________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
नवमः
सपा
भीमसेन चरित्रे।
॥४५॥
॥ अथ नवमः सर्गः प्रारभ्यत ॥ चराचरं येन जगद्विलोकितं, विशुद्धविज्ञानदिवाकरेण ।
स देवदेवः सुविधिर्जिनाधिपः, कन्याणमाला वितनोतु लोके ॥१॥ अथोत्पन्नपो मीमो-जगाद मधुरं वचः। इम्योऽयमस्ति राजेन्द्र १, उपकाररतो मयि ॥२॥ विपन्महार्णवो मेऽयं, कुंभजन्मेव पीतवान् । मया तद्वेश्मवासेन, जठरं पूरितं पुरा ॥३॥ श्रमदानसमं दानं, विद्यते न जगत्रये । सकुटुम्बोऽहमेतेन, सुधिया परिपालितः ॥ ४ ॥ मामदीनस्वभावोऽयं, दीनतादुःखभाजनम् । विलोक्य जातकृपया, निजसअन्यपालयत् ॥५॥ अतोऽस्त्यभयदाना)-महेभ्योऽयं विशांपते ' । उपकारिजनं सन्तः, प्राणैरप्युपकुर्वते ॥६॥ उपरोधेन भीमस्य, भूपोऽनुग्रहमादधत् । मुमोच श्रेष्ठिन बन्धाद्-व्यथितोऽपि भृशं क्रुधा ।। ७॥ असह्यदुःखदायिन्यै, श्रेष्ठिपल्यै चुकोप सः । तिरश्चकार तां दुष्टां, मर्माविद्भिश्च दुर्वः ॥ ८॥ कारयित्वा ततः श्याम, मपीपुञ्जेन तन्मुखम् । विजयसेनभूपस्ता, स्वपुराभिरवासयत् ॥६॥ रसायनादियोगेन, कतिभिर्वासरैस्ततः । सभार्यसूनुभीमस्तु, स्वस्थीभूतशरीरकः ॥ १०॥ दिव्यौषधिप्रभावेण, कान्तिस्तेषां शुमाऽभवत् । नवीनेव कला चान्द्री, दैवदृष्टिबलीयसी ॥ ११ ॥ भीमसेनस्ततो भूमि, गृहीत्वा नृपपार्श्वतः । पत्तनादहिरावासं, कारयित्वाऽवसन्मुदा।।१२।। सुखानि सेवमानः स-मा-पुत्रसमन्वितः । मनोऽभीष्टानि भूभा, विललास निजेच्छया ॥ १३ ॥ चतुर्विधं जिनोद्दिष्टं, धर्मकर्मसमाचरन् । भीमोऽभीमगुणस्तत्र, वासरान्निरवाहयत् ॥ १४ ॥ पुरा सिद्ध
॥४५॥
For Private And Personlige Only