डलितोऽहिनायकः । निजेश्वरश्री रमणस्य शङ्कया, शय्या कृते स्फाटिकवप्रदम्भतः || ३२ ॥ यस्मिन्सदा कल्पितवासभूमे -लक्ष्म्याः स्वपुत्र्याः प्रथितप्रमोदात् । पयोधिरास्ते परिखामिषेण, कलोलमालाकलितप्रभावः ।। ३३ ।। शरन्छशाङ्कोज्ज्वल कान्तिकान्तै- ध्वजांशुकैराजि - तहर्म्यराजि । पुरं सुराणां हसतीव शर्म- संपद्भिरेत नगरं निकामम् || ३४ ॥ त्रयोदशभिः कुलकम् ।। बभूव तस्मिन्नरदेवमान्यो, गुणानुरक्तो गुणसेनभूपः । यदाऽऽख्यया दुष्टजना अपि द्राग्-नयाध्वनि प्रीतिपरा बभूवुः || ३५ || अनीश्वरा दुःसहधाम सोढुं विरोधिनो यस्य निलीय तस्थुः । दरीषु घूका इव भूधराणा, मुत्सृष्टवासाः किल पद्मवन्धोः ॥ २६ ॥
दानं ददतोऽपि यस्य, सुसंपदो भूरितरा बभ्रुवुः । न चार्थिनः कल्पतरुं स्मरन्ति, यदीयदानार्द्धिजुषः समेऽपि ॥ ३७ ॥ श्रुताम्यकेनैव ददर्श कार्य-क्रमं न यश्चर्मविलोचनेन । सदागमाम्भोनिधिपारगामी, संस्तूयमानो नरदेववृन्दैः ||३८|| प्रतापराशि सततं ज्वलन्तं दृष्ट्वा रविर्यस्य परिश्रमं वृथा । दिगन्तराल भ्रमणस्य मत्वा गत्वा दिशं वास्तमियति
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
**********++
प्रथमः
सर्गः ॥
॥ २ ॥