________________
Shri Mahavir Jain Aradhana Kendra
********
••*• ***<~-~- (·) K+-***
www.kobatirth.org
धन्य - स्त्वमेव मोहघातकः ।। १०५ ।। व्यगमन्नखिलाः क्लेशाः, कर्मवैरिगणोजितः । केवल श्रीस्त्वया लब्धा-भव्येषूपकृतं प्रभो ? ॥ १०६ ॥ देवसेननरेन्द्रोऽथ, निजभार्यासमन्वितः । मन्त्रिसामन्तसंयुक्तो - ननामैत्य प्रभुं मुदा ।। १०७ ।। विभुं च भास्वरं दृष्ट्वा, श्रियाऽलौकिककन्पया । मोदमानमनास्तस्थौ, भूपतियजिताञ्जलिः ॥ १०८ ॥ तदा च किंनरैर्गीतं, नृत्यन्तिस्माऽप्सरोगणाः । कैवल्यमहिमा जज्ञे, प्रभोस्तेनाऽऽगमञ्जनाः ॥ १०६ ॥ प्रदक्षिणीकृत्य विभुं सुवर्ण- पुष्पासनस्थं प्रणिपत्य भव्याः । यथोचितस्थानमुपाविशश्च धर्माऽमृतं पातुमनन्पमोदाः ॥ ११० ॥ विज्ञाय विज्ञाननिधिस्ततः प्रभुः, सुयोग्यकालं द्विजपतिरश्मिभिः । कृष्णेतरध्यानकलां प्रदर्शय-निवाऽदिशच्छोमनधर्मदेशनाम् ॥ १११ ॥ “भो ! भो ! लोकाः ! समुत्थाय, सद्धर्मे कुरुताऽऽदरम् । येन वोऽतर्किताएव, सम्पद्यन्ते विभूतयः " ॥ ११२ ॥ परिभ्रमन्तो भवकाननेऽस्मिन् -नितातदावानलतप्तदेहाः । यद्यचयस्थाननिवासमिच्छत, चारित्रमङ्गीकरुतेह निर्भयम् ॥ ११३ ॥ किं कर्मभूपस्य निषेवणेन, चिराय दुःखैकनिदानकस्य । चारित्रराजस्य कुरुध्वमद्य, भक्ति नवीनस्य समृद्धिमूलाम् ॥ ११४ ॥ यो मोहभेदी वयसा लघिष्ठो-ज्ञानक्रियालङ्कृतिदीप्तदेहः । संसारपाशं प्रविभिद्य सद्यो. मौनीं प्रवृत्ति प्रतिपद्यतेऽहम् ॥ ११५ ।। पिता न माता न च बन्धुवर्गो, - भवार्णवोत्तारणके समर्थः । विज्ञानसन्मन्त्रनिधिर्विधिज्ञः किन्त्वस्ति लोके गुरुरेव नाऽपरः ॥ ११६ ॥ भव्याः ? शृणुध्वं भवभीरवोऽत्र, प्रवर्त्तते जन्तुरनादितोऽयम् । सुवर्णमृत्स्नावदनिष्टकर्म - मलेन संसर्गित इष्टधर्मा ॥ ११७ ॥ तद्दोषदुष्टः किल जन्तुरेष - बम्भ्रम्यमाणो लभते विकारान्। उत्पद्यमानश्च विचित्रयोनौ, प्रपीड्यते जन्मजरादिरोगैः ॥ ११८ ॥ अनिष्टयोगैरतिदुद्यमानो - विमोहितो नैव हिताऽहितं स्वम् । जानाति दोषत्रयवाधितोऽयं, यथा विरुद्धार्थविधानदचः ॥ ११६ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
40308++++**984