________________
Shri Mahavir Jain Aradhana Kendra
भीमसेनचरित्रे ।
॥ ७७ ॥
K0++++***
KOK
www.khatirth.org
भवोपग्राहि कर्माणि, क्षपयामास तत्क्षणम् ॥ ८८ ॥ चतुर्दशात्मकेऽयोगि गुणस्थाने स्थितिं जुषन् । पञ्चस्वाचरोच्चार| समयं मोक्षमाप च ॥ ८९ ॥ भीमसेनमुनिः सम्यक् चारित्रं परिपालयन्। भूतलं पावयामास, भव्याम्भोजैकमास्करः ॥ ६० ॥ विहरनेकदा पृथ्व्यां नानापत्तनवासिनः । बोधयन्नागमद्राज- गृहोद्यानं स तत्वविद् ॥ ६१ ॥ ज्ञानेन तपसा चैव क्षपिताऽनिष्टवासनः । आत्मध्यानाधिरूढः स - तस्थिवान् शिष्य सेवितः ॥ ६२ ॥ भीमेयं संसृतिर्भूरि, सर्वेषां क्लेशदायिनी । चिन्तनेनाऽधुनाऽनेन ममालं शुद्धिमिच्छतः ॥ ६३ ॥ समता सुन्दराऽत्रैव, प्रतिकूलाऽनुकूलतः । समुत्पन्नोपसर्गाणां, संसारोदधितारिणी ॥ ९४ ॥ चिन्तनं प्रविहायेति, स मुनिर्विमलाशयः । विशुद्धं ध्यानमापेदे ततो योगोऽभ्यजायत ।। ९५ ।। महासामायिक जात, -मपूर्वकरणं ततः । चपकश्रेणिमारुचत्, क्रमेण मोहजिन्मुनिः ॥ ९६ ॥ आत्मवीर्यसमुचासो - जज्ञे निःसंशयात्मनः । घ्यानाऽग्निना प्रवृद्धेन, निर्दग्धाः कर्मवैरिणः ॥ ६७ ॥ मोहेन्धनमथो दग्धं, लब्धावाशेषलब्धयः । स्थापितः परमे योगे, क्रमेण स्वोविमोचितः ॥ ६८ ॥ चत्वारि घातिकर्माणि, त्रुट्यन्तिस्म ततः चणात् । बभ्रुव केवलज्ञानं, लोकाऽलोकप्रकाशकम् ॥ ६६ ॥ केवलश्रीसमुद्धासा, मासतेस्म विभोर्वपुः । केवलज्ञानिनस्तस्य, बालारुणसमप्रभम् ।। १०० ।। तदा केवलिनस्तस्य प्रभावात्कम्पिताऽऽसनः । दत्तोपयोगतो ज्ञात्वा ऽवधिना केवलोत्सवम् ॥ १०१ ॥ गृहीतकुसुमव्रातो ऽनेक देवसमन्वितः । त्वरितं गमनं कुर्व - नागमत्सुरपुङ्गवः ।। १०२ ।। युग्मम् ॥ भगवन्तं नमस्कृत्य, पुष्पवृष्टिं स चक्रिवान् । प्रमोदमेदुरस्वान्तः, प्रभुभक्तिपरायणः ॥ १०३ ॥ संशोध्य भूमि संपाद्य, समतां गन्धवारिभिः । सिक्त्वा पुष्पैच संपूज्या - स्थापयत्कनकाऽम्बुजम् ॥ १०४ ॥ उपविष्टः प्रभुस्तस्मिन् देवेन्द्रेणाऽभिवन्दितः । स्तुतश्च भगवन् ?
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
-**********************→→→
त्रयोदशः सर्गः ।
॥ ७७ ॥