________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
जग्मतुर्वहिरुद्यान, यत्रासीत्केवलिप्रभुः । विमुच्य शिविका सद्य-स्तो मुदा नेमतुर्गुरुम् ॥ ७१ ॥ गुरुणाऽऽवेदितौ भूपा, सप्रियो कालवेदिनौ । अलङ्काराग्निजान्सर्वान् , जहतुर्भारदायिनः ॥ ७२ ॥ पञ्चभिर्मुष्टिमिर्लोचं, विधायाऽशोकसन्निधौ ।' गुरुपादाऽम्बुजं प्रापु-भीमसेननृपादयः ॥७३॥ सुमुहूर्तपणे वास:-क्षेपः केवलिना स्वयम् । व्यधीयत विधानेन, भीमाद्यानतमूर्द्धसु ॥ ७४ ॥ दीवाव्रतं समासाद्य, राजर्षी तौ गुणप्रियो । गुरुपादान्तिकेऽस्थातां, तपश्चरणतत्परौ ॥७५ ।। सुविशुद्धं. सदाचार, पालयन्त्यौ तपस्विनाम् । सुलोचना सुशीला च,-शुद्धचारित्रवत्यभूत् ।। ७६ ॥ गुणश्रेणी समारूढा,-श्चत्वारस्ते । मुमुक्षवः । पूज्यन्ते मानवाः सर्वे, योग्यस्थाने हि धर्मिणः ॥ ७७ ॥ देवसेनकेतुसनौ, नत्वा केवलिनं मुदा । व्रतानि । द्वादश क्षिप्र, मगृहीता कुमारको ।। ७८ ॥ अन्येऽपि पौरमुख्याश्च, सम्यक्त्वमूलमार्हतम् । दयाधर्म समासेदु-भक्तिप्रणतमौलयः ॥ ७९ ॥ गुरुं केवलिनं पूर्व, वन्दित्वा भीमनन्दनः । ततोऽन्यांश्च मुनीन्सर्वान् , जगाम निजसबनि ॥ ८ ॥ केतुसेननरेशोऽथ, देवसेननृपाऽऽज्ञया । राजधानी निजां प्राप-प्रणत्य मुनिपुङ्गवान् ॥८१॥ अन्ये भव्यजनाः सर्वे, गुरूणा गुणकीर्तनम् । कुर्वन्तस्तत्पदाम्भोज, वन्दित्वा स्वगृहं ययुः ।। ८२॥ नरेन्द्रौ तौ महामन्त्रि-प्रबोधन विचक्षणौ । नीतिशाखरहस्यानि, कलयामासतुःक्रमात ॥३॥ दृष्टानां शिक्षणे वीरी, शिष्टानां पालने चमौ। अनाथोद्धरणे धौं. भीतानां रचणे प्रभू ॥८४ ।। अधर्मोच्छेदने धीरौ, नित्यदानपरायणौ । जैनधर्मरतौ भूपौ, स्वं स्वं राज्यं वितेनतुः ॥५॥ केवली हरिषेणोऽध, भगवान् विहरन् भुवि । भव्यान्प्रबोधयामास, शिष्यवृन्दसमन्वितः ॥८६॥ क्रमेण विचरन् ज्ञात्वा, निर्वाणसमयं प्रभुः । मन्तिकं केवली प्रागात् , संमेतशिखरं गिरिम् ॥ ८७॥ शैलेशीध्यानमासाद्य, योगनिष्ठाऽऽत्मभावनः ।
For Private And Personlige Only