________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
चरित्रे।
गणा इव । यादृशं येन यबद्धं, तादृशं तेन भुज्यते ॥ २२ ॥ पूर्वकर्मनियोगेन, जातेऽपि नृपदर्शने । कार्य नैवाभवन्मेऽद्य, किन्नु दुःखमतः परम् ॥ २३ ॥ तदुक्तमिदमाकराये, प्रोवाच वणिजां वरः । वैदेशिक ? त्वया नैवं, शोचनीय विजानता ।। २४ ॥ सुखदुःखसमुत्पत्तिः, क्रमशो जायतेजिनाम् । तस्मान हृदये काचि-चिन्ता धार्या मनीषिणा ॥ २५॥ विधेहि वासमत्रैव, हट्टमेतच्चदीयकम् । षण्मासान्ते पुनः कार्य, सेत्स्यति तव निश्चितम् ॥२६॥ जामाता नृपतेनं, दयालुबहिरेप्यति । भृतकं विपुलं दत्त्वा, बहून्मृत्यान् स रचति ॥ २७ ॥ राज्ये कायाणि विद्यन्ते, विपुलानि निरन्तरम् । तस्मात्कर्मकरान् योग्यान , स सदापेक्षते सुधीः ॥ २८॥ इति श्रेष्ठिगिरा प्रीतो-भीमस्तत्रोषिवांस्ततः। षण्मास्यां च व्यतीतायां, सजीभूतपरिच्छदः ॥ २९ ॥ जामाता नृपतेराज्य, वीचमाय विनिर्गतः। भीमस्तत्कालमासाद्य,-प्राणमत्तं दाञ्चितः॥३०॥ युग्मम् ॥ तेन पृष्टमिति प्राज्ञ', कस्माद्वामाच्चमागतः। दिनान्यत्र व्यतीतानि, कियन्त्यागमने तव ॥३१॥ क्षिविप्रतिष्ठात् संप्राप्तो, मासा द्वादश मे गताः । इति भीमोक्तिमाकर्ण्य, जितशत्रुर्जगाद तम् ॥ ३२ ।। नृपतेस्तव योगः किं, सञ्जातः पुरुषोत्तम ? ओमित्युक्त्वैव भीमस्तु, लञानम्रमुखोऽभवत् ॥३३॥ कथं न रक्षितो राजे-त्याभाष्य तेन चिन्तितम् । कुलक्षणोऽयमस्तीति, ज्ञात्वा तं प्रावदत्पुनः ॥३४॥ भृत्या मे बहवः सन्ति, त्वादृशा किं प्रयोजनम् । इति तद्वचनं श्रुत्वा, भीमचिन्तातुरोऽभवत् ॥३५॥ यतश्चोक्तम्-" कैवर्तकर्कशकरग्रहणाच्युतोऽपि, जालान्तरे निपतितः शफरो वराकः । देवाचतो विगलितो गलितो चकेन, वक्रे विधौ वद कथं व्यवसायसिद्धिः ॥ ३६ ॥ आधोरणाशमयात्करिकुम्भयुग्म, जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभनखचतमेदमिन, नैवान्यथा भवति यशिखितं विधात्रा ॥३७॥ तथाच-शशिनि
For Private And Personlige Only