________________
ShriMahavir JanArchanaKendra
Achah
agarsun Gyaan
रसेनैव, लब्धेन कनकब्रजम् । भूपतिर्लोहसंभारं, धर्मबुद्ध्या विनिर्ममे ॥ १५ ॥ विद्या विवेकाय मदाय नैव, ज्ञानाय बुद्धिनेतु वादहेतोः। बलं न दुःखाय सुरक्षणाय, धनं स्वधर्माय न पापवृत्त्यै ॥ १६ ।। दानं च भोगश्च तथैव नाशो-वित्तस्य तिस्रो गतयो भवन्ति । यो धर्मदानं कुरुते न भुङ्क्ते, संजायते तस्य गतिस्तृतीया ॥ १७॥ चत्वारो धनदायादा,-धर्मराजाऽग्नितस्कराः। तेषां ज्येष्ठाऽपमानेन, त्रयः कुप्यन्ति बान्धवाः ॥१८॥ धर्मस्य दुर्लभो ज्ञाता, सम्यग् वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् , कर्ता कोऽपि ततः सुधीः ॥ १९ ॥ सप्तक्षेत्र्यां धनं येन, धर्माभिवृद्धिकांक्षया । उप्तं यत्तद्धृवं मन्ये, सफलं तस्य देहिनः ॥ २० ॥ धर्मादेव प्रजायन्ते, सुखिनो जन्तवः सदा । धर्ममूलः शिवः पन्था-स्तस्माना तत्परो भवेत् ॥ २१ ।। इति संचिन्तयन् भीमो-धर्मकर्मपरायणः । स्वकीयां संपदं तत्र, व्ययितुं मानसं दधे ॥ २२ ।। यद्रव्यं समभूत्सिद्ध-रसेन तद्विभागशः । धर्मकार्याय तच्चेत्स्या-त्तदा योग्यतरं मम ॥ २३ ॥ अचिरामासमाऽऽकाराः, संपदः सुलभा नृणाम् । दुर्लभः सत्यधर्मस्तु, शश्वच्छर्मविधायकः ॥ २४॥ एवं स्वमनसि ध्यात्वा, भीमसेननरेश्वरः। जिनचैत्यविधानस्य, निश्चयं कृतवान् दृढम् ॥ २५ ॥ उत्तमा धनमाश्रित्य, धर्मध्यानपरायणाः। निजोपार्जितसंपत्ति, तस्मिन्नेव व्ययन्ति वै ॥ २६ ॥ शिपिन: शास्त्रमर्मज्ञः, शिल्पशास्त्रप्रवेदिनः। समाकार्य विनिर्मातुं, नियुङ्क्तेस्म स मन्दिरम् ॥ २७ ॥ जनानन्दप्रदं शुभ्रं, यशोराशिमिवाऽमलम् । धवलीकृतदिक्चक्र, स्फुरत्स्तंभमणिवजैः ॥२८।। मेरुशृङ्गमिवोत्तुङ्ग, कारयामास भक्तितः । धनेन विपुलेन द्राग्, भीमसेनो जिनालयम् ॥ २६ ॥ युग्मम् ॥ माणिक्यमुक्तामयभित्तिमासा, रत्नोल्लसत्स्तंभगणप्रदीप्त्या । यस्यानिशं रात्रिदिवाविभेदं, जानन्ति नो तत्पुरवासिलोकाः ॥ ३० ॥ शिल्पिनो भूरिविज्ञानाः, स्वल्प
For Private And Personlige Only