________________
ShriMahaveJain ArachanaKendra
Acharya
agarson Gyarmande
खलु कल कण्टका पवनाले, युवतिकुचनिपातः पक्कता केशजाले । जलबिजलमपेयं पण्डिते निर्धनत्वं, वयसि धनविवेको निर्विवेको विधाता ॥ ३८॥ गीतं कोकिल ' ते मुदा रसविदः भृण्वन्ति कर्णामृतं, नो किश्चिद्वितरन्ति ते तरुदलै-रेव | स्वयं जीवसि । कर्यायुर्हरमुगिरन्ति विरुतं काकास्तु तेभ्यो बलिं, प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्र विधेः क्रीडितम् । ॥३६॥ छित्वा पाशमपास्य कूटरचना भकृत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलानिःसृत्य दूरं बनाद् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगा, कुपान्तः पतितः करोति विमुखे किंवा विधौ पौरुषम् ॥ ४०॥ भग्नाशस्य करण्डपिण्डिततनोानेन्द्रियस्य चुधा, कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः। तृप्तस्तत्पिशितेन सश्वरमसौ तेनैव यातः पथा, लोकाः पश्यत दैवमेव हि नृणां वृद्धौ चये कारणम्" ॥४१॥ अरे कीदृग्विधं देवं, सर्वतोग्निः समुत्थितः। गलदश्रुकणो भीमः, श्रेष्ठिट्टमुपागमत् ।। ४२॥ विरूपानन मायान्तं, श्रेष्ठ्यपि भीमभूभुजम् । समालोक्य जगादेत्थं, किमुक्त जितशत्रुणा ॥४३॥ श्रेष्ठिनं भीमसेनोऽवक्, तेनोक्तमिति मेधुना । प्रयोजनं न भृत्यस्य, बहवः सन्ति सेवकाः ॥४४॥ इयान्कालो मुधा मेज़, गमिवोर्थसमीया । हहा ! पुत्रकलत्राणां, का गतिर्यामि तत्र वै ॥ ४५ ॥ गमिष्याम्यधुना गेहं, मदीयास्त्राणि देहि मे । इम्योऽवदत्तदा भीमं, किं जन्पसि वृथाऽधम? ॥ ४६ ॥ इयत्कालमहोजग्ध-मनमेतत्प्रतिक्रियाम् । प्रकाशयसि कालेन, स्वल्पेन मम सन्मुखम् ॥४७॥ कीदृचाणि, तवाऽवाणि, कदा दत्तानि मे त्वया । वृथा मार्गयसे धू ? कूटोऽसि प्रतिभाति माम् ॥४८॥ इत्याकरयं वचस्तस्य, जाताऽऽश्चर्यो नराधिपः। ऊचे महेभ्य ? नो कर्नु, योग्योऽसि ममवचनम् ॥ ४६ ॥ रङ्कोऽहं दूरदेशीय-स्त्वमेव शरणं मम । शस्त्रजीवन एवास्मि, तस्माच्छस्त्राणि देहि मे ॥५०॥ सजनाः
For Private And Personale Only