________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
॥ ७८ ॥
++******+*40*4*+++++++*
www.kobatirth.org
एवं स्थिते मूढमतिर्जहाति, हितं स्वकीयं बहु मन्यते च । अपथ्यमुच्चैर्महदापदश्च प्राप्नोति तस्मादनपेक्षधर्मः ।। १२० ।। मृढत्वमाशु त्यजत प्रदेयं तत्त्वं चिनुध्वं महताऽदरेण । देवान् गुरून् सन्ततमर्चयध्वं प्रयच्छतार्ह विधिनैव दानम् ॥ १२१ ॥ विमुच्य मैत्रीं कुटिलां जनेषु, शीलं विशुद्धं परिपालयध्वम् । तपोद्विधाऽऽराधयत क्रमेण, सद्भावनाः स्वात्मनि भावयध्वम् ॥। १२२ ।। असद्ग्रहं मुश्चत दुर्विपाकं, ध्यानैः शुभैः कर्ममलं चिरेण । प्रक्षालयध्वं कुरुताऽऽत्मवृत्तिं, परात्मलीनाश्च विरागवृत्या ॥ १२३ ॥ इत्थं कर्ममलक्ष्येण विधिना कल्याणभावश्रितो जीवोऽयं न पतत्यधः शुभगति सद्यः समालम्बते । आदिष्टेषु गुणेष्वतो नियमतो यत्नं कुरुध्वं जनाः १ येन स्यादचिरेण संसृतिसमुद्भूतापर्दा संक्षयः ॥ १२४ ॥ विदुरो जन्तु-रमार्ग इवाऽध्वगः । अस्मिन्संसारकान्तारे, बम्भ्रमीति दुरुत्तरे ।। १२५ ।। " जीवाऽजीवाऽऽश्रवावन्धसंवरावपिनिर्जराः। मोक्षश्चेतीह तच्वानि, सप्तस्युर्जिनशासने || १२६ ।। बन्धान्तर्भाविनोः पुण्य-पापयोः पृथगुक्तितः । पदार्था नव जायन्ते, तान्येव भुवनत्रये ॥ १२७ ॥ अमूर्तवेतनाचिह्नः कर्त्ताभोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतोजीवः, स्थित्युत्पत्तिव्ययाऽऽत्मकः ।। १२८ ॥ तथाच यः कर्त्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, ह्यात्म 'स्तिनान्यलचणः ॥ १२६ ॥ सिद्धसंसारिभेदेन द्विप्रकारः स कीर्त्तितः । नरकादिगतेर्भेदात्, संसारी स्याच्चतुर्विधः " ॥ २३० ॥ निशम्येति गुरोर्वाणीं, पीयूषरससारणीम् । संविद्मा परिषत्प्राप-त्प्रबोधं बोधिकारणम् ।। १३१ ॥ प्रणम्य स्वर्गिणः सर्वे सहर्ष केवलिप्रभुम् । प्रापुः स्वर्गपुरीमृद्धां, देवेन्द्रेण समन्विताः ॥ १३२ ॥ पप्रच्छ देवसेनोऽथ समयं प्राप्य भूपतिः । भगवन् ? धर्म मे कथितं विधिना त्वया ॥ १३३ ॥ स्वरूपं नारकं ब्रूहि, साम्प्रतं कतिधाऽस्ति तत् । कीदृशा वेदनास्तत्र, तीव्र
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
++******++*03/**++++******+*:0;
त्रयोदशः सर्गः ।
|| 26 ||