________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेनचरित्रे ।
॥ ४६ ॥
38-34--**<---
www.khatirth.org
कालेन मन्दिरम् | समापयन् परं तत्राऽऽरोहति शिखरं न वै ॥ ३१ ॥ शिखरस्थापनार्थाय तैर्यत्नो बहुधा कृतः । तथाऽपि तत्समायाति, मुक्तमात्रं चणादधः || ३२ || इति वार्त्ता जनाः सर्वे श्रुत्वा कौतुकमानसाः । सङ्घीभूय समाजग्मु - चैत्यदिदृचया द्रुतम् ॥ ३३ ॥ राजा विजयसेनोऽपि परिवारसमन्वितः । श्राययौ दर्शनाकाङ्क्षी, कौतुकाऽऽकृष्टमानसः ||३४|| नैमित्तिकः कश्चिदितः समागा- जगाविदं शीलवती सम्रनुः । यदि प्रवेशं विदधाति चैत्ये, स्थिरं भवेच्छ्रङ्गमिदं क्षणेन ॥ ३५ ॥ इतिनैमित्तिकेनोक्तं, वचः पीयूषसोदरम् । समाकर्य नरेशोऽपि तद्विधानोत्सुकोऽभवत् ॥ ३६ ॥ तदर्थख्यापिकां पुर्या दुन्दुभेघोषणाञ्चरैः । कारयामास नो काऽपि तं पस्पर्श भयातुरा ॥ ३७ ॥ सुशीला स्वयमागत्य स्पृष्ट्वा तं दुन्दुभिं मुदा । प्रवेशनकृते चैत्ये, सज्जीभूय समागमत् ॥ ३८ ॥ सूनुभ्यां सहिता राज्ञी पश्चकं परमेष्ठिनाम् । ध्यायन्ती मानसे भक्त्या, प्राविशन्मन्दिरं सती । ३६ ॥ शीलप्रभावतस्तस्याः, शिखरं लघुयत्नतः । चैत्याऽग्रमासदत्क्षिप्रं जनानां कौतुकं दधत् ॥ ४० ।। जनाश्रमत्कृताः सर्वे, शंसन्तिस्मेति तद्गुणान् । अहो ! धन्याऽभूलोके, राज्ञीयं शीलधारिणी ॥ ४१ ॥ देवानामपि वन्धेय-मीदृशी मानुषी कुतः । श्रहो ? भाग्यमहो ? भाग्य - मस्माकं जनितं ध्रुवम् ॥ ४२ ॥ मन्याऽऽत्मनां प्रमोदाय, निर्ममे मन्दिरं शुभम् | भीमसेनस्तथाऽपीयं, रात्री संपूर्णतां व्यधात् ॥ ४३ ॥ अहो ? शीलप्रभावेण किं न सिद्ध्यति भूतले । शीलं शीलयतां लोके, देवेन्द्रोऽपि वशंवदः ॥ ४४ ॥ चैत्यं प्रशंसास्पदमित्युदारं, समापयद्भूमिपतिः स भीमः । प्रासीदधिष्ठायकदेवलब्ध - सान्निध्यमेतच्च बहुप्रभावम् ॥ ४५ ।। तस्मिन्मोदविधानदक्षविभवे चैत्ये मनोहारिणि, श्रीशान्तिप्रभुबिम्बमद्भुतगुणं संतर्जितोष्णां शुभम् । भव्यानां भवतारकं स्तुतिपदैर्देवैरपि प्रार्थितं भीमः शान्तिकरं शुभं
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
*O****************
नवमः
सर्गः ।
॥ ४६ ॥