________________
ShriMahisvirJanArachanaKendra
Acharya:shaKailassagarsunGyanmandir
दैवायचा हि सिद्धयः । षण्मासाधाधुना तेऽत्र, यास्यन्ति चिन्तया सृतम् ॥५॥ उत्तिष्ठ मद्गृहे वासं, कुरुष्व पुरुषोत्तम ?। हट्टस्थितानि कार्याणि, कर्तव्यानि त्वयाऽन्वहम् ॥ ६॥ उचितं भोजनं पूर्ण, यथाकालं मिलिप्यति । भविष्यति ततो भूप-संगमोऽपि तवाऽनघ? ॥७॥ त्वाश्च सेवार्थिनं राजा, सेवकं हि विधास्यति । इति तद्वाक्यसन्तुष्टो-भीमस्तद्गृह मासिवान् ॥ ८॥ विश्वासप्रतिपबेन, तेन भूमिभुजा ततः। प्राणप्रियाणि शस्त्राणि, दत्तानि श्रेष्ठिहस्तके ॥ ॥ तत्र स्थितो विनीतःस, यथोक्तं कर्म निर्ममे । इभ्यश्च तद्गुणाकृष्टो-मुमोद गुणलोलुपः॥१०॥ कलत्रपुत्रचिन्ताों , भीमसेनः प्रजापतिः । गमयामास परमासान, युगानिव भयप्रदान् ॥ ११ ॥ अथारिञ्जयराजेन्दु-रलहुवेन पुरं बहिः । निश्चक्राम हरन् दृष्टि, नागराणां ससैनिकः ॥ १२ ॥ भीमसेनस्तदा गत्वा, प्रणनाम नराधिपम् । नियोजित करः सर्व, स्ववृचान्तं न्यवेदयत् ॥ १३ ॥ तच्छ्रुत्वाऽरिञ्जयोऽपृच्छन् , किन्नाम नगरच ते । चितिप्रतिष्ठवास्तव्यो, भीमनामाऽस्मि भूपते ! ॥१४॥ तस्मिन्पुरे कथं त्वं न, राजसेवा समाश्रितः १ । भीमः प्राइ नराधीश ? नागमं नृपसनिधौ ॥१५॥ मया भूपोऽपि नाऽलक्षि, तत्रत्यो जनवत्सलः । अन्यथाऽऽगमनं मेऽद्य, कथं स्याद्भवतः पुरे ॥ १६ ॥ राज्ञा ज्ञातमसौ नूनं, कुटिलो विद्यते नरः। विचार्यैवं नृपोऽवादी-नास्ति मे त्वत्प्रयोजनम् ॥ १७ ॥ निशम्यैतद्वचो मीमो-निर्विण्णहृदयो भृशम् । पदे पदे स्खलनाशु, धनसारगृहं गतः ॥१८॥ म्लानास्यं भीममालोक्य, वणिक् प्रोवाच सादरम् । नृपस्य दर्शने जाते, कथं खिन्नमना भवान् ॥ १९ ॥ खेदस्य कारणं ब्रूहि, शरीरेन्द्रियतापिनः । भीमसेनोऽथ तच्छुत्वा, प्रोवाचेदं वणिग्वरम् ॥ २० ॥ कर्मणा जायते चक्री, वासुदेवोऽपि कर्मणा । तेनैव भूपतेः संप,-द्रवोऽपि कर्मणा भवेत् ॥ २१॥ कर्मतन्तौ जगत्सर्व, प्रोतं मणि
For Private And Personlige Only