________________
Shri Mahavir Jain Aradhana Kendra
**O***OK****←→ÆOK→*********‹--**‹•
www.kobatirth.org
शुभदिने संस्थापयामासिवान् ॥ ४६ ॥ ततो वित्तानुसारेण, सोऽष्टाह्निकमहोत्सवम् । चकार स्वामिवात्सल्यं, पात्रदानं तथा saनोत् ॥ ४७ ॥ कालो याति मनुष्याणां व्यसनेन कुमार्गिणाम् । सज्जनानान्तु धर्मेण सततं तच्चवेदिनाम् ॥ ४८ ॥ आयुर्नश्यति मिथ्यैव, निद्रया कलहेन च । पापानां विदुषां नैव, धर्मसोपानवर्त्तिनाम् ॥ ४९ ॥ जाता येऽत्र जना लोके, के न मृत्युवशं गताः १ । ये च धर्मपथे रक्ताः, केवलं तच्छिरोगताः || ५० ॥ येषां बुद्धिः स्थिरा शास्त्रे, सम्यक्त्वगुणमण्डिते । त एव भवपाथोधिं, तरन्त्येव न संशयः ।। ५१ ।। इति बुद्धिं समालम्ब्य, निजकर्मविशारदः । यथाकालं चतुर्वर्ग -मरात्सी मिवल्लभः ॥ ५२ ॥ ततोऽनन्तगुणाधारो - भीमसेननराधिपः । राज्यप्राप्तिव्यवस्थायां तत्परः कालवेद्यभूत् ।। ५३ ।। गुणिनः के न पूज्यन्ते ?, किं न जानन्ति योगिनः १ । विरुद्धाः किं न भाषन्ते १, राज्यं नेच्छन्ति के नराः ? ॥ ५४ ॥ क्षुधार्त्ताः किं न खादन्ति ?, के न कूर्दन्ति वानराः । पिशाचाः किं न कुर्वन्ति १ राज्यं कस्मै न रोचते ॥ ५५ ॥ सैनिकान्मेलयामास, नानायुद्धविशारदान्। शिविरे वासयामास, जिगीषुर्नृपतिः समान् ।। ५६ ।। अन्नादिकञ्च सर्वेभ्यो ददाति - स्म नृपोत्तमः । यथार्ह कार्यमा तेनु-स्ते नृपाऽऽज्ञानुसारिणः ॥ ५७ ॥ द्वाप्तप्ततिकलानां तौ, कुमारौ पारमीयतुः । नीतिज्ञौ भीमसेनस्य, धर्मशास्त्रार्थवेदिनौ ॥ ५८ ॥ अचिरेण गुरोर्यत्नं, सफलं चक्रतुस्तकौ । पात्रे स्वल्पमपि त्यक्तं जनयेत्फलमुत्तमम् ॥ ५६ ॥ भूपोऽथ चिन्तयामास धर्मध्यानरतो निशि, वर्द्धमानतपोदान - प्रभावोऽयं विजृम्भितः ॥ ६० ॥ अहो ! धर्मस्य माहात्म्यं, ज्ञातुं केन हि शक्यते । विपत्तयः प्रलीयन्ते, संपदः सुलभा यतः ॥ ६१ ॥ विज्ञायेति तपस्तेन, बर्द्धमानं प्रयत्नतः । पूर्णीचक्रे यथाकाल - मुद्यापनपुरस्सरम् ॥ ६२ ॥ तपसोऽस्य प्रभावेण यशः कीर्त्तिबलान्वितः । सोऽभवत्
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
OK+*1.9K+-**-+9+8+1+
-·*@*•→→