________________
www.kobabirth.org
Achanasha
G
श्री
PHIकरना
कथा।
मीमसेननृपस्य
॥९
॥
कस्मा-मया प्राप्तं तपोनिधे ? ॥ १६४॥ निजविज्ञानतोऽवादीद्-मुनीन्द्रो विजितेन्द्रियः । विराधितो मुनिः पूर्व, तेन दुःखमवाप्नुथाः ॥१६५।। सुखदुःखनिदानं हि, धर्माऽधौ प्रकीर्चितौ । निशामयैतद्वृत्तान्तं, कथयामि तवाऽधुना ॥१६॥ पतिष्ठानपुरे रम्ये, भरतचेत्रवचिनि । शक्तिसिंहाभिधोभूपो-बभूवामितविक्रमः ।। १९७ ।। महाराज्यसमृद्ध्या च-राजितो महिषीगणैः । न्यायनिष्णातसदुद्धी-राज्यं पालयति स्म सः ॥१९८॥ वनं जगाम भूपः स-मृगयां कर्नुमन्यदा । लक्ष्यीकृतोमृगश्चकः, शरेण नेशिवांस्ततः ॥१६६ भूपतिस्तमनु क्षिप्रं, धावितः स त्वलक्ष्यताम् । जग्मिवांस्तरुकुञ्जेषु, निर्भाग्यस्य धनं यथा ॥ २०० ॥ तत्र दुमतले कञ्चित् , कायोत्सर्गेण संस्थितम् । मुनिं दृष्ट्वा नृपोऽपृच्छ-न्मृगः कुत्रगतो वद ।२०१॥ मुनिौनतया तस्थौ, ध्यानावस्थितमानसः । तेन क्रुद्धः स तंबद्ध-मादिदेश स्वसेवकान् ॥ २०२॥ मुनिंबद्धा ततस्तेऽपि, | तं परित्यज्य तत्र वै । व्रजन्तो प्रतिस्थान, भ्रमन्तिस्माऽऽकुलेन्द्रियाः ॥२०३॥ मनासाथ मृगं पश्चा-दलमानः स भूपतिः। कुर्वन्विकन्पसङ्कल्पान् , सस्मार मुनिबन्धनम् ॥२०४॥ अष्टादशघटीर्यावन्मुने-चन्धनमातनोत् । तेन शोकं दधानः स-मुनि बन्धनतोऽमुचत् ॥२०॥ चमयित्वा ततो भूप-स्तं मुनि विनयाऽन्वितः। निजराज्यं समासाद्य, प्रजाः पालयतिस्म सः॥२०६॥ शक्तिसिंहस्ततोमृत्वा, त्वमभूत्र जन्मनि । पूर्वोपार्जितकर्माणि, भुज्यन्ते मानवैरिह ॥ २०७॥ मुनेानस्थितस्यैव-मन्तरायस्त्वयाकृतः । तत्कर्म सर्वथा नैव, तव चीथं चमापनात् ॥ २०८ ॥ दृढाऽन्तरायवन्धस्ते, जातोऽस्ति तेन कर्मणा । इति विज्ञाय पथिक ? माशोचस्व महामते ! ॥२०९ ॥ मुनयः सर्वदा सेव्या-मतिमद्भिर्द्विधा ततः । विराधना न कर्त्तव्या, कदाचिदपि तादृशाम् ॥ २१०॥ तेषां विराधनेनैव, दुःखानि लभते नरः । सेवनाञ्च मनोऽभीष्टं, फलं प्रामोति सर्वदा
For Private And Personale Only